________________
१९५६
... व्यवहारकाण्डम् ..
*. (४) स्ववित्तस्य अष्टम अंशं दण्ड्यः । वा पक्षान्तरं, दिमुनिव्याख्याविपरीतं स्वकल्पितं न मेधातिथिगोविन्दतस्यैव निधानस्य द्रव्यपूर्णकुम्भस्य संख्यायाल्पीयसी राजव्याख्यानमाद्रिये । कलां तुच्छककलाम् । कला तु षोडशो भाग इत्यमरः। (५) इति मनुवचने विद्वत्त्वमपि षटकर्मनिरतघोडशीं गृह्णीयादित्यर्थः।। भाच. ब्राह्मणपरमेव ।
दवि. २८९ 'विद्वांस्तु ब्राह्मणो दृष्ट्वा . पूर्वोपनिहितं निधिम्। [मन्वर्थमुक्तावलीमतं खण्डयति ] तत्र यद्यपि .. अशेषतोऽप्याददीत सर्वस्याधिपतिर्हि सः॥ नारदवाक्ये सर्वेषामिति षष्ठयन्तादपस्थितेषु स्वामिषु
(१) यदा विद्वान् ब्राह्मणः पूर्वैः पित्रादिभिरुपहितं ब्राह्मणादृते इत्यनेन ब्राह्मणस्वामिकस्य निधेः राजगानिधिं पश्येत्तदा सर्वमेवाददीत । न राज्ञे पूर्वोक्तं भाग मित्वं प्रतिषिध्यते, न तु ब्राह्मणाधिगतस्य याज्ञवल्क्य. दद्यात् । अस्यार्थवादः सर्वस्याधिपतिर्हि सः । तथा वाक्ये च ब्राह्मणस्य सर्वप्रभुत्वश्रुतिरर्थवादमात्रं सर्वस्वं चोक्तं सर्वस्वं ब्राह्मणस्येदमिति । एतच्चाशेषतो ग्रहणं ब्राह्मणस्येदमित्यादिवत् । यो ब्राह्मणस्वामिक एव निधिः । यस्त्वविज्ञातस्वामिकः अन्यथा बहुविरोधोऽतिप्रसङ्गश्च स्यादतो न तदभितस्मिन्विद्वबाह्मणदृष्टेऽप्यस्त्येव राज्ञो भागः । यतो धानवैफल्यापत्तेरपि परनिधिपरत्वं कल्प्यते । वक्ष्यति 'निधीनां तु पुराणानाम्' इति । - मेधा. तथापि राजा लब्ध्वेत्यत्र निधिपदस्य परनिधिपर
(२) शास्त्रवित्पुनर्ब्राह्मणः पित्रादिस्थापितं निधिं त्वध्रौव्यादादद्यादित्यत्रापि तस्यैवान्वयत उपस्थितत्वात् । दृष्ट्वा राज्ञो भागं न दद्यात् । अशेषं गृह्णीयाद्यस्मा- स च ब्राह्मणस्वामिकोऽपि यदि तत्त्वेन न निश्चीयते तदा त्सर्वस्य धनजातस्य ब्राह्मणः प्रभुः इत्यशेषग्रहणार्थवादः। तं राजा हरेदेव । अन्यथा अनध्यवसायेनापरिग्रहे निधिएवं च ममायमिति । अयमविद्वब्राह्मणविषयः क्षत्रि- ग्राहकानेकवचनवैफल्यात् । यादिविषयश्च ।
- +गोरा. अथ यदि निधिपात्रलिखनाद्वा दैवज्ञप्रश्नादेर्वा (३) विद्वद्ग्रहणं षट्कर्मिणोऽप्युपलक्षणार्थम् । तत्तथावध्रियते तदा राजापि न हरेत् । ब्राह्मणादृते इति
स्मृच. १३४ नारदवचनात् । तस्मादेनं प्राप्य ब्राह्मणेभ्यो दद्यात् (४) विद्वान्पुनाह्मणः पूर्वमुपनिहितं निधिं दृष्ट्वा ब्रह्मस्वं ब्राह्मणो नयेदिति संभयसमुत्थानप्रकरणीयबृहसर्वे गृह्णीयात् । न षड्भागं दद्यात् । यस्मात्सर्वस्य स्पतिवचनसंवादात् ततः सजातिरित्यनपत्यधनप्रकरणीयधनजातस्य प्रभुः । अत एवोक्तम् 'सर्वस्वं ब्राह्मणस्येदम् । नारदवचनस्वरसाच्च । इति । तस्मात्परनिहितविषयमेतद्वचनम् । तथा च । नन्वेवं परस्वादानं ब्राह्मणस्य स्यादिति चेत् न नारदः- 'परेण निहितं लब्ध्वा राजा ह्यपहरेन्निधिम् || अस्मादेव वचनात् परकीयेऽपि निधौ तस्य स्वत्वावराजा स्वामी निधिः सर्वः सर्वेषां ब्राह्मणाहते ॥' याज्ञ- | गमात् । 'स्वामी रिक्थक्रयविभागपरिग्रहाधिगमेष्वि'ति वल्क्योऽप्याह-'राजा लब्ध्वा निधिं दद्याद्विजेभ्योऽध | गौतमस्मरणाच्च । अधिगमो निध्यादेः प्राप्तिरिति द्विजः पुनः। विद्वानशेषमादद्यात्स सर्वस्य प्रभुर्यतः॥ निबन्धेषु व्याख्यानात् । . दवि. २९० अतो यन्मेधातिथिगोविन्दराजाभ्यां 'ममायमिति यो ।
ब्राह्मणस्तु निधि लब्ध्वा क्षिप्रं राज्ञे निवेदयेत् । यात्' इत्युक्तं, राजदेयार्थनिरासाथै पित्रादिनिहित
तेन दत्तं तु भुञ्जीत स्तेनः स्यादनिवेदयन् ।। विषयत्वमेवास्य वचनस्य व्याख्यातं तदनार्षम् । नारदा.
यं तु पश्येन्निधिं राजा पुराणं निहितं क्षितौ। x मवि. मेधावत् । + शेष मेधावत्।
तस्माद्विजेभ्यो दत्त्वाऽर्धमध कोशे प्रवेशयेत् ॥ (१) मस्मृ. ८।३७ [ निधिम् (धनम् ) Noted by Jha]; अप. २।३४; स्मृच. १३४; मपा. २२६ तोड़
* मच. ममुवत् । प्या ( मप्या ); दवि. २८९; प्रका. ८४; समु. ७३
(१) मस्मृ. ८।३७ इत्यस्योपरिष्टात् प्रक्षिप्तश्लोकोऽत्रम् । न्याधि (स्यापि).
(२) मस्मृ. ८।३८अप. २।३४ यं तु ( यत्र)