SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ साहसम् " जात इति फलहमा प्रष्टव्याः । तथा मृतस्य संबन्धि न्यो योषितो या परपुंसि रता व्यभिचारिण्यस्ता अपि प्रष्टव्याः कथं प्रष्टव्या इत्यत आह-- स्वीद्रव्येति । किमयं स्त्रीकामो द्रव्यकामो वृत्तिकामो वा तथा कस्यां सिंच न्धिन्यां वा स्त्रियामस्य रतिरासीत्, कस्मिन् वा द्रव्ये प्रीति:, कुतो वा वृत्तिकामः केन वा सह देशान्तरं गत इति नानाप्रकारं व्यभिचारिण्यो योषितः पृथक्पृथक् विश्वास्य प्रष्टव्याः । तथा मरणदेशनिकटवर्तिनो गोपाविकाद्या ये जनास्तेऽपि विश्वासपूर्वकं प्रष्टव्याः । एवं नानाप्रकारे प्रश्नहन्तारं निश्चित्य तदुचितो दण्डो विधामिता. " तव्यः । (३) चकारेणाऽयं कस्य भार्यायां रत इति प्रष्टव्यं समुचिनोति, अधिकारेण प्रनं विनापि विरोधनिमनुसंदध्यादिति समुच्चीयते J वीमि नारदः १६४१ " चित् कर्म क्रियते परस्वहरणादि तत् साहसमिति चतुदेशं विवादपदं उच्यते । सहो बलं तस्मिन् भवं साह। तम् । नाभा. १५/१ (पृ. १५९ ) तस्यैव भेदः स्तेयं स्याद्विशेषस्तत्र तूच्यते । आधि: साहसमाक्रम्य स्तेयमाधिश्छलेन तु ।। (१) आधि: पीडा, सा यत्रातिक्रम्य क्रियते तत्साहसम् | छलेन त्वाधिकरणे चोर्यम् । व्यक. १०९ । साहसनिरुक्तिः । त्रयश्चत्वारश्च साहसप्रकाराः, तत्र दण्डविधिश्च । सहसा कियते कर्म यत्किञ्चिद् बलदर्पितैः । तत् साहसमिति प्रोक्तं सहो बलमिहोच्यते ॥ (2) नारदेनापि साहसस्य स्वरूपं विवृतम् - सहसेति तदिदं माह विवाग्दण्डपारुप्यस्त्रीसंग्रह्मणेषु व्यासक्तमपि ववष्टम्भोपचितो भिद्यते इति दण्डातिरेका पथगभिधानम् । मिता. २१२३० (२) यत्किञ्चिन्मध्यगधनापहरणादिकमित्यर्थः । स्मृच. ५ (३) अत्र च साहसे बलं रक्षितुर्न ज्ञानवारणं, चौयें त तस्य ज्ञानवारणमिति विशेषः । विर. ३४८ तु (४) सहसा बलेन चलवद्भिः प्रसह्य प्रतिज्ञातं यत्कि * दवि विरवत् । * (१) नासं. १५।१; नास्मृ. १७/१; अपु. २५३/२६ महो म ( विवादपद) विश्व २२२२६६ मिता. बलमिहो २।२३०; अप. २।७२ : २।२३० सहसा ( साहसात् ); म्यक. ११९; स्मृच. ५; विर. ३४८; पमा. ४४९; रत्न. १२६; विचि. १४९; व्यनि ५१७; स्मृचि. २५ सहो (महा); दवि. २९३३ सवि. ४५१-२१ वीमि २२२३०१ व्यप्र. ३९२५ व्यउ १३०; व्यम. १०३; विता. ७४६; राको ४९१; सेतु. २५३; समु. १४६; विव्य. ५३. * मिति प्रोक्तं (मित्युक्तं ). (२) आधि: क्लेशः । स आक्रम्यार्थहरणद्वारा क्रियमाणः साहसम् । छलेन पुनरर्थहरणद्वारा क्रियमाण: स्तेयमित्यर्थः । Si * स्मृच.७ (३) आधिद्रव्यहरणम् । तयदाक्रम्य रक्षकानवधी न्हियते तत्साहसम् । यत्तु छलेन गोपनेन हृतं तत्स्तेयम् । एवञ्च तस्यैव भेद इत्यत्र तत्पदार्थः साहसं तदेकदेशोऽ नैयायिकद्रव्यहरणमात्रात्मको विवक्षित इति मन्तव्यम् । विर २८७ आक्रम्य रक्षितुशांने सत्येव बलेन आधिः पीडन साहसम् । छलेन तु रक्षितुशनवारणेन स्तेयमित्यर्थः । आप मी "x विर. ३४९ (४) प्रसह्य बलात् अप्रज्ञातमादानं स्तेयमित्युच्यते । एष एव तस्य साहसस्य भेदी विशेषश्च । नामा १५१११ (पृ. १६१) मैनुष्यमारणं स्तेयं परदाराभिमर्शनम् । पारुण्यमुभयं चेति साहसं पञ्चधा स्मृतम् ।। * व्यप्र. स्मृचवत् । X विधि, दवित्। (१) नासं. १५/११ स्याद्वि ( तु वि ) तू (चो ) धिः सा (सा) नास्मृ. १०/१२ तुच्यते ( दृश्यते ); व्यक. १०९ स्तेयं स्याद्वि ( स्यात् स्तेयं वि ); स्मृच. ७; विर. २८७ : ३४९ स्तत्र तूच्यते ( स्वत्र कीर्त्यते ); रत्न. १२३ स्तेयं ( स्तेयः ); विचि. १५९ तुच्यते ( कीर्त्यते ); दवि. २९३ उस ध्वनि ५१७ स्तेयं (भा) (च) श्रीमि. त्रेधा तु २।२३० विरवत्; व्यप्र. २२२, ३८५ व्यउ. १२३ ( = ); विता. ७७६; सेतु. २५४ विचिवत्; समु. १४८. (२) नास्मृ. १५२ उत्तरायें ( पारुष्यं द्विविधं ज्ञेयं साहसं च चतुर्विधम् ); मिता. २।७२ (= ) पञ्चधा स्मृतम् ( रयाच्चतुर्विधम् ); अप २।७२ स्तेयं (चौर्य) मर्शनम् ( मर्षण [र्शन ] म् ) पञ्चधा स्मृतम् ( तु चतुर्विधम् ) मनुः : २२३० (च); व्यक. ११५ च मुनयं (मुत्तमं ; (
SR No.016115
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 03
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1941
Total Pages758
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy