________________
व्यवहारकाण्डम्
वेषाम् ।
एकैकस्याः शृङ्गकोराबद्धा बभूवुस्तान होवाच । दायं तदीयं धनं न भजेरन् न गृह्णीयरित्यर्थः । मातुब्राह्मणा भगवन्तो यो को ब्रह्मिष्ठः स एता गा उद- दीयं स्त्रीधनम् । दायाभावे आत्मीयादपि द्रव्यादशनाजतामिति ते ह ब्राह्मणा न दधृषुः।
च्छादने दातव्ये इति तुशब्दोपादानम् । निस्स्वयोः पति___ अथ ह याज्ञवल्क्यः । स्वमेव ब्रह्मचारिणमुवा- | तावस्थायामपि अशनाच्छादनचोदनादपतितयोरप्यर्थ
लाः सौम्योदज सामश्रवा इति ता होदाचकार ते सिद्धम् । अत्र पतिताया अपि मातुस्त्यागो नास्तीति द्रष्टह ब्राह्मणाइचुक्रुधुः कथं नु नो ब्रह्मिष्ठो ब्रुबीतेति । व्यम्। कुतः? स्मृत्यन्तरदर्शनात्। यथाह वसिष्ठः-'माता विमातृकः-- मातृद्वारा यामुष्यायणः
तु पुत्र प्रति न पतति' इत्यादि । पतितावस्थायामषि भारद्वाजीपुत्रो वात्सीमाण्डवीपुत्रात् वात्सी-पुत्रेण माता न त्यक्तव्येत्यभिप्रायेण तदुक्तमिति । मभा. माण्डवीपुत्रः पाराशरीपुत्रात् गार्गीपुत्रः पाराशरी
हारीतः कौण्डिनीपुत्रात् पाराशरीकौण्डिनीपुत्रो गार्गी
एकेनोद्धृताऽपि भूविभाज्या पुत्रात् । शौनकीपुत्रः काश्यपीबालाक्यामाठरीपुत्रात् 'चिरप्रनष्टां वसुधामेक एवोद्धरच्छ्रमात् । काश्यपीबालाक्यामाठरीपुत्रः कौत्सीपुत्रात् । भागं तुरीयकं दत्त्वा विभजेयुर्यथांशतः ॥ __ पुत्रप्रकाराः
अविभाज्यम् ... . अथोढक्षेत्रजकृत्रिमपुत्रिकापुत्रस्त्रीद्वारजासुराध्यू- |
योगक्षेमं प्रचारान् न विभजेरन् उजदक्षिणाजानां पित्रोश्च ।
अप्राप्तस्य प्राप्तिर्योगः । प्राप्तस्य रक्षणं क्षेमः। ___ ज्येष्ठपुत्रांशे पितुः अस्वाम्यम् । भूमिशद्रौ अदेयौ।
सवि. ३७० ज्येष्ठं पुत्रमपभज्य भूमिशूद्रवर्ज योगाविशेषात्स
वसिष्ठः
- पुत्रप्रशंसा
*पिता पितामहश्चैव तथैव प्रपितामहः । ज्येष्ठपुत्रस्य विभागं दत्त्वा भमिशद्रवर्ज ददाति ।
उपासते सुतं जातं शकुन्ता इव पिप्पलम् ।। कुत एतत् ? सर्वमनुष्याणां हि भूम्या योगोऽविशिष्टः।
मधुमासैश्च शाकैश्च पयसा पायसेन वा। धारणं चङ्क्रमद्वारेण शूद्रस्य च शुश्रूषोपनततेति ।
एष नो दास्यति श्राद्धं वर्षासु च मघासु च ।। कर्कभाष्यम् (पृ. ८७५) शूद्रदानं वा दर्शनाविरोधाभ्याम्।
संतानवर्धनं पुत्रमुद्यतं पितृकर्मणि ।
देवब्राह्मणसंपन्नमभिनन्दन्ति पूर्वजाः ॥ वाशब्दः पक्षव्यावृत्तौ । शूद्रस्य दानं भवति । दृश्यते हि शूद्रस्य दानं पुरुषमेधे स पुरुषं प्राचीदिग्धोतुरिति ।
नन्दन्ति पितरस्तस्य सुवृष्टैरिव कर्षकाः । । न च विरोधो गर्भदासस्य । तस्माच्छूद्रो दीयत एव ।
यद्यास्थो ददात्यन्नं पितरस्तेन पुत्रिणः ॥ अनेन च न्यायेन भूमेरप्येकदेशदाने नैव विरोधः ।
विष्णुः कचिच्च दृश्यते सभूमि सपुरुषमिति ।
धनागमविचारः तत्प्रकाराश्च
अथ गृहाश्रमिणस्त्रिविधोऽर्थो भवति । शुक्ल: कर्कभाष्यम् (पृ. ८७५) गौतमः
(१) विर. ४९९ ( पूर्वनष्टान्तु यो भूमिमेक एवोद्धरेच्छु
मात । यथाभागं लभन्तेऽन्ये दत्त्वांशन्तु तुरीयकम् ॥); स्मृसा. स्त्रीधनमविभाज्यम्
६१ मेल... ...मात् ( मेकः पूर्वोद्धरेयदि ); स्मृचि. ३० दायं तु न भजेरेन् ।
मेक...... मात् ( मेक उद्धरते यदि ). (१) शब्रा. १४।९।४।३०-३१.
(२) सवि. ३७०. (२) दमी. ८ (सत्याषाढसूत्रमेतत्)
(३) वस्मृ. ११।३६-९ (क)नन्दन्ति (तन्वन्ति) वृष्टै (कृष्टै) (३) काश्री. २२।१०. (४) काश्री. २२।११. (ख) एष नो (अधनो) त्रमुद्यतं (त्रं तृप्यन्तं ). (५) गौध- २१:१६; मभा., गौमि. २१११६. (४) विस्मृ. ५८।१-१२.