SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ २ ३२ अभिधानचिन्तामणौ देवाधिदेवकाण्डः १ प्रकाशस्तेज उद्योत, आलोको वर्च आतपः। मरीचिका मृगतृष्णा, मण्डलं तूपसूर्यकम् ॥११॥ परिधिः परिवेपश्च, सूरसूतस्तु काश्यपिः। अनुविनतासू नुररुणो गरुडाग्रजः ॥१०२॥ रेवन्तस्त्वरेतोजः, प्लवगो हयकाहनः । अष्टादश माठराद्याः, सवितुः पारिपाचिकाः ॥१०॥ (५. स्त्री.) ॥८८ ॥, पादः, दीधितिः ( स्त्री. ) करः, द्युतिः (स्त्री.) द्यत् (स्त्री.), रुकू 'च' (२त्री.), विरोकः, किरणः, विषिः (स्त्री.), त्विट् 'ए' (स्त्री.), भाः 'सू' (. स्त्री.), प्रभा, वसुः (पु.), गभस्तिः (५.), भानुः (५), भा,. मयूखः, महः ''असू' (न.), छविः (स्त्री.), विभा, [ पृष्णिः, वृष्णिः , द्योतः शि० ८ २ ३८(४२११ ॥१००। प्रकाशः, तेजः 'सू' (न.), उद्योतः, आलोकः, वर्चः 'स' (न.), आतपः ( द्योतः ) २१-४, सूर्य ने। A. मरीचिका-मरुमरीचिका, मृगतृष्णा मे २-मृगत, जानु०१. मण्डलम् (त्रि.), उपसूर्यकम् ।। १०१ ॥, परिधिः, परिवेषः स ४મંડલ, ચંદ્ર અને સૂર્યની ચારે બાજુ ફરતું ગોળાકારે દેખાતું તેજ, જલ हुण. सूरसूतः ( रविसारथिः', काश्यपिः, अनूरुः, विनतासूनुःवैनतेयः, अरुणः, गरुडाग्रजः, [ वपुलस्कन्धः, महासारथिः, आश्मनः से 3-२० ११ ] -सूर्य ने साथि, २०२४. ॥ १०२ ॥ रेवन्तः, अर्करेतोजः, प्लवगः, हयवाहनः ये ४- सूर्य ने। पुत्र. माठरः (पिङ्गलः, दण्डः, राजश्रोथौ, खरद्वारिको, कल्माषपक्षिणौ, जातकारः, कुताएको, पिङ्गगजौ, दण्डिपुरुषौ, किशोरको,) भा४२ वगेरे १८-सूर्यन। पारिपाश्वि४ (५४ मे २डेना२-सेव). हे ॥१०॥ चन्द्रमाः 'अस्',
SR No.016119
Book TitleAbhidhan Chintamani Kosh
Original Sutra AuthorN/A
AuthorVijaykastursuri
PublisherVijay Nemi Vigyan Kastursuri Gyanmandir
Publication Year1973
Total Pages866
LanguageGujarati
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy