SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ साहसम् १६२३ साहसे वर्तमानं तु यो मर्षयति पार्थिवः ।। (१) 'वैणवीं धारयेद्यष्टिम्' इति विधानादनुदितस विनाशं व्रजत्याशु विद्वेषं चाधिगच्छति ॥ शस्त्रग्रहणाः श्रोत्रियाः। स्वबलाविष्टं भवति च साहसिके (१) अयमप्यर्थवादः। साहसे स्थितं पुरुषं यो मर्ष- बलातिशयधायि च शस्त्रमत: साहसिकत्वाशङ्कया बति । प्रकृत्यर्थेऽयं णिच् । यो मृष्यति क्षमते, स विनाशं शस्त्रग्रहणमप्राप्त विधीयते-शस्त्रं द्विजातिभिग्राह्यमिति । प्राप्नोति । द्वेष्यतां च प्रजासु प्राप्नोति, द्वेष्यश्चाभिभूयते। एतावता वाक्यं विच्छिद्यते । अवशिष्टं तु 'नन् धर्मण' मेधा. इत्यनेनाभिसंबध्यते इत्यतो द्वे एते वाक्ये । ये त्वेतेष्वेव (२) स साहसकारिभिः क्षिप्रमेव विनाश्यते। गोरा. | निमित्तेषु ग्रहणमिच्छन्ति नान्यदेति तेषामता:तोपनता(३) स पापकृतामपेक्षणादधर्मबुद्धथा विनश्यति । ततायिमुखपतितस्याशस्त्रस्य का गतिः । न हि ते शस्त्रअपक्रियमाणराष्टतया जनविद्वेषं च गच्छति। ममु. ग्रहणं तस्य प्रतिपालयन्ति । अथैवं व्याख्यायते 'धर्मों यत्रोपरुद्धयते' 'विप्लवे कालकारिते' राजनि व्यतिक्रान्ते, ने मित्रकारणाद्राजा विपुलाद्वा धनागमात् । समुत्सृजेत्साहसिकान् सर्वभूतभयावहान ॥ संस्थायां प्रवृत्तायां, शस्त्रं ग्राह्यम् । अन्यदा तु सौराज्ये (१) अत आह, पार्श्वस्थस्य कस्यचित्स्नेहहेतोरमात्या राजैव रक्षतीति । न हि प्रसार्य हस्तौ राजा प्रतिपुरुषं दिना प्रार्थ्यमानो न मृष्येत् । अथवा स एवातिबहुधनं आसितुं शक्नोति । भवन्ति केचिद्दुरात्मानो ये राजददातीति नोपेक्षेत । सर्वेषां भूतानां भयमावहन्ति साह पुरुषानपि शूरतमाभियुक्तान् बाधन्ते, शस्त्रवतस्तु बिभ्यसिकाः । अयमप्यर्थवादः। मेधा. तीति सार्वकालिकं शस्त्रधारणं युक्तम् । किं पुनर्ग्रहणमंत्र (२) अयं मित्रं भवतु मां नापकरोतु प्रत्युपकरि विभीषिकाजननमात्रम् ? नेत्याह । नन्धर्मेण न दुष्यध्यतीति वा। सर्वभूतभयावहानित्यनेन मामुपकरिष्यतीति तीति हिंसापर्यन्तोऽयमुपदेशः। यत्त्वापस्तम्बेनोक्तं 'न ब्राह्मण: परीक्षार्थमपि शस्त्रमाददीते ति असति यथानिरस्तम् । मच. __ निमित्तविशेषे साहसानुज्ञा भिहिते निमित्ते आकर्षणस्य प्रतिषेधो, न ग्रहणस्य, विकोशा हि परीक्ष्यन्ते । शैखं द्विजातिभिर्ग्राह्य धर्मो यत्रोपरुध्यते।। द्विजातीनां च वर्णानां विप्लवे कालकारिते। राजाने धर्मस्योपरोधो यदा यज्ञादीनां विनाश: कैश्चिक्रियते. आत्मनश्च परित्राणे दक्षिणानां च संगरे। वर्णानां विप्लवोऽव्यवस्थानं वर्णसंकरादि, कार्यकालकारिते स्त्रीविप्राभ्युपपत्तौ च नन् धर्मेण न दुष्यति ॥ राजमरणादौ, तत्र स्वधनकुटुम्बरक्षार्थ शस्त्रं ग्राह्यम् । अन्ये तु परार्थमप्यस्मिन्नवसरे। तथा च गौतम:-'दुर्बल(१) मस्मृ. ८।३४६. हिंसायां चाविमोचने शक्तश्चेदि' ति। उक्तं यज्ञविनाशशङ(२) मस्मृ. ८।३४७; स्मृचि. २६.. कानिवृत्त्यर्थ शस्त्रग्रहणम् । निमित्तान्तरमाह--आत्मनश्च (३) मस्मृ. ८।३४८ [द्विजा ... ... प्लवे (विप्राणां विप्लवे परित्राणे, परिः सर्वतोभावे। शरीरभार्याधनपुत्ररक्षार्थ धर्मविप्लवे ) Noted by Jha ]; मिता. २०२१ (= ) घ्नन्धर्मेण न दुष्यति । दक्षिणानां च संगरोऽवरोधः। यदि पू., २।२८६ (=) पू.; स्मृच. ३१३; पमा. ४६७ (=) यज्ञार्थ कल्पिता दक्षिणा: कैश्चिदपव्हियेरंस्तदा तन्निमित्तं पू., रत्न. १२७; दवि. ९ त्रोप (त्राव); नृप्र. २०८.धर्मों यत्रोप ( यत्र धोंप) पू.; सवि. १५४ (D) पू.; व्यप्र. १५ भ्युप (भ्यव); मिता. २।२१ (= ) दुष्यति (दण्डभाक्); स्मृच. (= ) पू. : ३९५ : ४०० (= ) पू.; व्यउ. ९ (=) ३१३ भ्युप (भ्यव); रत्न. १२७; दवि. ९, सवि. १५४ पू. : १३३ : १३७ पू., स्मृतिः विता. ७५५ : ८०५ (3) आत्मनश्च (आत्मना स्व) प्राभ्युप (त्तादिवि) दुष्यति .पू.; बाल. २।२१, २।२८६ उत्त.; समु. १४७. (दूष्यते); व्यप्र. १५ ( = ), ३९५; ब्यउ. ९ (= ) उत्त. : (४) मस्मृ. ८।३४९ ग. मन् धर्मेण (धर्मेण नन्) [भ्युप १३३; विता. ७५५ स्मृचवत् ; बाल. २०२८६, समु. (धुप) दुष्यति (नश्यति) Noted by Jha]; मेधा. १४७ स्मृचवत् ; नन्द. स्मृचवत् . १ मात्रं, २ थाभिहते. १ नापे. व्य. कां. २०४
SR No.016115
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 03
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1941
Total Pages758
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy