________________
४५
अभिधानचिन्तामणौ देवकाण्डः २ स्याद् राक्षसः पुण्यजनो नृचक्षा, यात्वाऽऽ-शरः कौणप-यातुधानौ । रात्रिश्चरो रात्रिचरः पलादः, कीनाश-रक्षो-निकसात्मजाश्च ॥१८॥
व्यात् कर्बुर नैर्ऋताक्सृपो वरुणस्त्वर्णवमन्दिरः प्रचेताः । . जल-यादःपतिपाशिमेघनादा,
जलकान्तारः स्यात् परञ्जनश्च ॥१८८॥ पिलप्रियः 'खसापुत्रः, कर्बरः, नरविष्वणः ॥३७॥, अशिरः, हनुषः, शंकुः, "विथुरः, जललोहितः, "उद्धरः, स्तब्धसंभारः, रक्तग्रीवः, प्रवाहिकः ॥ ३८॥ संध्याबलः, रात्रिबलः, त्रिशिराः 'अस्', समितीपदः मे १७-शे० ३८] से १७ राक्षस. वरुणः, अर्णवमन्दिरः, प्रचेताः ‘असू' (पु.), जलपतिः, (पु.), यादम्पतिः (पु.), (अपांनाथः, यादोनाथः ), पाशी 'इन्' (पु.), ( पाशपाणिः), मेघनादः, जलकान्तारः, पर जनः [प्रतीचीशः, दुन्दुभिः, उद्दामः, संवृतः से ४-शे० ३८.] से ८-देवता, सत॥ १८८॥, श्रीदः, सितोदरः, कुहः, ईशसखः, पिशाचकी 'इन्', इच्छावसुः (पु.), त्रिशिरा 'अस्' (पु.), ऐलविलः-एडविडः, एकपिङ्गः, पौलस्त्यः , वैश्रवणः, रत्नकरः, कुबेरः, यक्षः, नृधर्मा 'अन्' (मनुष्यधर्मा ) धनदः, नरवाहनः॥१८८ ॥, कैलासौकाः 'अस्' (पु.), यक्षेश्वरः, धनेश्वरः,
१ कषापुत्रः । २ नरविष्कणः । ३ आसिरः । ४ विधुरः । ५ उद्वरः
भानु.।