SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ ४८ अभिधानचिन्तामणौ देवकाण्डः २ उ २ ५ ε कल्पो युगान्तः कल्पान्तः, संहारः प्रलयः क्षयः । संवर्त्तः परिवर्त्तश्च, समसुप्तिर्जिहानकः ॥ १६१ ॥ तत्कालस्तु तदात्वं स्यात् तज्जं सांदृष्टिकं फलम्' । 1 1 · आयतिस्तूत्तरः काल, उदर्कस्तद्भवं फलम् ॥ १६२ ॥ व्योमान्तरिक्षं गगनं घनाश्रयो, विहाय आकाशमनन्तपुष्करे । १४ ५ १३ अभ्रं सु-रा-भ्रो-इ-मरुत्पथोऽम्बरं, १० ११ १२ १५ १७ १८ १९ P " खं द्यो -दिवौ विष्णुपदं वियद् नमः || १६३ || छे ते स्थितिकालः भने प्रलयकालः लावा. ७१ द्विव्य (हेवोना) युगनुं मन्वन्तरम् थाय छे ॥ १६० ॥ कल्पः, युगान्तः, कल्पान्तः, संहारः, प्रलयः, क्षयः, संवर्तः, परिवर्त्तः, समसुप्तिः (पु. ), जिहानकः मे १० - प्राय अण. क्षय ॥ १११ ॥ तत्कालः, तदात्वम् भे १ ते ४ वर्णत, वर्तमानअण. सांदृष्टिकम् [ सांसृष्टिकम् - शि० १२] मे तात्लासिङ इण-सही इण भणे तेवु. आयतिः (स्त्री.) ये भावतो अण. उदर्कः ये लदिष्य इण-पछीथी भणे तेवुं इज ॥ १६२ ॥ व्योम 'अन्' (न.), अन्तरिक्षम्, गगनम्, घनाश्रयः, विहायः ‘अस्' ( पु. न. ), आकाशम् ( पु. न. ), अनन्तम्, पुष्करम्, अभ्रम्, सुरपथः, अभ्रपथः, उडुपथः, मरुत्पथः (देववर्त्म मेघवर्त्म, नक्षत्रवर्त्म, वायुवर्त्म - 'अन्' ) अम्बरम् खम्, द्यौः 'द्यो' (स्त्री.), द्यौः 'दिव' (स्त्री.) विष्णुपदम्, वियत् (न.), नभः 'सू' (न.) ( विहायसा - अ., महाबिलम् - द्देश्य ) [ नक्षत्रव' 'अन्', ग्रहनेमिः
SR No.016119
Book TitleAbhidhan Chintamani Kosh
Original Sutra AuthorN/A
AuthorVijaykastursuri
PublisherVijay Nemi Vigyan Kastursuri Gyanmandir
Publication Year1973
Total Pages866
LanguageGujarati
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy