SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ साहसम् १६३९ दण्डविधानं तत्प्रासङ्गिकमिति मन्तव्यम्। मिता. उत्कोचजीविनो द्रव्यहीनान्कृत्वा विवासयेत् । (३) या तु मनुष्यमृत्यवे विषं, ग्रामादिदाहाय चाग्नि सद्दानमानसत्कारान् श्रोत्रियान् वासयेत्सदा॥ ददाति, तथा पतिं गुरुं पितरं श्वशुरं वा निजमपत्यं वा (१) कथं पुन: पीडाः प्रजाभ्यो विजानीयाद् राजा। हन्ति, तस्याः कर्णौ हस्तौ नासामोष्ठौ च छित्त्वा तां बली- ननक्तं तत्र तत्र च निष्णातानध्यक्षान् कुर्यादिति। वर्दमारोप्य देशाद्वहिः कुर्यात् । प्रमापयेदिति पाठे तां | एत एव यदा विकुर्युस्तदा कथमिति चेत् । उच्यते-- पादयोरत्रया युगे बद्ध्वा बलीवर्दा यथा आकृष्य प्रमाप- | ये राष्टाधिकृता इति । यदा तु दृष्टजनाः सहाध्यक्षरेयन्ति तथा कुर्यात् । अप, | कीभूय लुब्धाः साधुजनं खलीकुर्युः, ततस्तानपि 'उत्कोक्षेत्रवेश्मादिदाहराजपत्नीगमनापराधेषु दण्डविधिः चजीविनो द्रव्यहीनान् कृत्वा विवासयेत् ।' ये तु साधक्षेत्रवेश्मवनग्रामविवीतखलदाहकाः । वस्तान्-'सदानमानसत्कारैः श्रोत्रियान् वासयेत् सदा' राजपत्न्यभिगामी.च दग्धव्यास्तु कटाग्निना ॥ श्रोत्रियवचनं दृष्टान्तार्थम् । यद्वा दानादिभिरपि श्रोत्रि(१) अन्विष्य घातकास्तथा वक्ष्यमाणाश्च-- 'क्षेत्र- यानेव वासयेत्, न करदानप्यविनीतानित्यर्थः । वेश्मग्रामवनविवीतादेश्च दाहकाः। राजपल्यभिगामी च विश्व. २३३४-५ दग्धव्यास्तु कटामिना ॥' चशब्दः श्रोत्रियादिस्त्यर्थः ।। (२) राष्ट्र राष्ट्राधिकारेषु ये नियुक्तास्तेषां विचेष्टितं स्पष्टमन्यत् । विश्व. २१२८६ चरितं चारैरुक्तलक्षण: सम्यक् ज्ञात्वा साधून् सुचरितान् (२) क्षेत्रं पक्कफलसस्योपेतम् । . वेश्म गृहम् । समानयेत् दानमानसत्कारैः पूजयेत् । विपरीतान् दुष्टवनमटवीं क्रीडावनं वा। ग्रामम् । विवीतमुक्तलक्षण चरितान् सम्यग्विदित्वा घातयेत् अपराधानुसारेण । खलं वा ये दहन्ति, ये च राजपत्नीमभिगच्छन्ति तान् । ये पुनरुत्कोचजीविनस्तान् द्रव्यरहितान् कृत्वा स्वराष्ट्रात् सर्वान् कटैवीरणमयैर्वेष्टयित्वा दहेत् । क्षेत्रादेर्दाहकानां प्रवासयेत् । श्रोत्रियान् सद्दानमानसत्कारैः सहितान् मारणदण्डप्रसंगाद्दण्डविधानम् । मिता. कृत्वा स्वराष्ट्रे स्वदेशे सदैव वासयेत् । मिता. (३) वेश्मनो महतो राजकीयादेः। +अप. (३) ये राष्ट्रे करादानाय प्रजापालनाय चाधिकृता (४) चकारेण--- 'प्राकारस्य च भेत्तारं परिखानां नियुक्तास्तेषां विचेष्टितं विविधं व्यापारजातं चारवचनेच पूरकम् । द्वाराणां चैव भेत्तारं क्षिप्रमेव प्रमापयेत्॥' भ्योऽवधार्य साधन् यथोक्तकारिणो दानादिना संमानयेत्। इति मनूक्तसमुच्चयः । तुशब्देन प्रकारान्तरेण तद्धननं विपरीतानसाधून घातयेत् यथादोषं दण्डयेत् । उत्कोचव्यवच्छिनत्ति। __+वीमि. | जीवनशीलान् द्रव्यहीनान् कृत्वा देशान्निासयेत् । __ राजपुरुषकृतापराथेषु दण्डविधिः कार्यार्थ कार्यिणो धनादानमुत्कोचः। श्रोत्रियान् दानमान'ये राष्ट्राधिकृतास्तेषां चारैत्विा विचेष्टितम् । श्च (स्तु); मिता.; अप. १।३३६-७ श्च (स्तु); व्यक. ___ साधून संमानयेद्राजा विपरीतांश्च घातयेत् ॥ १२२ त्वा वि (त्वापि ) श्च (स्तु); स्मृच. ३३२; विर. * वीमि. मितावत् । + शेषं मितावत् । ३६८ श्च (स्तु); विचि. १६० विरवत् ; वीमि. विरवत् ; (१) यास्मृ. २।२८२; अपु. २२७।६२-३ वन ... समु. १६५ ष्ट्राधि (ष्ट्रेऽधि ) श्च (स्तु ). काः ( ग्रामवनविदारकास्तथा नराः) : २५८१६७; विश्व. (१) यास्मृ. १।३३९; विश्व. १।३३५ सद्दा (सदा) २२२८६ वनग्राम (ग्रामवन) तखल (तादेश्च); मिता. रान् (रैः); मिता.; अप. ११३३७-८ सद्दा (सदा); व्यक. अप.; व्यक. १२१ वनग्राम (ग्रामवन); विर. ३६६ व्यक- | ११२ पू. : १२२ द्रव्य (द्रव्ये) सद्दा (सदा); स्मृच. बत् ; पमा. ४५२, विचि. १५९; व्यनि. ५०९ व्यास्तु | ३३२ पू., व्यासः; विर. ३०७ विवा (प्रवा) पू.: ३६८ (च्याः स्युः ) शेषं व्यकवत् ; दवि. ३१६ व्यकवत् ; सवि. विवा ( प्रवा) सद्दा (सदा); पमा. ५८० पू., व्यासः; ४६७ व्यास्तु (व्याः स); वीमि.; सेतु. २५७; समु. विचि. १३१ पू. : १६० अपवत् ; दवि. १०६ पू.; वीमि. १५८. रान् (रैः); व्यप्र. ५६९ पू., व्यासः, सेतु. २३२ पू.; (२) यास्मृ. १।३३८; विश्व. १।३३४ द्राजा (नित्यं ) । समु. १६५ पू., व्यास:. व्य.कां. २०६
SR No.016115
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 03
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1941
Total Pages758
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy