SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ १९५४ व्यवहारकाण्डम् कर्तव्यः । स यदि संवादयति रूपसंख्यादीन्, रूपं । (५) प्रमाणं संख्यां साक्ष्यादि वा। मच. प्राणिवस्त्रादिविषयं, शुक्लं वस्त्रं गौर्वेत्येवमादि । तथा आददीताथ षड्भागं प्रनष्टाधिगतान्नृपः। संख्या दश गावो वा युगानि वा । आदिग्रहणाद्धस्तादि- दशमं द्वादशं वाऽपि सतां धर्ममनुस्मरन् । प्रमाणं सुवर्णादिपरिमाणं प्रकीर्णरूपकं वा एतत्सर्वे संवा- | (१) आददीत गृह्णीयात्षष्ठं भागं दशमं द्वादशं वा दयति तदाऽसौ स्वामी भवति । अतस्तद्रव्यमर्हति स्वी- | प्रनष्टलब्धाद्र्व्यात् , अवशिष्टं स्वामिनेऽर्पयेत् । तत्र कर्तुम् । संवाद उच्यते, यादृशमेकेन प्रमाणेन परिच्छिन्नं | प्रथमे वर्षे द्वादशो भागो द्वितीये दशमस्तृतीये षष्ठ तादृशमेवास्यानेन परिच्छिद्यते । रूपसंख्यादिग्रहणं च | इति । अथवा रक्षाक्लेशक्षयोपक्षो भागविकल्पः । सतां प्रदर्शनार्थ स्वामित्वकारणानामन्येषामपि साक्ष्यादीनाम्। धर्ममनुस्मरन् शिष्टानामेष समाचार इति जानानः। * मेधा. + मेघा. (२) रूपं नीलत्वदीर्घत्वादि। मवि. (२) अब्दात्परं यदग्राह्य तदाह- आददीतेति । (३) सभ्यैः संवाद्य सभ्यानां सम्यक् वेदयित्वा। अतिनिर्गुणवदतिगुणवदपेक्षया विकल्पः । सतां धर्ममिति नन्द. | व्यवहारसिद्धं यावत्तावद्वेत्यर्थः। . xमवि. अवेदयानो नष्टस्य देशं कालं च तत्त्वतः। (३) अथेत्यतिक्रान्तावधेः स्वामिनः समागमनानन्तर्यवर्ण रूपं प्रमाणं च तत्समं दण्डमर्हति ॥ मुच्यते । समागमनस्यात्यन्तविलम्बे षष्ठो भागः नाति (१) मिथ्या प्रवर्तमानस्य दण्डोऽयमुच्यते । यो न विलम्बे तु दशमो भागो विलम्बाभावे तु द्वादशो भाग ज्ञापयति नष्टस्य धनस्य देश कालं चास्मिन्देशे काले वा इति व्यवस्थाऽवगन्तव्या। यत्तु गौतमेनोक्तम् 'ऊर्ध्वहारितं, तत्त्वतः परमार्थतो वर्ण शुक्लादिकं रूपं पटी मधिगन्तुश्चतुर्थः राज्ञः शेषः' इति तदतिक्रान्तावधिकस्य शाटकयुगं वेत्यादिकमाकारं प्रमाण पञ्चहस्तायाम सप्त- | स्वामिनो नाशनिश्चयविषये द्रष्टव्यम् । स्वामिनि हस्तमात्रं वाऽवेदयानस्तदा तत्समं यावति द्रव्ये मिथ्या- | ध्रियमाणे त्वधिगन्तुर्नुपभागचतुर्थांशो भवतीत्यस्मादेव प्रवृत्तस्तत्तुल्यं दण्डमर्हति । वचनात् गम्बते। स्मृच. १३३ (२) नष्टद्रव्यस्य देशकालौ यथासंभवं च वर्ण शक्ला- | (४) पूर्व प्रनष्टः देशान्तरं गतः आगतः पश्चादधिदिकं आकारं कटकत्वादिकं प्रमाणं च यथावदजानतः गत: तस्मात्पुरुषात् राजा षड्भागं आददीत स्वीकुर्यात् । तत्तुल्यं दण्डमिति । - + गोरा. - भाच. (३) अवेदयन्नप्रतिपादयन् । देशमस्मिन्देश इति । प्रेनष्टाधिगतं द्रव्यं तिष्ठेाक्तैरधिष्ठितम् । वर्ण नीलत्वादि । रूपं कटकत्वादि । प्रमाणं दैर्ध्याचेक- यांस्तत्र चौरान गृहीयात्तान् राजेभेन घातयेत् ॥ त्वादि। xमवि. मिता.व्याख्यान । प्रनष्टाधिगतं ' इति याज्ञवल्क्यवचने (४) तत्त्वतो वेदयानोऽपि विसंवादं कुर्वाणः तत्सम द्रष्टव्यम् । प्रनष्टाधिगतसमम् । स्मृच. १३३ ___ + गोरा., अप., विर. मेधातिथिद्वितीयपक्षवत् , मच. मेधा तिथिप्रथमपक्षवत् । * गोरा., ममु., मच. मेधावत् । x ममु. विकल्पव्यवस्था मविवत् , शेषं मेधावत् । नन्द. + ममु. गोरावत्। x भाच. मविवत् । मविवत् मेधातिथिद्वितीयपक्षवच । (१) मस्मृ. ८।३२ [ वर्ण रूप ( वर्णरूप) Noted । (१) मस्मृ. ८।३३, सिता. २।३३, २।१७३; अप. by Jha ]; व्यक. ११९ यानो ( यस्तु ); स्मृच. १३३, २११७३; व्यक. ११९ वाऽपि (चाऽपि ); स्मृच. १३३, विर. ३४७ व्यकवत् ; दवि. २७२, सेतु. २५२ देशं विर. ३४७, मपा. २२६; दवि. २७३, नृप्र. १७४ (देश) शेष व्यकवत् ; प्रका. ८४; समु. ७२ यानो... | ताथ ( त तु); व्यम. ८७; विता. ५६४; प्रका. ८४, कालं ( यन् प्रनष्टस्य देशकाली); भाच. देशं कालं (देश- | समु. ७२. कालौ). । (२) मस्मृ. ८।३४, व्यक. ११९, स्मृच. १३३
SR No.016115
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 03
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1941
Total Pages758
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy