SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ द्यूतसमाह्वयम् १९०३ यस्मा ऋणं यस्य जायामुपैमि यं याचमानो| मल्लमहिषवर्ज समाहूतं जयिने दद्यात् पराजित अभ्यैमि देवाः । ते वाचं वादिषुर्मोत्तरां मद्देवपत्नी पणं चापि दद्यात् । अप्सरसावधीतम् ॥ __अयमर्थः-समाहूतं समाह्वय इति इष्टमलमहिपान् __ आपस्तम्बः वजयित्वा मेषकुक्कुटातिरिक्तादिकं मृतं वा हीनं वा राजाधिकृतसभैवाधिदेवनारे जयिने दद्यात् । यदि न ददाति राज्ञा दातव्य इति । सभाया मध्येऽधिदेवनमुद्धत्यावोक्ष्याक्षान्निवपे सवि. ४८७ गुम्मान वैभीतकान् यथार्थान् । ग्लहवृद्धिं गृह्णीयात् सभिकः । पूर्वोक्तायाः सभाया मध्ये अधिदेवनं यस्योपरि द्यूतसभाधिकारिणो वृत्तिमाह-ग्लहेति । सभिकः कितवा अक्षैर्दीव्यन्ति तत्स्थानमधिदेवनम् । तत् पूर्व सभ्यः द्यूत इत्यनुवर्तते । सवि. ४८७ काष्ठादिना उद्धन्ति उद्धत्यावोक्षति । अवोक्ष्य तत्राक्षान् कारयेत्सभिको देयं च दद्यात्तत्कृतम् । युग्मसंख्याकान् वैभीतकान् विभीतकवृक्षस्य विकारभूतान् तस्य कर्तव्यमा विष्णुः- इतमिति । तथा च यथार्थान् यावद्भिद्यतं निर्वर्तते, तावतो निवपति । कः? नारदः- 'सभिकः कारयेद् द्यूतं देयं दद्याच्च तत्कृतम्' यस्तत्र राज्ञा नियुक्त: सभिको नाम। उ. इति । तत्र विशेषमाह याज्ञवल्क्यः –'स सम्यक्पालितो आयोः शुचयः सत्यशीला दीवितारः स्युः। दद्याद्राज्ञे भागं यथाकृतम् । जितमुद्ग्राहयेजेत्रे दद्यात् आयाः द्विजातयः। शुचयोऽथशुद्धाः। सत्यशीलाः सत्यं वचः क्षमी ॥' (इति यास्मृ.२।२००)। जितमुग्रा. सत्यवादिनः। एवम्भूता एव पुरुषास्तत्र दीवितारः हयेत् जितसकाशादुद्धरेत्तजेत्रे दद्यात् । द्यूतकारिणां स्युः । त एव तत्र दीव्येयुरित्यर्थः। ते च तत्र देवित्वा विश्वाससाधनं सकृत्सकृत्सत्यवाक्यं दद्यात् । सवि.४८७ यथाभाषितं पणं सभिकाय दत्त्वा गच्छेयुः। स च राजे | जितो यदि पणं सभिकाय न दद्यात् राज्ञा तमायमहरहः प्रतिमासं प्रतिसंवत्सरं वा दद्यात् । स एव | दाप्यः। च स्थानान्तरे दीव्यतो दण्डयेत्, सभास्थाने च कलह- अदत्तराजभागे प्रच्छन्ने द्यूते जितं पणं न दापयेकारान् । तत्र याज्ञवल्क्यः - ग्लहे शतिकवृद्धेस्तु | दिति स्पष्टार्थः । सवि. ४८८ सभिकः पञ्चकं शतम् । गृह्णीयाद्धकितवादितराद्दशकं द्यूतसमाययोः मिथ्याचारिणां दण्डविधिः शतम् ॥ स सम्यक्पालितो दद्याद्राज्ञे भागं यथाकृतम् । कटाक्षदेविनां करच्छेदः । उपधिदेविनां जितमुद्ग्राहयेजैत्रं दद्यात्सत्यं वचः क्षमी ॥' इति संदंशच्छेदः । (यास्मृ. २।१९९-२००)। ___ संदंशोऽङ्गुष्ठतजन्यौ। विर. ६१७ विष्णुः गौञ्जिकचार्मिकादयः प्रतारका विवास्याः । घृतसमाययोर्मध्ये सभिक-जयि-राजभियाः पणांशाः, गौञ्जिकाचार्मकाः चर्मणा व्यवहरन्ति । अत्र राजसभिकजयिजितानां कृत्यं च भारुचिः-गौजिकचार्मिकग्रहणेनोभयोश्चातुर्येणैकविषय - हूँन्द्वयुद्धे समाह्वये पणचतुर्थाशो राज्ञे दातव्यः। त्वेन चौर्यमेवेति, अयं गौञ्जिकादिव्यक्तिरेकैव कितवा पणचतुर्थाश इत्यनेन उभाभ्यां दातव्यः कर इति [अयं गौञ्जिकादिः कितवव्यतिरिक्त एक एव (1)]। प्रतीयत इत्याह भारुचिः। सवि. ४८७ इतररतु वञ्चनीयकोटिरेवेति गोञ्जिकादयो न दण्ड्याः , * सायणभाष्यं स्थलनिर्देशश्च ऋणादानप्रकरणे (पृ. ६०३) * व्याख्यानान्तरं रथलादिनिर्देशश्च स्तेयप्रकरणे (पृ.१६६९) द्रष्टव्यः । द्रष्टव्यः। (१) आध, २।२५।१२; हिंध. २।१८. (१) सवि. ४८७. (२) सवि. ४८७. (२) आध. २।२५।१३; हिध. २०१८. (३) सवि. ४८७. (४) सवि. ४८८. (३) सवि. ४८७. (५) सवि. ४८८. व्य. कां. २३९
SR No.016115
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 03
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1941
Total Pages758
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy