SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ १६३० व्यवहारकाण्डम् रथस्य (१) कोष्ठागारं राजगृहम् । मवि. (१) दुर्गगतानां प्राकारादीनां विनाशने प्रवासनं (२) राजसंबन्धिधान्यादिषु धनागारायुधगृहयोदेव- दण्डः । परिखा भूभागाः खाताः। मेधा. प्रतिमागृहस्य च बहुधनव्ययसाध्यस्य विनाशकान् हरत्यश्व- (२) राजगृहपुरादिसंबन्धिन: प्राकारस्य भेदकं तदी शीघ्रमेव हन्यात् । यत्तु संक्रमध्वज- | यानामेव परिखाणां पुरथितारं तद्गतानां द्वाराणां भञ्जकं यष्टिदेवताप्रतिमाभेदिनः पञ्चशतदण्डं वक्ष्यति सोऽस्मा- | पति पठातटार्ट वक्ष्यति सोऽस्मा- शीघ्रमेव देशानिर्वासयेत् ।। ममु. देव देवतागारभेदकस्य वधविधानान्मृन्मयपूजितोज्झित- (३) परिखा: परितः सजलखाताः। ते चेत्स्थास्यन्ति देवताप्रतिमाविषयोऽत्र द्रष्टव्यः । ममु. पुनः करिष्यन्तीति कृत्वा क्षिप्रं प्रवासनमिति । मच. (३) अविचारयन् इत्यनेन सदस्यपि प्रश्नो न कार्यः। विविधद्रव्यनाशापराधेषु दण्डविधिः मच. *द्रव्याणि हिंस्याद्यो यस्य ज्ञानतोऽज्ञानतोऽपि वा। यस्तु पूर्वनिविष्टस्य तडागस्योदकं हरेत् । स तस्योत्पादयेत्तुष्टिं राज्ञे दद्याच्च तत्समम् ॥ आगमं वाप्यपां भिन्द्यात्स दाप्यः पूर्वसाहसम् ।। चर्मचार्मिकभाण्डेषु काष्ठलोष्टमयेषु च । (१) हरेत् स्वसमीपतडागं प्रति नयेत् । आगमं मूल्यात्पञ्चगुणो दण्डः पुष्पमूलफलेषु च ॥ तडागे जलागमं रुन्ध्यात् । आगमं वाप्यपां भिद्यादिति संक्रमध्वजप्रतिमादिद्रव्यभेदनदूषणादौ दण्डविधिः कचित्पाठः । स दाप्यः तत्सम्यक्करणपूर्वम् । +मवि. | 'संक्रमध्वजयष्टीनां प्रतिमानां च भेदकः। (२) यः पुनः प्रजार्थ पूर्व केनचित्कृतस्य तडागस्यो- | प्रतिकुर्याच्च तत्सर्व पश्च दद्याच्छतानि च । दकमेव गृह्णाति । कृत्स्नतडागोदकनाशने वधदण्डः (१) संक्रमः येन संक्रामन्ति मार्गेणावतरन्ति जलोपप्रागक्तः। तथोदकागमनमार्ग सेतुबन्धादिना यो नाशयति | स्पर्शादिना निमित्तेन, शुभ्रं वासः ध्वजः चिहूं राजामास प्रथमसाहसं दण्ड्यः ।। ममु. त्यादीनां देवायतनेषु च । यष्टिः ईदृशे च । प्रतिमाना(३) अत्र च (द्वितीयश्लोकेन) तडागभेदके | मिति व्याख्यातम् (१)। प्रतिकुर्यात्समदधीताप्रत्यापत्ति उत्तमसाहसाभिधानं पूर्वोक्ततडागापेक्षया उत्कर्षमादाये नयेत् । मेधा. त्यविरोधः। तोयाधारविशेषादेव विकल्प इत्यन्ये । | (२) ध्वजो देवकुलादिध्वजः। यष्टिः प्रामादिपताकाविर. ३६५ यष्टिः । प्रतिमानां मनुष्यप्रतिकृतीनाम् । देवप्रतिमासु तु. प्रोकारस्य च भेत्तारं परिखाणां च पूरकम्। वधस्तदायतनभेद एव वधोक्तेः मवि. द्वाराणां चैव भक्तारं क्षिप्रमेव प्रवासयेत् ॥ (३) संक्रमो जलोपरि गमनाथै काष्ठशिलादिरूपः, + स्मृच. मविवद्भावः। ध्वजः चिह्न राजद्वारादौ, यष्टिः पुष्करिण्यादी, प्रति२६३ कोष्ठा (अग्न्य); वीमि. २।२७३ अपवत् ; सेतु. माश्च क्षुद्रा मृन्मय्यादयस्तासां विनाशकः पञ्चशतपणान् २३७-८ व्यकवत् ; समु. १५८ को (गो) क्रमेण यमः. | दद्यात्तच्च विनाशितं सर्व पुनर्नवं कुर्यात् । -ममु. (१) मस्मृ. ९।२८१ भिन्या (भिया) [ (डाग (डाक) Noted by Jha ]; व्यक. १२१; मवि. भिन्द्यात् | * एतौ श्लोकौ दण्डपारुष्ये मनुना आम्नातौ। अनयो(रुन्ध्यात्); स्मृच. ३२६ डाग (टाक) वाष्यपां भिन्द्यात् | ाख्यासंग्रहः स्थलादिनिर्देशश्च दण्डपारुष्यप्रकरणे द्रष्टव्यः । (वाप्युपारुन्ध्यात्); विर. ३६५ वाप्य (चाप्य); व्यनि.५१० x विर., मच. ममुवत् । पूर्वनि ( पूर्व नि) डाग (टाक) बृहस्पतिः; दवि. ३१३ २।२२९; सेतु. २५७ अपवत् ; समु. १५८ रस्य (राणां) विरवत् ; मच. मस्मृवत् ; सेतु. २५७ विरवत् . भक्ता ( भेत्ता) क्रमेण यमः (२) मस्मृ. ९।२८९; अप. २।२८२ भक्ता (भेत्ता) (१) मस्मृ. ९।२८५; अप. २।२३३; ब्यक. १२१ वास (माप ); व्यक. १२२ स्य च (स्याव) शेषं अपवत् ; पञ्च दद्याच्छ ( दद्यात्पञ्चश) उत्त.; विर. ३६३ च (त्स) विर.३६७ स्य च (स्यानु) भक्ता (भेत्ता); विचि. १५९ भेत्ता शेषं व्यकवत् ; विचि. १५७ व्यकवत् ; व्यनि. ५१० तत्सर्व (छत्ता) शेषं अपवत् ; व्यनि. ५११ भक्ता (भेत्ता); (तत्पूर्व); सेतु. २५६ विरवत् ; समु. १५८ च तत्सर्व दवि. २९९ व्यकवत् ; वीमि. २।२८२ अपवत् ; बाल. I (यथापूर्व) क्रमेण यमः.
SR No.016115
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 03
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1941
Total Pages758
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy