SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ साहसम् १६२७ (४) एतद्भाष्यकारो मेधातिथियाचष्टे । न कश्च- क्तम् । आचार्यादींस्तु न हिंस्यात् । प्रतिकूलाचरणेऽत्र नेति । नेहाधों न दण्डो न प्रायश्चित्तम् । प्रकाशं हिंसाशब्दः। गोविन्दराजस्तु सामान्येन हिंसानिषेधा. आभाष्य जनसमक्षम् । अप्रकाशं विषदानादिना येन-दाततायिनोऽप्येतान्न हिंस्यादिति व्याख्यातवांस्तदयुक्तम् । केनचिदपायेन । मन्युः क्रोधाभिमानिनी देवता । स 'गुरुं वा बालवृद्धौ वा' इत्यनेन विरोधात् । ममु. मन्युमृच्छति । नात्र हन्तृहन्तव्यभावोऽस्ति पुरुषयोः । महापातकिसाहसिकदण्डविधिः आततायिक्रोधः इतरेण क्रोधेन हन्तव्य इत्यर्थवादोऽय- +ब्रह्महा च सुरापश्च स्तेयी च गुरुतल्पगः। मित्यादिग्रन्थेन अत्राप्रकाशवधेऽपि दोषाभावं वदन् एते सर्वे पृथग्ज्ञेया महापातकिनो नराः ॥ मनरप्युपप्लवं कृत्वा गतेऽप्याततायिनि विषदानादिना चतुर्णामपि चैतेषां प्रायश्चित्तमकुर्वताम् । वधो न दोषायेति दर्शयति उपप्लवकरणसमये विषदाना- शारीरं धनसंयुक्तं दण्डं धयं प्रकल्पयेत् ॥ संभवात् । । +स्मृच.३१४ गुरुतल्पे भगः कार्यः सुरापाने सुराध्वजः । आचाय च प्रवक्तारं पितरं मातरं गुरुम । स्तेये च श्वपदं कार्य ब्रह्महण्यशिराः पमान् ॥ न हिंस्याबाह्मणान् गाश्च सवाश्चैव तपस्विनः॥ असंभोज्या ह्यसंयाज्या असंपाठ्याविवाहिनः। (१) आचार्य उपनेता । प्रवक्ता अध्यापको चरेयुः पृथिवीं दीनाः सर्वधर्मबहिष्कृताः॥ व्याख्याता । गुरुस्ताभ्यामन्यः पितृव्यमातुलादिः । सर्वो- ज्ञातिसंबन्धिभिस्त्वेते त्यक्तव्याः कृतलक्षणाः। श्चैव तपस्विनः। प्रायश्चित्तप्रवृत्तान् पाताकनोऽपीति निर्दया निर्नमस्कारास्तन्मनोरनुशासनम् ॥ सर्वग्रहणम् । अविशेषेण सर्वभूतानां तत्र तत्र हिंसा प्रायश्चित्तं तु कुर्वाणाः सर्ववर्णा यथोदितम् । निषिद्धा। पुनर्वचनमाचार्यादीनामाततायिनामपि निषे- नाङ्क्या राज्ञा ललाटे स्युर्दाप्यास्तूत्तमसाहसम् ॥ धार्थमिति केचित् । यस्तु 'गुरुं वा बालवृद्धौ वा' आगःसु ब्राह्मणस्यैव कार्यो मध्यमसाहसः । इत्यादिरर्थवादोऽस्यैव प्रतिप्रसवः । उपाध्यायस्त्वाह विवास्यो वा भवेद्राष्ट्रात्सद्रव्यः सपरिच्छदः । नायं प्रतिषेधः पर्युदासोऽयं संकल्पविधानाथों 'नोद्यन्त- इतरे कृतवन्तस्तु पापान्येतान्यकामतः । मादित्यमीक्षेत' इतिवत् । अतः प्रयत्नेनातिक्रान्तं भवति सर्वस्वहारमर्हन्ति कामतस्तु प्रवासनम् ॥ संकल्पप्रविषेधश्चेति । अथवा दुरुक्तभाषणं हिंसा 'वाग्भि मातापितास्त्रीपुत्राणामन्योन्यत्यागे दण्डः स्तैस्तैर्जघान ताम्' इति प्रयोगदर्शनात् । अथवा प्रति- | न माता न पिता न स्त्री न पुत्रस्त्यागमहेति । कूलाचरण हन्तिः प्रयुक्तः। * मेधा. त्यजन्नपतितानेतान् राज्ञा दण्ड्यः शतानि षट् ॥ (२) आचार्यमध्यापयितारं चोपनयनमात्रकारिणं (१) माता न त्यागमर्हति । न त्याज्या। त्यागः लोकवत् (?) पितरं मातरं गुरुं 'अल्यं वा बहु वा यस्ये' स्वगृहान्निष्कासनं, मातृवृत्तेः स्खलिताया उपकारस्योपत्यस्तं, गोब्राह्मणतपोनिष्ठांश्चाततायिनोऽपि न हिंस्याद क्रियायामुदितायामकरण । एवं पित्रादीनामपि व्याख्ये-न्यथा सामान्यहिंसानिषेधे सतीदं पृथक् वचनं अनर्थक यम् । संबन्धे साहचर्यात् स्त्री भावाभिप्रेता। अपतिता . स्यात् । गोरा. नामेषां त्यागो नास्ति । मातुस्तु 'न माता पुत्रं प्रति (३) आचार्य उपनयनपूर्वकवेदाध्यापकं, प्रवक्तारं पततीत्येके' इति शातातपः। भार्यायाश्चापि त्यागोऽवेदार्थव्याख्यातारं, गुरुं 'अल्पं बा बहु वा यस्य' इत्यु + 'ब्रह्महे'त्याद्यष्टश्लोकानां व्याख्यासंग्रहः स्थलादिनिर्देशश्च + मेधावद्भावः, अयं ग्रन्थः मेधातिथिसमीक्षार्थ धृतः । प्रथमभागे दण्डमातृकाप्रकरणे (पृ. ५८०-८१) द्रष्टव्यः । * अन्यव्याख्यानानि अत्रैव गतार्थानि । (१) मस्मृ. ८।३८९; अप. २।२३७ दण्डयः (दाप्यः); (१) मस्मृ. ४।१६२ [ब्राह्मणान् गाश्च (ब्रह्महं गां वा (?)) व्यक. १२० अपवत् ; विर. ३५७; विचि. १५४ शा (शो) : Voted by Jha ]; अप. १।१५४ णान् (णं); दवि. १८२ ( =); दवि. ३०४; वीमि. २।२३७; सेतु. ३०३-४; २३९ गाश्च (गां च); समु. १४७. | समु. १५७.
SR No.016115
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 03
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1941
Total Pages758
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy