SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ १९५२ व्यवहारकाण्डम् यदादूचं तु नागच्छेद्यत्र स्वामी कथञ्चन। । अमिपुराणम् तदा गृहीत तद्राजा ब्रह्मस्वं ब्राह्मणान् श्रयेत् ॥ निधिव्यवस्था कोषे प्रवेशयेदधं नित्यं चार्ध द्विजे ददेत् । ब्राह्मणान् श्रथेत् अन्यब्राह्मणेभ्योऽर्पयेदित्यर्थः। विर. ११६ निधि द्विजोत्तमः प्राप्य गृहीयात्सकलं तथा ॥ चतुर्थमष्टमं भागं तथा षोडशमं (क) द्विजः । चोरापहृतं तु सर्वेभ्योऽन्विष्यार्पणीयं अलाभे वर्णक्रमेण दद्याच निधि पात्रे तु धर्मतः ॥ स्वकोशाद्वा, अददच्चोरकिल्बिषी स्यात् । प्रनष्टास्वामिकधनव्यवस्था व्यास अनृतं तु वदन्दण्ड्यः सुवित्तस्यांशमष्टमम् । धने चोरहृते व्यवस्था प्रनष्टस्वामिकमृक्थं राजा व्यब्दं निधापयेत् ॥ प्रत्याहर्तुमशक्तस्तु धनं चौरैहृतं यदि। अर्वाकव्यब्दाद्धरेत्स्वामी परेण नृपतिहरेत् । स्वकोशात्तद्धि देयं स्यादशक्तेन महीक्षिता * ॥ ममेदमिति यो ब्रूयात्सोऽर्थयुक्तो यथाविधि ॥ संपाद्य रूपसंख्यादीन् स्वामी तद्र्व्यमर्हति ॥ उशना बालानाथधनव्यवस्था . निधिव्यवस्था बालदायादिकमृक्थं तावद्राजाऽनुपालयेत् । विद्याभिजनयुक्तान् पूर्वदृष्टप्रमाणान्वृद्धान्निधि- यावत्स्यात्स समावृत्तो यावद्वाऽतीतशैशवः॥ पालने नियुज्यात् । बालपुत्रासु चैवं स्याद्रक्षणं निष्कुलासु च । पतिव्रतासु च स्त्रीषु विधवास्वातुरासु च ॥ .. * स्थलादिनिर्देशः स्तेयप्रकरणे (पृ. १७६५) द्रष्टव्यः । जीवन्तीनां तु तासां ये संहरेयुश्च बान्धवाः । तान् शिष्याच्चौरदण्डेन धार्मिकः पृथिवीपतिः ॥ (१) व्यक. १४० द्यत्र ( त्तत्र); विर. ११६; विचि. . धने चोरहृते व्यवस्था .. ४८ व्यब्दा ( अब्दा) ब्राह्मणान् (ब्राह्मणं); व्यनि. २८२ सामाम्यतो हृतं चौरैस्तद्वै दद्यात्स्वयं नृपः । विचिवत् ; बाल. २११७३ व्यकवत् सेतु. १४३ ब्राह्मणान् । (ब्राह्मणं); समु. ७२ विचिवत् ; विष्य. ३५ विचिवत् , चौररक्षाधिकारिभ्यो राजाऽपि हृतमाप्नुयात्॥ नारदः. अहृते यो हृतं ब्रूयान्निःसार्यो दण्ड्य एव सः । (२) विश्व. २।३८. न तद्राज्ञा प्रदातव्यं गृहे यद्गृहगैहृतम् ॥ (३) मभा. १०।३६. । (१) अपु. २२३।१४-२३.
SR No.016115
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 03
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1941
Total Pages758
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy