________________
१९२४
व्यवहारकाण्डम्
प्रवज्यास्वित्यादि । प्रवज्यासु वृथाचारान् चतुर्थाश्रमेषु ) भूतबलिभिः रक्षाहोमः शान्तिकैः स्वस्तिवाचनैश्च, अग्निमिथ्याचारान् । शेषं सुगनम् ।
श्रीमू. पूजाः कारयेत् । उपनिपातप्रतीकारः
अथ जलप्रतिषेधमाह-वर्षारात्रमिति । वर्षाकालिकउपनिपातप्रतीकारः । देवान्यष्टौ महाभयानि- रात्री:, अनुपग्रामा: जलप्रायप्रदेशवासिनः, परवेला अग्निरुदकं व्याधिदुर्भिक्षं मषिका व्यालाः सर्पा उत्सृज्य जलप्रवाहसंनिकृष्टं तटं परिहृत्य, वसेयुः । इह रक्षांसीति । तेभ्यो जनपदं रक्षेत् ।
वर्षापूर्वपदकाद रात्रिशब्दात् अच्प्रत्ययोऽन्वेष्यः । रात्रिग्रीष्मे बहिरधिश्रयणं ग्रामाः कुर्युः । दशकुली- मिति वा पाठः। काष्ठवेणुनावश्च काष्ठं वेणुं नावं च संग्रहेणाधिष्ठाता वा । नागरिकप्रणिधावग्निप्रति- जलप्रवाहतरणार्थाः, अवगृह्णीयः संगृह्णीयुः । षधो व्याख्यातः । निशान्तप्रणिधौ राजपरिग्रहे च। उह्यमानमिति । प्रवाहेण नीयमानं बाहुतरणाक्षम,
बलिहोमस्वस्तिवाचनैः पर्वसु चाग्निपूजाः कार- अलाबदृतिप्लवगण्डिकावेणिकाभिः अलावस्तुम्बीफलं दृतिः येत् । वर्षारात्रमनूपप्रामाः पूरवेलामुत्सृज्य वसेयुः। चर्मभस्त्रा प्लव उडुपं गण्डिका तरूप्रकाण्डकं वेणिका काष्ठवेणुनावश्चावगृह्णीयुः।
जलतरणसाधनभेद: ताभिः, तारयेयुः । अनभिसरतां __उह्यमानमलाबूद्दतिप्लवगण्डिकावेणिकाभिस्तार-तारयितुमनभिगच्छतां, द्वादशपणो दण्डः । अन्यत्र येयुः। अनभिसरतां द्वादशपणो दण्डः अन्यत्र प्लवहीनेभ्य इति । तरणसाधनहीनाश्चेदनभिसरन्ती नापप्लवहीनेभ्यः।
राध्यन्तीत्यर्थः। ___पर्वसु च नदीपूजाः कारयेत् । मायायोगविदो पर्वस चेति । अमावास्यादिषु, नदीपूजाः कारयेत् वेदविदो वर्षमभिचरेयुः । वर्षावग्रहे शचीनाथ- जलविपत्प्रशमार्थम् । मायायोगविद इति । शैवादयो गङ्गापर्वतमहाकच्छपूजाः कारयेत् । ।
मान्त्रिकाः, वेदविदः अथर्ववेदनिपुणाः, वर्ष अतिवृष्टि, उपनिपातप्रतीकार इति सत्रम् । उपनिपाता नाम | अभिचरेयुः जपहोमादिना प्रशमयेयुः । वर्षावग्रह इति । दैव्योऽग्न्यादिनिमित्ता विपदः, तेषां प्रतीकारोऽभिधीयत वृष्टिप्रतिबन्धे,सति, शचीनाथगङ्गापर्वतमहाकच्छपूजाः इति सूत्रार्थः । कण्टकास्तावद् द्विविधा मनुष्यकण्टका इन्द्रजाह्नवीशैलसमुद्रपूजाः कारयेत् । श्रीमू. देवकण्टकाश्चेति । तत्र मनुष्यकण्टकाः कारुकादय ___व्याधिभयमोपनिषदिकैः प्रतीकारैः प्रतिकुयुः । उक्ताः, देवकण्टकास्त्वधुनोच्यन्ते । दैवान्यष्टावित्यादि। औषधैश्चिकित्सकाः, शान्तिप्रायश्चित्तैर्वा सिद्धस्पष्टार्थम् ।
तापसाः । तेष्वष्टसु अग्नितो रक्षणप्रकारमाह - ग्रीष्म इति । तेन मरको व्याख्यातः। तीर्थाभिषेचनं महातस्मिन् , ग्रामाः, अधिश्रयणं पाकस्थाल्याश्चुल्यां निवे- कच्छवर्धनं गवां श्मशानावदोहनं कबन्धदहनं शनं, बहिः गृहबहिर्देशे, कुर्युः । दशकुलीसंग्रहेण दश- देवरात्रिं च कारयेत् । कुलीरक्षकेण गोपनाम्ना, रक्षकेणेत्येव भाषापाठः । अधि- पशुव्याधिमरके स्थानान्यर्थनीराजनं स्वदैवतष्ठिता वा 'इहाधिश्रयणं कर्तव्यमिति चोदिता वा, पूजनं च कारयेत् । कुयुः। नागरिकप्रणिधौ, अग्निप्रतिषेधः अग्निभयपरिहार 1 दुर्भिक्षे राजा बीजभक्तोपग्रहं कृत्वानुग्रह विधिः, व्याख्यातः 'अग्निप्रतीकारं च ग्रीष्मे' इत्यादि- कुर्यात् । दुर्गसेतुकर्म वा भक्तानुग्रहेण । भक्तसंनोक्तः । निशान्तप्रणिधौ राजपरिग्रहे च व्याख्यातः विभागं वा । देशनिक्षेपं वा । मित्राणि वा 'मानषेणाग्निना त्रिरपसव्यं परिगतमन्तःपुरमनिरन्यो न व्यपाश्रयेत । कर्शनं वमनं वा कुर्यात । दहती त्यादिनोपदिष्टः।
निष्पन्नसस्यमन्यविषयं वा सजनपदो यायात् । बलीत्यादि । पर्वसु पूर्णिमादिषु, बलिहोमस्वस्तिवाचनैः समुद्रसरस्तटाकानि वा संश्रयेत । धान्यशाकमूल(१) को. ४।३.
(१) कौ. ४।३.