SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ स्त्रीसंग्रहणम् १८८७. 'छिन्ननासौष्ठका तां परिभ्राम्याप्सु मज्जयेत् ।। परस्त्रियमभिलषन् यावन्तं कर्मकलापं पुमान् करोति, खादयेद्वा सारमेयैः संस्थाने बहुसंस्थिते ॥ | सर्वोऽसौ संग्रहणारम्भः।। विर. ३८२ तत्र सा दण्ड्या, यः स्त्रियं प्रलोभ्य संगच्छत: पुरुषस्य दूतोपचारयुक्तश्चेदवेलास्थानसंगतः। दण्डः तेन दण्ड्या, तद्दण्डाधः पुरुषस्य । छिन्नेत्यादिना कण्ठकेशाम्बरग्राही कर्णनासाकरादिषु । तस्या एवाधिको वैकल्पिक उक्तः। बहुसस्थिते बहु- ऐकस्थानासनाहारः संग्रहो नवधा स्मृतः । भिराकीर्ण । विर. ३९८-९ न ग्राह्यो ह्यन्यथाकारी ग्राहको दण्डमर्हति ।। अनिच्छन्ती तु या भुक्ता गुप्तां तां वासयेद् गृहे। (१) अञ्चलं वस्त्रप्रान्तम् । स्मृच. ८ मलिनाङ्गीमधःशय्यां पिण्डमात्रोपजीविनीम् ॥ (२) अत्र करादिष्वित्यादिशब्देन कण्ठकेशकर्णनासाकारयेन्निष्कृतिं कृच्छं पराकं वा समे गताम् । तिरिक्तं अङ्गं ग्राह्यम् । तेन भूतोपचारयुक्तस्ताम्बूलाहीनवर्णोपभुक्ता या त्याज्या वध्याऽथवा भवेत् ॥ ग्रुपकरणयुक्तः । कण्ठे केशेऽम्बरे कर्ण नासायां करादा गुप्तां पुनः संभोगरहितां वासयेद्विशुद्धिपर्यन्तमिति विति षट्सु स्पृशति, एकस्थान एकासन एकाहारश्च शेषः। समे गतां समवणे पुसि संगतामित्यर्थः। भवति, स नवप्रकार: संग्रहो ग्राहकैनिश्चेतव्य इत्यर्थः । हीनवणापभुक्ताविषये वचनान्तरपर्यालोचनया यद्वक्तव्यं न ग्राह्य इत्यादिनार्धेन एतैरेव चिह्नर्भावान्तरप्रयुक्तैन . तद्विस्तरभयादिह नोक्तम् । स्वावसरे प्रायश्चित्तकाण्डे संग्रहो निश्चेतव्यः । यस्तु तेनैव तथात्वनिश्चयं कुरुते, स: वक्ष्यते। स्मृच. ३२० एव दण्ड्यः । विर. ३८२-३. कात्यायनः । गर्भपातो नखानां च दर्शनं गर्भधारणम् । संग्रहणलक्षणानि धारणं परवस्त्राणां अलङ्कारायुधस्य च ॥ यानि कर्माण्यभिलषन पुमान्वै कुरुते कचित् । एभिश्चिकैः सदा ज्ञेया व्यभिचाररताः स्त्रियः ।। आरम्भास्ते तु निर्दिष्टा गर्हिताः कामसाधकाः। गर्भपात इत्यादिना, एभिर्गर्भपातादिभिर्निमित्तरत्न. १३२; विचि. १८६; व्यनि. ४०२, दवि. १६४; यभिचाररता इति ज्ञेयमित्युक्तम् । विर. ३८३ वीमि. २।२९४; न्यप्र. ४०४; व्यउ. १३९; व्यम. १०७ गेन्धमाल्याम्बरैश्चैव लेख्यसंप्रेषणैरपि । नारदः; विता. ८०७ सेतु. २७३; समु. १५५. ग्राहकं सर्वमेव स्यादारम्भकरणं हि तत् । (१) व्यक. १२६ कर्णा तां ( कर्णा तु); विर. ३९८ । अस्मादकार्यसंसर्गात् ग्रहं संग्रहणं विदुः ।। (=) खाद... मेयैः (खादयेत्सारमेयैर्वा); विचि. १८६ छिन्न (भिच); ब्यनि. ४०२ कर्णा तां (कणी तु) भ्राम्या (श्राम्या); (१) व्यक. १२४ संगतः (संस्थितः); स्मृच. ८ संगतः दवि. १६४ कर्णा तां (कर्णानां); वीमि. २।२९४ प्सु (संस्थितिः) शाम्बरग्राही (शाञ्चलग्राहः); विर. ३८२ दूतो मन्ज (शु भञ्ज) पू.; सेतु. २७३; समु. १५५ व्यकवत्. (भूतो); समु. १५३ संगतः (संस्थितः ) शाम्बरग्राही (२) व्यक. १२७ स्मृच. ३२०,३२१; विर. ४००; (शाञ्चलग्राहः). न्यनि. ४०२; व्यम. १०५ क्रमेण कात्यायनः; विता. (२) व्यक. १२४ कारी (कामी); स्मृच. ८ हारः ८१४ न्ती तु या भुक्ता (न्ता तु यां भुक्वा) नाङ्गी ( नाङ्गा); (हाराः ) पू.; विर. ३८२ नवधा (मुनिभिः ); समु. १५३२ सेतु. २७३; विभ. १६ पूर्वार्षे ( व्यभिचरन्ती दत्तभक्तां शुद्धां | रमृचवत्, पू. तां रक्षयेद् गृहे ) पिण्डमात्रोप (भिक्षामाश्रित्य ); समु. १५४. (३) व्यक. १२४; विर. ३८२; व्यनि. ३९९; समु. (३) व्यक. १२७; स्मृच. ३२०,३२१; विर. ४०० १५३ गर्भपातो ( दन्तपाद) धारणं परवस्त्राणां (परवस्त्रय ऽथवा ( च सा); व्यनि. ४०२ समे (समा) या (सा); | धरणं ) रमृत्यन्तरम्. व्यम. १०५ उत्त., क्रमेण कात्यायनः; विता. ८१४ प्रकृति (४) व्यक. १२४; विर. ३८२, व्यनि. ३९९; समु. (कृतिः ) वर्णोप ( वर्णेन ); सेतु. २७३; विभ. १६ ऽथवा | १५३ रमृत्यन्तरम्. भवेत् ( च धर्मतः); समु. १५४. (५) व्यक. १२४ श्चैव (श्चापि ) रपि (स्था) तत् (४) व्यक. १२४; विर. ३८२. | (यत् ); विर. ३८३ अस्मादकार्य ( अरमाकुवार्य ). व्य. कां. २३७
SR No.016115
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 03
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1941
Total Pages758
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy