SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ प्रकीर्णकम् १९३१ क्षत्रस्यातिप्रवृद्धस्य ब्राह्मणान् प्रति सर्वशः। प्रथयन्ति राष्ट्रीयाः अतस्तैरभिशोच्यमानो विरक्तप्रकृतिब्रह्मैव संनियन्तृ स्यात्क्षत्रं हि ब्रह्मसंभवम् ॥ रिह नश्यति आदानादिह, प्रेत्य वाधर्मदण्डनात् । मेधा. अद्भ्योऽग्निब्रह्मतः क्षत्रमश्मनो लोहमुत्थितम् । स्वादानाद्वर्णसंसर्गात्त्वबलानां च रक्षणात् । रोपां सर्वत्रगं तेजः स्वासु योनिपु शाम्यति ॥ बलं संजायते राज्ञः स प्रेत्येह च वर्धते ।। नाब्रह्म क्षत्रमृनोति नाक्षत्रं ब्रह्म वर्धते । स्वस्य न्यायप्राप्तस्यादानं, शोभनं वाऽऽदानं, ब्रह्म क्षत्रं च संपृक्तमिह चामुत्र वर्धते ॥ भव्यमेव शोभनं, वर्णयोरेव संसर्गः समानजातीयैर्वर्णदत्त्वा धनं तु विप्रेभ्यः सर्वदण्डसमुत्थितम् । संसर्गः द्विष्ठत्वात्संसर्गस्य च संबन्धिनोरश्रुतत्वाद्वर्णानां पुत्रे राज्यं समासृज्य कुर्वीत प्रायणं रणे ॥ प्रस्तुतत्वात्तत्रैवापेक्षा युक्ता । यस्तु वर्णानामवान्तरप्रभवैः लोकहितेषु भृत्यनियोजनम् । संसर्गो नासौ वर्णानामेव संबन्धितया व्यपदेष्टुं शक्यते । एवं चरन सदा युक्तो राजधर्मेपु पार्थिवः। कश्चित्तु नकारं पठति वर्णासंसर्गादिति, सर्वथा वर्णहितेपु चैव लोकस्य सर्वान भत्यान नियोजयेत् ॥ संकरप्रतिषेधानुवादोऽयम् । दुर्बलानां बलवद्विद्वेषिभिरभिएपोऽखिलः कर्मविधिरुक्तो राज्ञः सनातनः ॥ भूयमानानां तेभ्यस्त्राणाद्धेतोः राज्ञो बलं संजायते । देशधर्मपालनम् सम्यग्व्यवहारदर्शनं कर्तव्यं अधर्मदण्डनं च न कर्तव्यमि'देशधर्मान जातिधर्मान् कुलधर्माश्च. शाश्वतान् । त्येतद्विशेषाः पठिष्यन्ते श्लोकानामर्थवादाः। मेधा. पापण्डगणधर्माश्च शास्त्रेऽस्मिन्नुक्तवान् मनुः ।। तस्माद्यम इव स्वामी स्वयं हित्वा प्रियाप्रिये । वर्तेत याम्यया वृत्त्या जितक्रोधो जितेन्द्रियः॥ सद्भिराचरितं यत्स्याद्धार्मिकैश्च द्विजातिभिः । । तद्देशकुलजातीनामविरुद्धं प्रकल्पयेत् * ।। तथा चैतदेव प्रपञ्चयति । अयं सेवक आत्मीयोऽतः प्रियः न केवलं राष्ट्रवासी, यस्यैव राष्ट्रं तमेवावतिष्ठतेऽतोपरवानादान-स्वार्थसंग्रहादयो राजधर्माः ऽप्रियः (१) । तद्धि हित्वा यमवत्प्रजासु तुल्यः परिपालने अनादेयं नाददीत परिक्षीणोऽपि पार्थिवः ।। व्यवहारे च स्यात् । ईदृशी हि यमस्य वृत्तिदृष्टा । न चादेयं समृद्धोऽपि सूक्ष्ममप्यर्थमुत्सृजेत् ॥ यमस्येत्यणो बाधकं तत्रौपसंख्यानिक यकारमिच्छन्ति । करदण्डशुल्कादि शास्त्रविहितं वजयित्वा अन्यत्पौरधन- कः पुनर्यमतल्यतां भजति जितक्रोधो जितेन्द्रियः । रागमनादेयं राज्ञः क्षीणकोशस्यापि । यत्तु शास्त्रन्यायागत द्वेषौ जयेत् प्रसङ्गाख्यानेन । मेधा. रक्षानिवेशधनं तसक्ष्म कापणमात्रमपि न त्यजेत् । याज्ञवल्क्यः तदक्त-- 'वल्मीकपथवद्राजा कोशवृद्धिं तु कारयेत्' प्रकीर्णक स्वरूपम् इति । __ मेधा. सांप्रतं प्रकीर्णकाख्यं व्यवहारपदं प्रस्तूयते । तल्लक्षणं अनादेयस्य चादानादादेयस्य च वर्जनात् । च कथितं नारदेन–'प्रकीर्गकेषु विज्ञेया व्यवहारा नृपा-- दौर्बल्यं ख्याप्यते राज्ञः स प्रेत्येह च नश्यति ॥ श्रयाः। राज्ञामाज्ञाप्रतीघातस्तकर्मकरणं तथा ॥ पुरः अनादानाहमनादेयम् । अहे कृत्यस्तच्च दर्शितम् । प्रदानं संभेदः प्रकृतीनां तथैव च । पाखण्डिनैगमश्रेणीदौर्बल्यं ख्याप्यते प्रकृतिभिरस्मान् दण्डयति स्तेनाटविक- गणधर्मविपर्ययाः ॥ पितापुत्रविवादश्च प्रायश्चित्तव्यतिसामन्तादीन् न शक्तो विजेतुमिति । परे अस्याशक्ति क्रमः । प्रतिग्रहविलोपश्च कोपश्चाश्रमिणामपि ॥ वर्णस* व्याख्यासंग्रहः स्थलादिनिर्देशश्च दर्शनविधौ (पृ. ७७ ) करदोषश्च तद्वृत्तिनियमस्तथा। न दृष्टं यच्च पूर्वेषु सर्वे द्रष्टव्यः । (१) मस्मृ. ८।१७२; मेधा. द्वर्णसं (द्वर्णासं ); गोरा. (१) मस्मृ. १।११८. बलं ... राशः ( बलवान् ख्याप्यते राजा); मच. द्वर्ण (द्धर्म ). (२) मस्मृ. ८।१७०; समु. ७०. (२) मस्मृ. ८।१७३; व्यक. ५, स्मृच. २४ याज्ञ(३) मस्मृ. ८1१७१. वल्लयः; नृप्र. ७ घम (धर्म); प्रका. ३७ याज्ञवल्क्यः ; समु. १ खश. ९ याज्ञवल्क्यः . जधमाः
SR No.016115
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 03
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1941
Total Pages758
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy