SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ द्यूतसमाह्वयम् १९१५ अनभिज्ञो जितो मोच्योऽभिज्ञो वाऽपि जितो रहः।। द्यूते जयपराजयनिर्णयोपायः सर्वस्वेऽपि जितेऽभिज्ञं न सर्वस्वं प्रदापयेत् ॥ 'विग्रहे च जये लाभे करणे कूटदेविनाम् । अक्षयते जयपराजयलक्षणम् प्रमाणं सभिकस्तत्र शुचिः स्यात् सभिको यदि ॥ एकरूपा द्विरूपा वा दाते यस्याक्षदेविनः । । म्लेच्छश्वपाकधूर्तानां कितवानां तपस्विनाम् । दृश्यते च जयस्तस्य यस्मिन्नक्षा व्यवस्थिताः ।। तत्कृताचारभेतृणां निश्चयो न तु राजनि ॥ राजनीति पूर्वोक्तसकलसभ्योपलक्षणार्थम् । तेन श्रुता(१) अप. २१२०१ ऽभिशो वापि ( ऽमोच्योऽभियोsपि ध्ययनसंपन्ना इत्याद्युक्ताः सभ्या म्लेच्छादिविवादेषु जितेऽभिशं (विजितेऽभिशे); विर. ६१६; स्मृचि. ३७ नारदः. | नादरणीयाः। अप. २।२०२ (२) विर. ६१४ नक्षा व्यवस्थिताः (ब्रक्षा व्यवस्थिता); (१) अप. २।२०२ हे च (हेऽथ) शुचिः स्यात् (शुचिश्च); | व्यक. १६३ शुचिः स्यात् (शुचिश्च ); विर. ६१७. व्यनि. ४८२ एक... ... यूते (एकरूपो द्विरूपो वा द्यूतो) (२) अप. २१२०२ भेतृणां (भर्तृणां); व्यक. १६३% च जय (विजय); समु. १६५ च जय (विजय). ! विर. ६१७ निश्चयो (निश्चये).
SR No.016115
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 03
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1941
Total Pages758
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy