SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ FOETOPIES स्त्रीपुंधर्माः ००००००० । वेदाः अथाप्युदाहरन्ति । एका द्वयोः पत्नी पिता रक्षति कौमारे भर्ता रक्षति यौवने। आ वां रथं दुहिता सूर्यस्य कार्मेवातिष्ठदर्वता | पुत्रश्च स्थाविरे भावे न स्त्री स्वातन्त्र्यमर्हति ॥ ... जयन्ती। तस्या भर्तुरभिचार उक्तः प्रायश्चित्तरहस्येषु । विश्वे देवा अन्वमन्यन्त हृद्भिः समु श्रिया मासि मासि रजो ह्यासां दुष्कृतान्यपकर्षति ।। - नासत्या सचेथे ।। त्रिरात्रं रजस्वलाऽशुचिर्भवति, सा नाज्याना- सविता स्वदुहितरं सूर्याख्यां सोमाय राज्ञे प्रदातुमै भ्यज्यान्नाप्सु स्नायात्, अधः शयीत, दिवा न च्छत् । तां सूर्या सर्वे देवा वरयामासुः । तेऽन्योन्यमूचुः । स्वप्यात्, नाग्निं स्पृशेत्, न रज्जु सृजेत्, न दन्तान आदित्यमवधिं कृत्वा धावाम। योऽस्माकं मध्ये | धावयेत्, न मांसमश्नीयात्, न ग्रहान्निरीक्षेत, उजेष्यति तस्येयं भविष्यतीति । तत्राश्विनावुदजयताम् । न हसेत् , न किञ्चिदाचरेत्, अखर्वेण पात्रेण सा च सूर्या जितवतोस्तयोः रथमारुरोह । अत्र प्रजा पिबेत् , अञ्जलिना वा पिबेत् , लोहितायसेन वा । पति। सोमाय राशे दहितरं प्रायच्छत (ऐना. ४१७ विज्ञायते हीन्द्रस्त्रिशीर्षाणं त्वाष्टं हत्वा पाप्मग्रहीतो इत्यादिकं ब्राह्मणमनुसंधेयम् । इदं चाख्यानं सूर्याविवा- महत्तमाधर्मसंबद्धोऽहमित्येवमात्मानं अमन्यत, तं हस्य स्तावकेन सत्येनोत्तभिता भमिरिति सक्तेन विस्पष्ट सर्वाणि भूतान्यभ्याक्रोशन् , भ्रूणहन् भ्रूणहन् यिष्यते । हे अश्विनौ वा यवयो रथं कार्मेव। कार्म-भ्रूणहन्निति, स त्रिय उपाधावत्, अस्यै मे ब्रह्मशब्दः काष्ठवाची। यथा काष्ठमाजिधावनस्यावधितया हत्यायै तृतीयं भागं प्रतिगृह्णीतेति गत्वैवमुवाच, ता निर्दिष्टं लक्ष्यमाशुगामी कश्चित् सर्वेभ्यो धावद्भयः पूर्व | अब्रुवन् , किं नोऽभूदिति, सोऽब्रवीद्वरं वृणीध्वप्राप्नोति एवमेव सर्वेभ्यो देवेभ्यः पूर्वमर्वता शीघ्रमवधिं मिति, ता अब्रुवन्नृतौ प्रजां विन्दामहा इति, प्राप्नुवता युष्मदीयेनाश्वन करणभतेन यवाभ्यां जयन्ती काममा विजनितोः संभवाम इति, तथेति ताः जीयमाना सूर्यस्य सवितुर्दुहितातिष्ठत् आरूढवती । प्रतिजगृहुस्तृतीयं भ्रूणहत्यायाः। सैषा भ्रूणहत्या विश्वे सर्व इतरे देवा एतदारोहणस्थानं ह्यद्भिहृदयैरन्व मासि मास्याविर्भवति । तस्माद्रजस्वलान्नं नाभीयात् । मन्यन्त अन्वजानन् । तदानीं हे नासत्यावश्विनौ श्रिया अतश्च भ्रूणहत्याया एवैषा रूपं प्रतिमुच्य आस्ते ऋक्सहस्रलाभरूपया संपदा. कान्त्या वा युवां सं सचेथे कञ्चकमिव । तदाहुब्रह्मवादिनः । अञ्जनाभ्यञ्जसंगच्छेथे। नमेवास्या न प्रतिग्राह्यम् । तद्धि स्त्रिया अन्नमिति । ऋसा. तस्मात्तस्यास्तत्र न च मन्यन्ते । आचारायाश्च वेश्या योषित इति सेयमुपयाति । कामाय (श्चलूम् । नर्माय पुंश्चलूम् । उदक्यास्त्वासते येषां ये च केचिदनग्नयः । वसिष्ठः कुलं चाश्रोत्रियं येषां सर्वे ते शूद्रधर्मिणः ।। इति । स्त्रीरक्षा, रजस्वलाधर्माश्च ऋतुकालगामी स्यात्पर्ववर्ज स्वदारेषु । अतिर्यअस्वतन्त्रा स्त्री पुरुषप्रधाना । अनग्निकाऽ- गुपेयात्। नुदक्या वा अनृतमिति विज्ञायते । अथाप्युदाहरन्ति - (१) सं. १।११६।१७. यस्तु पाणिगृहीताया आस्ये कुर्वात मैथुनम् । . (२) शुमा. ३०५,२०. भवन्ति पितरस्तस्य तन्मासं रेतसो भुजः ॥ (३) वस्मृ. ५।१-१६. (१) वस्मृ. १२।१८-२४.
SR No.016115
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 03
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1941
Total Pages758
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy