SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ १९१८ व्यवहारकाण्डम् गोमि. जीना. A विशेषः । विशिष्टश्रुतं 'ब्राह्मणश्च बहुश्रुतः' इत्यत्र | शास्ता निर्वेषमुपदिशेद्यथाकर्म यथोक्तम् । व्याख्यातम् । विशिष्ट वृत्तमनुपाधि चारित्रम् । विशिष्टवित्तं तस्य चेच्छाखमतिप्रवर्तेरन् राजानं गमयेत् । धार्जितं धर्म प्रयुज्यमानं च। सुखं निरपायस्थाना- राजा पुरोहितं धर्मार्थकुशलम् । धिष्ठानेनानिषिद्धसुखसेवनम् । विशिष्टमेधा ग्रन्थार्थयो- स ब्राह्मणान् नियुङ्ग्यात् । ग्रहणशक्तिरिति । मेधाशब्दे सकारान्तत्वमार्ष सुमेधसो बलविशेषेण वधदास्यवर्ज नियमैरुपशोषयेत् । दुर्मेधस इत्यादिष्वेव दर्शनात् । कर्माणि भुज्यमानानि इतरेषां वर्णानामा प्राणवियोगात्समवेक्ष्य तेषां पुण्यान्वपुण्यानि च सशेषाण्येवं भुज्यन्ते । ऐहिकस्य कर्माणि राजा दण्डं प्रणयेत् । . मीरग्रहणादेरपि पुण्यापुण्यनिबन्धनत्वात् । * गौमि. न च संदेहे दण्डं कुर्यात् । 'विश्वञ्चो विपरीता नश्यन्ति । सुविचितं विचित्या दैवप्रश्नेभ्यो राजा दण्डाय ये वर्णाश्रमाः स्वानि कर्माणि यथावन्नानुतिष्ठन्ति ते प्रतिपद्येत । एवंवृत्तो राजोभौ लोकावभिजयति । विपरीता विश्वञ्चो नानायोनीर्गच्छन्तो नश्यन्ति । अनर्थ देशादिधर्माः परम्परामनुभवन्तीति । *गौमि. एतेन देशकुलधर्मा व्याख्याताः । तानाचार्योपदेशो दण्डश्च पालयते। ___ 'ज्येष्ठो दायाद' इत्यादिकं शास्त्रविप्रतिषेधादप्रमाणतान् विपरीतान् यथोक्तमकुर्वतो वर्णानाश्रमांश्चाचा- मित्युक्तम् । एतेन देशधर्माः कुलधर्माश्च व्याख्याताः । योपदेशस्तावत्पालयते । तत्राप्यतिष्ठतो राजदण्डः । शास्त्रविप्रतिषिद्धा मातलसुतापरिणयनादयोऽप्रमाण विष रीताः प्रमाणमिति । गौतमोऽप्याह—'देशकुलधमाश्चातस्माद्राजाचार्यावनिन्द्यौ। म्रायैरविरुद्धाः प्रमाणमिति । तस्माद्धेतो राजाचार्यों मान्यावनिन्द्यौ इति । यद्यपि बौधायनः नियमनकाले हितैषितया प्रमुखपुरुषौ भवतस्तथापि तयो नृपाश्रितो व्यवहारः । राश चतुर्वर्णाश्रमो लोकः स्वधर्मे निन्दा न कार्या। * गौमि. . स्थापयित्वा रक्षणीयः । xदेशादिधर्माः षड्भागभृतो राजा रक्षेत् प्रजाम् । 'देशजातिकुलधर्माश्चाम्नायैरविरुद्धाः प्रमाणम् । रक्षकाभावे सति आग: प्रवर्तते । ततश्च वर्णसंकरोऽपि आपस्तम्बः जायते । अतस्तत्परिहारार्थमाह-पड्भागेति । षट्शब्दोऽत्र नृपाश्रितो व्यवहारः । शास्तृराजपुरोहितैः चतुर्वर्णाश्रमो लुप्तपूरणप्रत्ययो द्रष्टव्यः। भृतिवेतनं धनं तद्ग्राही भतः। लोकः स्वकर्मणि स्थाप्यः प्रतिपिद्धाद्वारणीयश्च । राजा चात्राभिषिक्तः । स चापि तासां प्रजानां षष्ठभाग+ शास्त्रैरधिगतानामिन्द्रियदौर्बल्याद्विप्रतिपन्नानां भाग भवति । ब्राहाणस्यानुरक्षितस्य धर्मपडूभागभाग * मभा. गौभिवद्भावः। भवति । तथा च वसिष्ठः-'राजा तु धर्मेणानुशासन् षष्ठं x अस्मिन् प्रकरणे देशधर्मवचनानि प्रकीर्णके केनापि धनस्य हुरेदन्यत्र ब्राह्मणात् । इष्टापूर्तस्य तु पष्टमंश निबन्धकारेण नोद्धतानि । अस्माभिस्तु प्रकीर्णकविषयानुगतत्वात् भजति' इति । इष्टं वर्णसामान्याधिकारावष्टम्मेन विदितों स्मृतिचन्द्रिकामालोच्य तदीयाह्निकप्रकरणात समुद्धतानि । ज्योतिष्टोमादिः । पर्ते तु साधारणो धर्मः सर्वेषां सत्यन . : व्याख्यासंग्रहः स्थलादिनिर्देशश्च दर्शनविधौ (पृ.६७) क्रोधो दानमहिंसा प्रजननभित्यादि । अभिषिक्तत्व प्रजाद्रष्टव्यः । + सर्वेषां सूत्राणां उज्वलाव्याख्यानं स्थलादिनिर्देशश्च दण्ड- परिपालनं धर्मः । गौतमश्च तयाधिकृत्य वदति- - मातृकाप्रकरणे (पृ. ५६८-९) द्रष्टव्यः । श्चैनान् स्वधर्म स्थापयेत् । धर्मस्य वंशभाग् भवति (१) गौध. ११।३२; मभा.; गौमि. ११।३०. इति (गौध ११०-११)। वसिष्ठश्च-स्वधमा राज्ञः (२) गोध. १११३३, मभा.; गौमि. १११३१. (३) गौध. ११।३४; मभा.; गौमि. ११॥३२. (१) आध. २।१५।१. (४) स्मृच. १० मश्चिा (र्मा आ). (२) बौध. १1१०11.
SR No.016115
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 03
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1941
Total Pages758
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy