SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ . प्रकीर्णकम् । १९२१ माहुर्विद्वांसस्तस्माद्गार्हस्थ्यनैयमिकेषु पुरोहितं जाङ्गलं पशव्यं सस्योपेतं देशमाश्रयेत् । वैश्यशूद्रदध्यात् । विज्ञायते, ब्रह्मपुरोहितं राष्ट्रमृध्नोतीति। प्रायं च । तत्र धन्वनृमहीवारिवृक्षगिरिदुर्गाणाउभयस्य पालनादसामर्थ्याच्च । देशधर्मजातिकुल- मन्यतमं दुर्गमाश्रयेत् । तत्र स्वस्वग्रामाधिपान् धर्मान् सर्वानेवैताननुप्रविश्य राजा चतुरो वर्णान् कुर्यात् । दशाध्यक्षान् । शताध्यक्षान् । देशाध्यस्वधर्म स्थापयेत् । तेष्वपचरत्सु दण्डं धारयेत् । क्षांश्च । ग्रामदोषाणां ग्रामाध्यक्षः परीहारं कुर्यात् । राज्ञा विवाहव्यवस्था कार्या अशक्तो दशग्रामाध्यक्षाय निवेदयेत् । सोऽप्यशक्तः उद्वाहकारिणं त्वागमयत्कस्य न सह विवाहो शताध्यक्षाय । सोऽप्यशक्तो देशाध्यक्षाय । युज्यते इति वर्णविभागप्रतिपादनाय संप्रदानं देशाध्यक्षोऽपि सर्वात्मना दोषमुच्छिन्द्यात । रक्षेत् । आकरशुल्कतरनागवनेष्वाप्तान नियुञ्जीत । धर्मिष्ठान् देशादिधर्मपालनम् धर्मकार्येषु । निपुणानर्थकार्येषु । शूरान् संग्राम__ आर्यावर्तः प्रागादर्शात् प्रत्यक्कालकवनादुदक्पा- कर्मसु । उग्रानुग्रेषु । रियात्रादक्षिणेन हिमवत उत्तरेण च विन्ध्यस्य । महीदुर्ग मह्यामेवेष्टकापाषाणादिनिमित्तं दुर्गम् । तस्मिन् देशे ये धर्मा ये चाचारास्ते सर्वत्र प्रत्ये- मॉंवो(मह्यामेवो)चावचप्रदेशप्रदेशप्रचुरदुर्गमित्यन्ये। तत्र तव्याः। न त्वन्ये प्रतिलोमकल्पधर्माणः । एत- दुर्गे स्थितः सन् । तरस्तीर्यते नद्यादि येनेति तरो दायर्यावर्तमित्याचक्षते । गङ्गायमुनयोरन्तरेऽप्येके। नौकादिरतजं शुल्कं जलजं शुल्कमिति यावत् । नागा यावद्वा कृष्णमृगो विचरति तावदब्रह्मवर्चसमित्यन्ये । गजाः। वनानि अरण्यानि । नागवन्ति वनानीति वा । अथापि भाल्लविनो निदाने गाथामुदाहरन्ति । नगः पर्वतः, तत्संबन्धि नागम् । गिरिदुर्गमिति वा । पश्चासिन्धुर्विहरिणी सूर्यस्योदयनं पुरः । अर्थकार्येषु सुवर्णादिपरीक्षासु । यद्वा ऊहापोहादिनिर्णययावत्कृष्णोऽभिधावति तावद्वै ब्रह्मवर्चसम्॥ वत्सु कार्येषु निपुणान् पण्डितान् नियुञ्जीत । वै. विद्यवृद्धा यं ब्रूयुर्धर्म धर्मविदो जनाः। नृपाश्रिताः केचिद्व्यवहाराः पवने पावने चैव स धर्मो नात्र संशयः।। इति। आज्ञाप्रतिघाते द्विगुणो दमः । देशधर्मजातिधर्मकुलधर्मान् श्रुत्यभावादब्रवीन्मनुः । अयमर्थः-द्विगुण इति द्वैगुण्योक्त्यैवाज्ञप्तं द्रव्यं विष्णुः तस्मै दापयितव्यमिति ज्ञायत इति भारुचिः। नृपाश्रितो व्यवहारः। राशा चतुर्वर्णाश्रमो लोकः स्वकर्मणि सवि. ४९७ स्थाप्यः प्रतिषिद्धान्निवारणायश्च । अनादिष्टः सन्नध्यक्षतां ब्रजति तदनुसारेण अथ राजधर्माः। प्रजापरिपालनम् । वर्णा दण्ड्यः । श्रमाणां स्वे वे धर्मे व्यवस्थापनम् । राजा च पुत्रसंशये माता तमङ्कमारोपयेद्विकृतिश्चेन्निणे तव्यः । ___ * एतद्वचनं परनिहिततरङ्गे निधिविचारे विवादरत्नाकरकारेण विकृतिः कामविकारः । तद्विंशतिवर्षीयमातृकपञ्चलिखितं, तत्र तस्यार्थो न लगते। दशवर्षीयपुत्रविषयम् (१)। सवि. ४९८ माहुविंद्वांप्लस्तरमाद्गार्हस्थ्यनैयमिकेषु । पुरोहिते दद्यात् विज्ञायते । अत्र राज्ञो हृदयमेव प्रमाणम् । ब्राह्मणः पुरोहितो राष्ट्रं दधातीति । तस्य भयमपालनादसाम- एकेनापि प्रकारेण निर्णयाभावे अभिषिक्तस्य राज्ञो ाच्च ) जातिकुल ( जातिधर्मकुल) नेवैता (न् वैता) तेष्वप हृदयमेव प्रमाणमित्याह विष्णुः- अत्रेति । ...धारयेत् (तेष्वधर्मपरेषु). सवि. ४९८ (१) विर. ६४५. . (२) वस्मृ. ११७-१६. (१) सवि. ४९७. (२) सवि. ४९७. (३) विस्मृ. ३११-२१. । (३) सवि. ४९८. (४) सवि. ४९८.
SR No.016115
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 03
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1941
Total Pages758
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy