SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ १९१२ व्यवहारकाण्डम् यथेष्टं दापयितुं लभेत । नाभा. १८५ (पृ. १७२) यच्च नारदीयवाक्यप्रतीके दण्डः श्रयते तत्र यथा राजानधिकृतयुते दण्डः अलाभश्च तरिमत्यां नद्या तरशुल्कभिया बाहुभ्यामुत्तरतस्तथा अनिर्दिष्टस्तु यो राज्ञा द्यूतं कुर्वीत मानवः । प्रकृतेऽपि राजदेयखण्डनमेव दण्ड्यमानस्यापराधो न न स तं प्राप्नुयात्कार्म विनयं चैव सोऽहेति ॥ त्वन्यत् । 'बाहुभ्यामुत्तरन् पणशतं दण्ड्यः' इति वसिष्ठ (१) अनिर्दिष्टो यो भपेनानियुक्तः सन् द्यूतं कुर्वीत वचनेनैकमूलकत्वात् तस्माद्राजाज्ञां विना प्रवर्तितं द्युतं ससभिको भवन् स तं कामं सभिकलभ्यं भाग न लभेत पा ततो जयो वा न सिद्धयति तत्सिद्धावपि पराजितं दण्डं च प्राप्नुयात् । अप. २।२०१ न लभ्यते इत्येवमाद्यर्थपरिकल्पने वाक्यस्यादृष्टार्थत्वं (२) यत्तु वदन्ति राजाविदिते द्यूते जितमपि जयी । स्यात् । न लभते प्रत्युत दण्ड्यः । 'प्राप्ते नृपतिना भागे प्रसिद्ध तस्माद्राजदण्डमगणयित्वा स्वयं जितार्थसाधनमध्य यतमण्डले । जितं ससभिके स्थाने दापयेदन्यथा न तु वसाय राजाज्ञां विनापि कृते यते परिपणितं पराजितेन इति याज्ञवल्कीयात् । 'अनिर्दिष्टस्तु यो राजा द्यूतं देयं, यदि तवाक्षा द्विरभ्यस्ताः पतन्ति यदि वा मन्मेषकर्वांत मानवः। न स तं प्राप्नुयात्काम विनयं चैव स्त्वन्मेषादपसरति तदा शतं ते ददामीति स्वरसत: सोऽहति ॥' इति नारदवचनाचेति । तत्रेदं प्रतिभाति प्रकृतिस्थाभ्युपगमेऽपवादकाभावादिति । दवि. ११०.११ यदा पुन: पराजितं स सभिको दापयितुं न शक्नोति तदा पणपरिकल्पनं कचित् कृताकृतम् राजा दापयेत् इत्याहेति कृत्वा मिताक्षरायां पराशरभाष्ये परिहासकृतं यच्च यच्चाप्यविदितं नृपे । च याज्ञवल्क्यवचनमिदमवतारितम् । तथा च यथा तत्रापि नाप्नुयात्काममथवाऽनुमतं तयोः । ऋणादानप्रकरणे अधमर्णै म्याददीयमानं ऋणं साधयते (१) क्वचित्पणपरिकल्पनं कृताकृतमित्याह नारदःराज्ञे साधितादर्थाद्विशत्यंशो धनिकेन दीयते अन्यथा तु परिहासकृतमिति । काम्यत इति कामः पणः, नाप्नुयात् न साधनं न वा तस्मै दानं, तथा प्रकृतेऽपि वाच्यम् । द्यतस्य तत्रालस्यापनोदनार्थत्वादित्यभिप्रायः । तयोर्जेतृतुल्यन्यायात् । एवञ्च राजभागे प्राप्त एव राजा परा- जितयोर्देवनात् , प्रागनुमतं कामं परिहासकृतादावपि जितमर्थ जयिने दापयेन्न त्वन्यथेति वाक्यार्थः । द्यूत- जेता प्राप्मयादिति शेषः। स्मृच. ३३१ मण्डले ससभिके जितमित्यपि तत्परमेव तथैव राजांश- (२) नारद:- 'अनिर्दिष्टं तु यो राज्ञा द्यूतं कर्वीत परिकल्पनात् । मानवः । परिहासकृतं यच्च यच्चाप्यविदितं नृपे । न स एवं राजादेशं विना यः खेच्छया द्यूतं प्रवर्तयेत् स तं प्राप्नुयात्काममथवा नाशमाप्तयोः ॥' अथवेति तत्र जितमपि न प्राप्नुयात् न खलु जिह्माः कितवा | समुच्चये। 'न स त प्राप्नुयात्कामं विनयं चैव राजबलं विना शक्या दापयितुमिति नारदीयपादोन- सोऽहति ।' तेन परिहासकृते अविदितकृते च सभिश्लोकवाक्यार्थः । एवं स्थिते यस्मिन् राजव्यापार विना कोऽपि तं कामं तयोः पार्श्व नाप्नुयात् , तत्तयोरिति पाठे जितोऽप्यर्थः प्राप्तुमशक्यो राजा च भतिं विना न | तु तत्स्वलभ्यमित्यर्थः । विर. ६१५ व्याप्रियत इत्यन्वयव्यतिरेकाभ्यामवधृतमतो राजभाग परिकल्प्य राजाज्ञामादायैव प्रवर्तितव्यमिति वाक्ययोरेक- (१) स्मृच. ३३१; विर. ६१५ उत्तरार्धे (न स तं वाक्यतया तात्पर्यार्थो गम्यते। प्राप्नुयात्काममथवा नाशमाप्तयोः); पमा. ५७७ काम (त्काम्य); स्मृसा. ८० उत्तरार्धे (तत्रापि नाप्नुयात्कामं विनयं चैव (१) नास्मृ. १९७; अप. २।२०१; विर. ६१५ ष्टस्तु । सोऽर्हति । अथानुमतं तयोर्दापयेत्सकृदेव तु ॥); विचि. २६० (ष्टं तु); पमा. ५७७, स्मृसा. ८० स तं (च तं); उत्तरार्धे (तत्रापि नाप्नुयात्कामं नियमं चैव सोऽहति । अथवाविचि. २६०, व्यनि. ४८२; दवि. ११०, चन्द्र १०० नुमतं तयोर्दापयेत्सकृदेव तु ॥); चन्द्र. १०० पू.; वीमि. विरवत् ; वीमि. २।२०३ ष्टस्तु (ष्टं तु) कुर्वीत ( कुर्यात्तु ); २।२०३ अथवा ... ... तयोः (विनयं चैव सोऽहंति ) व्यप्र. व्यप्र. ५६७ सेतु. २९० स तं ( स तत्); समु. १६५. ५६६ सेतु. २९० तत्रापि ना ( न स तं प्रा); समु.१६५.
SR No.016115
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 03
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1941
Total Pages758
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy