SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ व्यवहारकाण्डम् यास्कः --'प्रवेपिणो मा महतो विभीतकस्य फलानि } चैनं कितवमाहुः वदन्ति । न वयमस्मदीयमेनं जानीमः। मादयन्ति । प्रवातेजाः प्रवणेजा इरिणे वर्तमाना इरिणं रज्ज्वा बद्धमेतं कितवं हे कितवाः यूयं नयत यथेष्टदेश निर्ऋणमृणातेरपाण भवत्यपरता अस्मादोषधय इति वा प्रापयतेति । ऋसा. सोमस्येव मौजवतस्य भक्षो मौजवतो मुजवति जातो यदादीध्ये न दविषाण्येभिः परायद्भ्योऽव हीये मुजवान् पर्वतो मुञ्जवान् मुञ्जो विमुच्यत इषीकयेषी- सखिभ्यः । न्युप्ताश्च बभ्रवो वाचमक्रत एमीदेषां केषतेगतिकर्मण इयमपीतरेषीकैतस्मादेव विभीतको निष्कृतं जारिणीव ॥ विभेदनात् जागृविर्जागरणान्मह्यमचच्छदत् ।' इति । यद्यदाऽहमादीध्ये ध्यायामि तदानीमेभिरक्षन दवि(नि. ९८)। ऋसा. पाणि न दूषये न परितपामि । यद्वा न दविपाणि न ने मा मिमेथ न जिहीळ एषा शिवा सखिभ्य देविष्यामीत्यर्थः। परायद्भय: स्वयमेव परागच्छद्भ्यः उत मह्यमासीत् । अक्षस्याहमेकपरस्य हेतोरनुव्र- सखिभ्यः सखिभूतेभ्यः कितवेभ्योऽव हीये अवहितो तामप जायामरोधम् ॥ भवामि । नाहं प्रथममक्षान् विसृजामीति । किञ्च एग अस्मदीया जाया मा मां कितवं न मिमथ न बभ्रवो बभ्रुवर्णा अक्षा न्युप्ताः कितवैरवक्षिप्ताः सन्तो च चुक्रोध न जिहीळे न च लजितवती । सखिभ्योऽ. वाचमकत शब्दं कुर्वन्ति । तदा संकल्यं परित्यज्याक्षस्मदीयेभ्यः कितवेभ्यः शिवा सुखकर्यासीत् अभूत् । व्यसनेनाभिभूयमानोऽहमेषामक्षाणां निष्कृतं स्थानं उतापि च मह्यं शिवा आसीत् । इत्थमनुव्रतामनुकूलां जारिणीव यथा कामव्यसनेनाभिभूयमाना स्वैरिणी जायामेकारस्यैकः परः प्रधानं यस्य तस्याक्षस्य हेतोः संकेतस्थानं याति तद्वदेमीत् गच्छाम्येव । ऋसा. कारणादहमपारोधं परित्यक्तवानस्मीत्यर्थः । ऋसा. सभामेति कितवः पृच्छमानो जेष्यामीति तन्वा "द्वेष्टि श्वश्रूरप जाया रुणद्धि न नाथितो विन्दते शशुजानः । अक्षासो अस्य वि तिरन्ति कामं मर्डितारम् । अश्वस्येव जरतो वस्न्यस्य नाहं वि- | प्रतिदीने दधत आ कृतानि ॥ न्दामि कितवस्य भोगम् ॥ तन्वा शरीरेण शुशुजानः शोशुचानो दीप्यमान: श्वश्रूर्जायाया माता गृहगतं कितवं द्वेष्टि निन्दती- कितवः कोऽत्रास्ति धनिकस्तं जेष्यामीति पृच्छमान: त्यर्थः। किञ्च जाया भार्याप रुणद्धि निरुणद्धि । अपि | पृच्छन् सभां कितवसंबन्धिनीमेति गच्छति । तत्र च नाथितो याचमानः कितवो धनं मर्डितारं धन- प्रतिदीने प्रतिदेवित्रे कितवाय कृतानि देवनोपयुक्तानि दानेन सुखयितारं न विन्दते न लभते । इत्थं बुद्धया कमाण्या दधतो जयार्थमाभिमुख्येन मर्यादया वा विमृशन्नहं जरतो वृद्धस्य वस्न्यस्य । वस्नं मल्यम्।। दधतोऽस्य कितवस्य काममिच्छामक्षासोऽक्षा वि तिरन्ति तदर्हस्याश्वस्येव कितवस्य भोगं न विन्दामि न लभे।| वर्धयन्ति । ' ऋसा. ऋसा. अक्षास इदंकुशिनो नितोदिनो निकृत्वानस्तपअन्ये जायां परि मृशन्त्यस्य यस्यागृधद्वेदने नास्तापयिष्णवः । कुमारदेष्णा जयतः पुनर्हणो वाज्यक्षः । पिता माता भ्रातर एनमार्न जानीमो मध्वा संपृक्ताः कितवस्य बर्हणा ॥ नयता बद्धमेतम् ॥ अक्षास इदक्षा एवाङ्कुशिनोऽङ्कुशवन्तो नितोयस्य कितवस्य वेदने धने वाजी बलवानक्षो देवोऽ- दिनो नितोदितवन्तश्च निकृत्वान: पराजये निकर्तनगृधत् अभिकाङ्क्षां करोति तस्यास्य कितवस्य जायां शीलाः छेत्तारो वा तपनाः पराजये कितवस्य संतापभार्यामन्ये प्रतिकितवाः परि मृशन्ति वस्त्रकेशाद्याकर्षणेन कास्तापयिष्णवः सर्वस्वहारकत्वेन कुटुम्बस्य संतापनसंस्पृशन्ति । किञ्च पिता जननी च भ्रातरः सहोदरा- शीलाश्च भवन्ति । किञ्च जयतः कितवस्य कुमारदेण्णा (१) सं. १०।३४।२. (२) ऋसं. १०॥३४॥३. (१) ऋसं. १०॥३४॥५. (२) ऋसं. १०।३४॥६. (३) ऋसं. १०॥३४४. (३) ऋसं. १०।३४।७.
SR No.016115
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 03
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1941
Total Pages758
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy