SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ व्यवहारकाण्डम् निभ्योऽपिवदन्त्युभवेत्। स तथेति प्रतिज्ञाय कन्यां तां प्रतिगृह्य च। । बालानपि च गर्भस्थान् सान्त्वेन समुदाचरन् । उवास नगरे तस्मिन्कौन्तेयस्त्रिाहिमाः समाः॥ । रञ्जयन् प्रकृतीः सर्वाः परिपाहि वसुन्धराम् ॥ दौहित्रमहिमा कौटिलीयमर्थशास्त्रम् । एवं राजा स महात्मा ह्यतीव वानप्रस्थायाश्रमिरिक्थविभागः । स्वैदौहित्रैस्तारितोऽमित्रसाहः । आश्रमिणः पाषण्डा वा महत्यवकाशे परस्परत्यक्त्वा महीं परमोदारकमा मबाधमाना वसेयुः । अल्पां बाधां सहेरन् । पूर्वास्वर्ग गतः कर्मभिर्व्याप्य पृथ्वीम् ।। गतो वा वासपर्यायं दद्यात् । अप्रदाता निरस्येत । - नियोगेन त्रिभ्योऽधिका नोत्पाद्याः वानप्रस्थयतिब्रह्मचारिणामाचार्यशिष्यधर्मभ्रातृनातश्चतुर्थ प्रसवमापत्स्वपि वदन्त्युत । समानतीर्थ्या रिक्थभाजः क्रमेण । अतः परं चारिणी स्यात्पञ्चमे बन्धकी भवेत्।। ___ आश्रमिण इत्यादि । सुत्रोधम् । अल्पां बाधां सहेरस त्वं विद्वन्धर्ममिमं बुद्धिगम्यं कथं नु माम् । | निति । अमहति अवकाशे परस्परबाधमल्लं जायमानं अपत्यार्थ समुत्क्रम्य प्रमादादिव भाषसे ।। क्षमेरन् । पूर्वागतो वा, वासपर्यायं वासवारं, दद्यात् पुत्र-पुत्री-परिग्रहः नवागताय । अप्रदाता पूर्वागतः, निरस्त बहिष्क्रियेत । तैयोः पुमांसं जग्राह राजोपरिचरस्तदा।। वानप्रस्थयतिब्रह्मचारिणामित्यादि । तत्र धर्मभ्राता स मत्स्यो नाम राजासीद्धार्मिकः सत्यसंगरः ।। सखा, समानतीर्थ्यः समानगुरुकुलवासी । क्रमेण या कन्या दुहिता तस्या मत्स्या मत्स्यसगन्धिनी आचार्याभावे शिष्यः शिष्याभावे धर्मभ्रातेत्यादिक्रमेण । राज्ञा दत्ताऽथ दाशाय इयं तव भवत्विति ।। शेषं प्रतीतम् । · श्रीम. पुत्रेषु मातृपितृस्वाम्यं समम् । मातापित्रोः प्रजायन्ते पुत्राः साधारणाः कवे । धनागमाः तेषां पिता यथा स्वामी तथा माता न संशयः।। श्रुतशौर्यतपःकन्यायाज्यशिष्यान्वयागतम् । दत्तककन्या धनं सप्तविधं शुद्धं उभयोऽप्यस्य तद्विधः ॥ वैशंपायन उवाच । तत्र श्रुततपसी प्रतिग्रहनिमित्तं, एकोऽपि प्रतिग्रहो शूरो नाम यदुश्रेष्ठो वसुदेवपिताऽभवत् । निमित्तभेदानेदेनोक्तः। प्रतिग्राह्यगुणा अपि सामर्थ्यातस्य कन्या पृथा नाम रूपेणासदृशी भुवि ॥ त्तत्र द्रष्टव्याः, यदि नात्यन्तदुष्टो दाता भवति तस्मादागतं पैतृष्वसेयाय स तामनपत्याय वीर्यवान् । शुद्धं भवति । याज्यशिष्यशब्दाभ्यां याजनाध्यापने अग्न्यमग्रे प्रतिज्ञाय स्वस्यापत्यस्य वीर्यवान् ॥ गृह्यते । अन्वयागतं पितृपैतामहादि । कन्यादानकाले - राज्याधिकारः सेयं त्वामनुसंप्राप्ता विक्रमेण वसुन्धरा । श्वशुरगहाल्लब्धम् । शौर्येण क्षत्रियस्य । कन्यान्वयौ सर्वसाधारणौ। - मेधा. निर्जिताश्च महीपाला विक्रमेण त्वयाऽनघ । कुँसीदकृषिवाणिज्यशिल्पसेवानुवृत्तितः। तेषां पुराणि राष्ट्राणि गत्वा राजन्सुहृवृतः। कृतोपकारादाप्तं च शबलं समुदाहृतम् ।। भ्रातृन्पुत्रांश्च पौत्रांश्च स्वे स्वे राज्येऽभिषेचय॥ सेवा प्रेष्यकरत्वं, यथेच्छविनियोज्यता अनुवृत्ति: (१) भा. (भाण्डा.) ११८८।२६. प्रियतानुकूला । तत्र कुसीदकृषिवाणिज्यान्यवैश्यस्य । (२) भा. (भाण्डा.) १।११४।६५,६६. वैश्यस्य प्रशस्तान्येव । सेवा द्विजातिशुश्रषा शूद्रस्य (३) भा. (भाण्डा.) ११५७।५१,५४. (४) भा. (भाण्डा.) ११९९।२८. * मेधातिथिभाष्ये एतत् श्लोकत्रयं समुपलभ्यते । (५) भा. (भाण्डा .) १११०४।१,२. (१) कौ. ३।१६. (२) मस्मृ. ४।२२७. (६) भा. १२।३३।४२-४. (३) मस्मृ. ४।२२८.
SR No.016115
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 03
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1941
Total Pages758
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy