SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ 33३४ २५ 38 ३० अभिधानचिन्तामणौ देवाधिदेवकाण्डः १ आदित्यः सविताऽर्यमा खरसहस्रोष्णांशुरंशू रवि- .. मोर्तण्डस्तरणिर्गभस्तिररुणो भानुनभो-ऽहमणिः। सूर्योऽङ्कः 'किरणो भगो ग्रहपुपः पूषा पतङ्गः खगो, मार्ताण्डो यमुना-कृतान्तजनकः प्रद्योतनस्तापनः ॥९५॥ बध्नो हंसश्चित्रभानुविवस्वान् , सूरस्त्वष्टा द्वादशात्मा च हेलिः। मित्रो ध्वान्तारातिरजां शु-हस्त-वक्राब्जा-ह-न्धिवःसप्तसप्तिः॥९६॥ दिवा-दिना-ह-दिवस-प्रभा-विभाभासः करः स्यामिहिरो विरोचनः । ग्रहा-ब्जिनी-गो-धु-पतिविकतनो, हरिः शुची-नौ गगनाद्-ध्वजा-ध्वगौ ॥९७॥ दशशतरश्मिः, शीतेतररश्मिः ) अंशुः,रविः, मार्तण्डः, तरणिः (५. सी.) गभस्तिः , अरुणः, भानुः, नभोमणिः, अहर्मणिः, (व्योमरत्नम् , दिनरत्नम् ), सूर्यः, अर्कः, किरणः, भगः, ग्रहपुषः, पुषा 'अन्' (५.), पतङ्गः, खगः, मार्ताण्डः, यमुनाजनकः, कृतान्तजनकः, ( कालिन्दीसूः, यमसूः), प्रद्योतनः, तापनः॥८५॥ ब्रनः, हंसः, चित्रभानुः, विवस्वान् ‘वत्' (पृ.), सूरः-शूरः, त्वष्टा 'g' (पु.), द्वादशात्मा 'अन्' (पु.) हेलिः, मित्रः, ध्वान्तारातिः (तिमिरारिः), अजहस्तः, अंशुहस्तः, (पद्मपाणिः, गभस्तिपाणिः ), चक्रबान्धवः, अब्जबान्धवः, अहन्धिवः, (चक्रवाकबन्धुः, पद्म बन्धुः, दिनबन्धुः ), सप्तसप्तिः, (विश्वमाश्वः) ॥८६॥ दिवाकरः, दिनकरः, अहस्करः, दिवसकरः, प्रभाकरः, विभाकरः, भास्करः, (वासरकृत् , दिनप्रणीः, दिनकृत् ), मिहिरः, विरो 3
SR No.016119
Book TitleAbhidhan Chintamani Kosh
Original Sutra AuthorN/A
AuthorVijaykastursuri
PublisherVijay Nemi Vigyan Kastursuri Gyanmandir
Publication Year1973
Total Pages866
LanguageGujarati
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy