SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ साहसम् । वृक्षच्छेदने दम्यरश्मिहरणे चतुष्पदानामदान्त- शृङ्गिणा दष्ट्रिणा वा हिंस्यमानममोक्षयतः स्वामिसेवने वाहने काष्ठलोष्टपाषाणदण्डबाणबाहुविक्षेपणेषु नः पूर्वः साहसदण्डः। प्रतिक्रुष्टस्य द्विगुणः । याने हस्तिना च संघटने 'अपहि' इति प्रक्रोशन्न- शङ्गिदष्टिभ्यामन्योन्यं घातयतस्तच्च तावच्च दण्डः । दण्ड्यः । देवपशुमृषभमुक्षाणं गोकुमारी वा वाहयतः पञ्चशतो ग्रामेष्वन्तरित्यादि । सार्थिका वणिजो यदि ग्रामा- दण्डः। प्रवासयत उत्तमः । न्तर्वसेयुः, तर्हि स्ववशस्थितं सारद्रव्यं तद्ग्राममुख्यायावे- लोमदोहवाहनप्रजननोपकारिणां क्षुद्रपशूनामाद्यैव वसेयु: । मषितं, प्रवासितं च अन्यत्र नीतं च, | दाने तच्च तावच्च दण्डः । प्रवासने च, अन्यत्र एषां साथिकानां, अनिर्गतं रात्रौ नक्तं ग्रामादबहिर्गतं, देवपितृकार्येभ्यः । ग्रामस्वामी दद्यात् । ग्रामान्तेषु ग्रामसीमासु, मुषितं, छिन्ननस्यं भग्नयुगं तिर्यक्प्रतिमुखागतं च प्रत्याप्रवासितं, द्रव्यं, विवीताध्यक्षो दद्यात् । अविवीतानां सरद्वा चक्रयुक्तं यानपशुमनुष्यसंबाधे वा हिंसायाप्रदेशानां, चोररज्जुक: चोरग्रहणनियुक्तः, दद्यात् । तथाप्यगुप्तानां तेन प्रकारेणाप्यरक्षितानां, सीमावरोधवि मदण्ड्यः । अन्यथा यथोक्तं मानुषप्राणिहिंसायां दण्डमभ्यावहेत् । अमानुषप्राणिवधे प्राणिदानं च । चय दद्यः यस्य सीमायां मोषणं जातं तत्सीमास्वामी यथा विचयं कुर्यात् तथावसरं दद्युः। असीमावरोधे सीमावरो बाले यातरि, यानस्थः स्वामी दण्ड्यः। अस्वा मिनि यानस्थः प्राप्तव्यवहारो वा याता। बालाधिधस्याप्यभावे, पञ्चग्रामी दशग्रामी वा अर्थात् मोषणदेश ष्ठितमपुरुषं वा यानं राजा हरेत् । कृत्याभिचारानिकटवर्तिनी, दद्यात् मुष्टं प्रत्यानीय प्रतिपादयेत् । दर्बलमिति । दुर्बलं जीर्णदीर्णकुड्यं, वेश्म गृह, कृत्वा, भ्यां यत् परमापादयेत् तदापादयितव्यः । शकटं अनुत्तब्धमूर्धस्तम्भं अनुद्धृतशिरःस्थूणं, कृत्वा, ___ हस्तिना रोषितेन हत इति । गजेन तद्गमनमााभिशस्त्र, अनपाश्रयं असम्यग्बद्धोर्ध्वाधार, कृत्वा, अप्रति मुखशयनकोपितेन हतः, द्रोणान्नं द्रोणपरिमाणमोदनं, च्छन्नं 'अमृत्पूरितं, श्वभ्रं गर्त, कूपं, कूटावपातं वा कूट कुम्भं मद्यकुम्भं, माल्यानुलेपनं, दन्तप्रमार्जनं पटं च गत वा, कृत्वा, हिंसायां, दण्डपारुष्यं तद्विहितं दण्डं, दन्तसक्तासृक्प्रमृष्टिसाधनं वस्त्रं च, दद्यात् हस्तिने । तेन 'विद्यात् हिंसितुः । हस्तिसकाशादात्मघातमिच्छता पूर्वसज्जितं द्रोणान्नादिकं तन्मरणानन्तरं तदीयो बन्धुर्दद्यादित्यर्थः । कस्मादेवं हन्ता ' वृक्षच्छेदन इति । वृक्षस्य छेदनावसरे, दम्यरश्मिहरणे दम्यनस्यबन्धनावसरे, चतुष्पदानां, अदान्तसेवने वाहने पूज्यत इत्यत्राह - अश्वमेधावभुथस्नानेनेति । अश्वमेध यज्ञान्तस्नानेन, तुल्यः तुल्यपुण्यः, हस्तिना वध इति अदान्तशिक्षणार्थे वाहने, काष्ठलोष्टपाषाणदण्डबाणबाहु हेतोः, पादप्रक्षालनं हस्तिन: पूजाविशेषोऽयमित्यर्थः । विक्षेपणेषु कलहायमानयोरन्योन्यं प्रति काष्ठलोप्टादिप्रेरणा अरोषयितृवधे हस्त्यारोहस्योत्तमसाहसो दण्ड इत्याहवसरेपु, याने हस्तिना च गजमारुह्य गमनाबसरे च, उदासीनेत्यादि । संघटने छिन्नवृक्षसंघटनादितोऽङ्गभङ्गादिप्रसङ्गे, 'अपेही'ति प्रक्रोशन् , संघटनप्राप्ते: पूर्वमेव 'अपसरा पसरे'ति । ___ शुङ्गिणेति । शङ्गिणा गवादिना, दंष्ट्रिणा वा श्वादिना प्रकर्षण क्रोशन् , अदण्ड्यः । श्रीम. वा, हिंस्यमानं, अमोक्षयतः, स्वामिन: हिंसकस्वामिनः, पूर्वः साहसदण्ड: । ‘हिंसन्तं वारय' इत्यप्रतिक्रुष्टस्यायं हस्तिना रोषितेन हतो द्रोणान्नं कुम्भं माल्यानु दण्ड:, प्रतिक्रुष्टस्य त्वाह--प्रतिक्रुष्टस्य द्विगुण इति । लेपनं दन्तप्रमार्जनं च पटं दद्यात्। अश्वमेधाव शुङ्गिदंष्ट्रिभ्यामिति । ताभ्यां, अन्योन्यं शङ्गिणा दंष्ट्रिणं ' भृथस्नानेन तुल्यो हस्तिना वध इति पाद दंष्ट्रिणा सृङ्गिणं च, घातयत:, तच्च तावच्च तन्मूल्यं प्रक्षालनम् । उदासीनवधे यातुरुत्तमो दण्डः । तत्परिमाणमन्यच्च द्रव्यं, दण्डः। देवपशुमिति । (१) कौ.४।१३. देवसंबन्धिनं पशु, ऋषभ, उक्षाणं देवगोवन्दसेक्तारं
SR No.016115
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 03
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1941
Total Pages758
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy