SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ गतसमाह्वयम् या गन्धर्वस्त्री अयः अक्षगतसंख्याविशेषैः कृतादि-निधिः समानो यस्य अप्रतिमः सन् विश्वाहा विश्वेषु शब्दवाच्यैः परिनृत्यति अभिमतजयप्राप्त्या परितुष्टा | सर्वेष्वहःसु यथा वृक्षं तरं हन्ति बाधते । यद्वा विश्वस्य नर्तनं करोति । कीदृशी। ग्लहात् गृह्यमाणात् पण- हन्ता । अशनिः अप्रति अप्रतिपक्षं यथा वृक्षं विनाशबन्धात् कृतं एतत्संज्ञं अयं आदधानः आदधाना| यति एव एवं अहं अप्रति अप्रतिनिधिः सन् । प्रतिकुर्वाणा। कृतग्लहत्वं तस्या असाधारणो गुणः । सा कितवपराजये मम सदृशः अन्यो नास्तीत्यर्थः । यद्वा तादृशी नः अस्माकं कृतानि कृतशब्दवाच्यान् चतु:- अप्रति अप्रतिपक्षं वध्यास इति संबन्धः। अद्य इदानीं संख्यायुक्तान् अयान् शेषन्ती अवशेषयन्ती प्रहान् कितवान् । कितवः किं तवास्तीति शब्दानुकृतिरिति प्रहन्तव्यानक्षान् मायया व्यामोहकशक्त्या आप्नोतु यास्कः (नि. ५।२२)। अझैभव्यन् पुरुषः परैरपव्हियअधितिष्ठतु । एकादयः पञ्चसंख्यान्ता अक्षविशेषा माणधनः किं तवास्ति न किञ्चिद् इति सर्वैर्भाष्यत अयाः। तत्र चतुर्णा कृतं इति संज्ञा। तथा च इत्यर्थः। तादृशान् कितवान् अक्षैः देवनसाधनैः अप्रति तैत्तिरीयकम् -- ये वै चत्वारः स्तोमाः कृतं तत् । अप्रतिपक्षं वध्यास हनिष्यामि । यथा प्रतिकितवा द्यतअथ ये पञ्च कलिः सः' इति (तैबा. १।५।११।१)। क्रियायां मम प्रतिस्पर्धिनो न भवन्ति तथा अक्षैः परातस्य च कृतस्य लाभाद् द्यतजयो भवति । अत एव जितान् करिष्यामीत्यर्थः । असा. दाशतय्यां लब्धकृतायात् कितवाद भीतिराम्नाता- तुराणामतुराणां विशामवर्जुषीणाम् । 'चतुरश्चिद् ददमानाद् बिभीयाद् आ निधातोः' इति समैतु विश्वतो भगो अन्तर्हस्तं कृतं मम ।। (ऋसं. १।४२१९)। तत्र च निरुक्तम् - 'चतुरोऽ- तुराषां द्युतकर्मणि त्वरमाणानां अतुराणां अत्वर'क्षान् धारयत इति तद् यथा कितवाद् बिभीयात्' इति माणानाम् । अहमेव प्रथमः अक्षप्रक्षेपेण प्रतिवादिनं (नि. ३।१६)। जेष्यामि अहमेवेति अहमहमिकया त्वरमाणास्तुराः। सा द्यताधिदेवता पयस्वती द्यतजितेन पयउपलक्षि- विमृश्यकारिण्यः अतुराः। तासां अवर्जुषीणां अवर्जनतेन गवादिधनेन तद्वती नः अस्मान् ऐतु आगच्छतु ।। शीलानां प्रतिकितवैः पराजयेऽपि पुनरहमेव जेष्यामीति नः अस्माकं इदं पणितव्यत्वेन कल्पितं धनं अन्ये द्यूतक्रियां अपरित्यजन्तीनां पुनः पुनर्जयलाभाद् अवर्जकितवा मा जैषु: मापहाएः। असा. यन्तीनां वा । सर्वदा द्यूतव्यसनवतीनामित्यर्थः। विशां या अक्षेषु प्रमोदन्ते शुचं क्रोधं च बिभ्रती। प्रजानां भगः भाग्यं जयलक्षणं विश्वतः सर्वतः समैतु आनन्दिनीं प्रमोदिनीमप्सरां तामिह हुवे ।। सम्यग् अभिमुखं आगच्छतु । यतजयकामिनं मामिति या गन्धर्वस्त्री द्यूतक्रियासु उक्ता अक्षेषु य॒तसाधनेषु शेषः । न केवलं तत एव जयप्रार्थना अपि तु मम प्रमोदते प्रहृष्यति । किं कुर्वती। शुचं इष्टजयवियोगात् | अन्तर्हस्तं हस्तमध्ये कृतम् । कृतशब्दवाच्यश्चतु:संख्याशोकं पुनर्जिगीषया क्रोधं कोपं च बिभ्रती धारयन्ती। युक्तः अक्षविषय: अयः । स हस्तमध्ये स्थितो वर्तते । आनन्दिनी ग्रुतजनितहर्षयुक्तां प्रमोदिनी द्यूतासक्तान- एकादयः पञ्चसंख्यान्ता अक्षविषया अयाः । तत्र न्यानपि प्रमोदयन्तीम् । यद्वा आनन्दिनीं सुखवती चतुर्णा कृतं इति संज्ञा। तथा च तैत्तिरीयकम् -'ये प्रमोदिनी प्रहर्षवती ईदृशीं तां प्रागुक्तां अप्सरां इह वै चत्वारः स्तोमाः कृतं तत् । अथ ये पञ्च कलिः सः' यतकर्मणि जयार्थ अहं हुवे आह्वयामि। असा. इति (तैबा. ११५।११।१)। तत्र कृतस्य लाभाद् द्यूतयेथा वृक्षमशनिर्विश्वाहा हन्त्यप्रति । जयो भवति । अत एव दाशतय्यां लब्धकृतायात कितएवाहमद्य कितवानक्षैर्वध्यासमप्रति ॥ वाद् भीतिराम्नायते- 'चतुरश्चिद् ददमानाद् बिभीयाद् अशनिः वैद्यतोऽग्निः अप्रति । न विद्यते प्रति प्रति- आ निधातोः' इति ( ऋसं. ११४११९)। तत्र निरु(१) असं. ४।३८।४. तम् - 'चतुरोऽक्षान् धारयत इति तद् यथा (२) असं. ७।५२।१; कौसू. ४१।१३. (१) असं. ७१५२।२.
SR No.016115
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 03
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1941
Total Pages758
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy