SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ 71 - Jaina Päribliásika Sabdakosa diyavisayappayāraniroho vā ghānimdiyavisayapattesu atthesu rāgadosaniggaho vā, jibbhimdiyavisayappayāraniroho vājibbhimdiyavisayapattesu atthesu rāgadosaniggaho vā, phāsimdiyavisayappayāraniroho vā, phāsimdiyavisayapattesu attlesu rāgadosaniggaho vā, se tam imdiyapadisamlīņayā. (Aupa 37) manoharāņi mānonmānalaksanayuktāni darsaniyāni mrjāvantindriyāni......tadalokanādyuparatih sreyasiti bhāvayet. (TaBhā7.3 Vr) Ihalokabhaya A kind of fear; fear from the member of one's own species, e.g., fear of human from human. manusyādikasya sajātīyādanyasmānmanusyādereva sakāsādyadbhayam tadihalokabhayam. (Sthā 7.27 Vr Pa 369) Indriyapratyakşa Direct sensory perception–Cognition of any object through sensory perception. It is of five kinds: Srotrendriya Pratyakşa, Cakşurindriya Pratyakşa, Ghrāņendriya Pratyakşa, Jihvendriya Pratyaksa and Sparsanendriya Pratyakşa (direct sensory perception respectively through auditory, ocular, olfactory, gustatory, tactile sense-organs). Actually, it is a mediate cognition. imdiyam ti-puggalehim samthāņaņivvattirūvam davvimdiyam soimdiyamādiimdiyānam savvātappadesehim svāvaranakkhatovasamāto jā laddhi tam bhāvimdiyam, tassa paccakkham ti imdiyapaccakkham......paramatthao puna cimtamānam etam parokkham. (Nandi 5 Cu p.14) indiyapaccakkham pamcav .am pannattam, tam jahā-soimdiyapaccakkham cakkhimdiyapaccakkham ghāņidiyapaccakkhamgibbhimdiyapaccakkham phāsimdiyapaccakkham. (Nandi 5) Ihalokāśamsāprayoga A type of Aticāra (partial transgression) of Māranāntika Samlekhanā (scraping penance unto death, i.e., emaciation of passions by a graded course of penance (fasting)) culminating into 'fasting unto death'; to long for getting material pros-perity in the human life, e.g., "let me be at the helm of affairs in the field of wealth and power." ihaloko-manusyalokah, tasminnāšams-abhilāşah tasyāḥ prayogah ihalokāśamsāprayogah sreşthi syāmjanmāntare'mātyo väityevamrūpā prārthanā. (upă 1.44 V? Pa 21) Īryāpathakriyā A type of Kriyā (urge). See-Tryāpathika Bandha. (Tavā 6.5.7) Indriyayamanīya Sensory restraint-To curb the senses. imdiyajavanijje--jam me soimdiya-cakkhimdiyaghānimdiya-jibbhimdiya-phāsimdiyāim niruvahayāim vase vattamti, settam imdiyajavanijje. (Bhaga 18.209) Indriyārthavikopana Oversensuality-Too much morbid attachment to the sensory objects; intense desire for carnal gratification. indriyārthānām-sabdādivisayāņām vikopanam-vipakah indriyārthavikopanam kāmavikāra ityarthah. (Stha 9.13 Vr Pa 423) Īryāpathika Bandha Bondage of Karma exclusively due to Yoga (2) (activities of mind, speech and body) (free from passions). Bondage of Karma due to the Airyāpathiki Kriya. Such kind of bondage of Karma occurs only in the case of a Vitarāga (one, free from attachment and aversion). eryāpathikam-kevalayogapratyayam karmma tasya yo bandhaḥ. (Bhaga 8.302 Vr) evam pañcabhiḥ samitibhih samitasya tisrbhirguptibhirguptasya sarvatropayuktasyeryāpratyayikah sāmānyena karmabandho bhavati. . (Sūtra 2.2.2 Vr Pa 46) iryāpathiko vītarāgasya. irya-yogah, panthāh-mārgon yasya bandhasya sa iryāpathikaḥ ayañca sātavedaniyarūpaḥ dvisamayasthitiko bhavati. (Jaisidi 7.20 Vr) See-Airāpathiki Kriyā. Indriyālokavarjana Abstinence from sensual glance - A Bhāvanā (4) (supportive contemplation) of the Brahmacarya Mahāvrata (the fourth great vow of celebacy); to abstain from casting amorous looks at sexually arousing parts of woman's body.
SR No.016117
Book TitleJaina Paribhashik Shabdakosh
Original Sutra AuthorN/A
AuthorVishrutvibhashreeji, Mahendramuni
PublisherJain Vishva Bharati
Publication Year2009
Total Pages414
LanguageEnglish
ClassificationDictionary & Dictionary
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy