SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ १८५२ व्यवहारकाण्डम् साहसः तं प्राप्नुयादित्यर्थः। मवि. स्तदुचितपरिहासादिः । भषणवाससां स्पोऽन्योन्याकर्ष(४) तीर्थारण्यवनादिकं निजनदशोपलक्षणमात्रम् । णम् । सर्व संग्रहणं सम्यक् गृह्यते ज्ञायतेऽनेनेति परस्त्रीषु यः पुरुषः परस्त्रियमुदकावतरणमार्गेऽरण्ये प्रामाद्बहिर्गुल्म- संभोगाभिलाष इति । मच. लताकीणे निर्जने' देशे बने बहुवृक्षसंतते नदीनां संगमे 'स्त्रियं स्पृशेददेशे यः स्पृष्टो वा मर्षयेत्तया। पूर्वमनाक्षारितोऽपि कारणादपि संभाषेत स संग्रहणं परस्परस्यानुमते सर्व संग्रहणं स्मृतम् ॥ सहस्रपणदण्डं वक्ष्यमाणं प्राप्नुयात्। सम्यग्गृह्यते ज्ञायते (१) अदेशस्पर्शस्तु यत्र विनैव तत्स्पर्शनं गमनायेन परस्त्रीसंभोगाभिलाष इति संग्रहणम्। xममु. गमनादि संसिध्यति। महाजनसंकुले न दोषः । तथा (५) अथ स्त्रीसंग्रहणं, प्रथमं तावत्तस्य लक्षणमाह- शरीरावयवोऽपि देशस्तत्र, हस्तस्कन्धस्पृष्टभाण्डावरोपणे परस्त्री योऽभिभाषेतेति । अरण्ये कान्तारे, वने उपवने। तत्स्पर्श न दोषः । ओष्ठचिबुकस्तनादिषु दोषः। तया नन्द.! वा स्तनादिस्पर्शनोत्पीडितो यदि कश्चित्सहते, 'भवति उपचारक्रिया केलि: स्पर्शो भूषणवाससाम्। मा कार्षीरित्यादिना न प्रतिषेधति । परस्परस्यानुमते, ' सह खट्वासनं चैव सर्व संग्रहणं स्मृतम् ।। मतिपूर्वमेतस्मिन् कृते दोषोऽयम् । न पुनः कर्मादौ । (१) संग्रहणं स्मृतं, या न केनचित्संबन्धेन तत्र खलु पुरुषं कण्ठेऽवलम्बते, पुरुषो वा स्तनान्तरे संबन्धिनी तस्या वस्त्रमाल्यादिदानेनोपकारकरणं, तद्दात्रो- स्त्रियं, तद्धस्तगहीतद्रव्यादानप्रवृत्तः । शुष्के पतिष्यामीति पक्रान्तं भोजनपानादिना, केलिः परिहासो वक्रभणिता- कर्दमे पततीतिवत् , तावपि न दुष्येताम् । मेधा. दिना। भूषणं हारकटकादि तदङ्गलनं, तदीयमेतद्वेति (२) योऽदेशे स्तनयोरङ्गे वा, निर्जने प्रदेशे वा ज्ञात्वा विनाप्रयोजनेनान्यगृहीतमपि, स्पृश्यते । एकस्यां स्पृशेत् । तया वा अप्रदेशे श्रीण्यादौ निर्जने वा देशे खट्वायामसंसक्ताङ्गयोरपि सहासनं, सर्वमेतत्तुल्यदण्डम् । स्पृष्टः तूष्णीमासीत, तदेतदन्योन्यस्याङ्गीकरणे सति मेधा. संग्रहणं मन्वादिभिः स्मृतम् । गोरा. (२) अङ्गानुलेपनाद्युपचारकरणं क्रीडा अलङ्करण । (३) परस्परस्यानुमते न त्वज्ञानेऽपि । मवि. वाससां स्पर्शनं एकखट्वासनं एकयानगमनं इत्येतत्सर्वे (४) अदेशे विविक्तदेशे अस्पृश्ये स्तनादौ वा । संग्रहणं मन्वादिभिः स्मृतम् ।। गोरा. नन्द. (३) उपचारक्रिया उद्वर्तनादि । भूषणवाससामङ्ग (५) एतत्सर्व संग्रहणं स्मृतं दण्डस्य ग्रहणं स्थानाम् । संग्रहणं तावद्दण्डविषयः । अत्र तु व्यापारा स्मृतम् । भाच. धिक्येन द्वैगुण्यादि कल्प्यम्। मवि. (४) उपकारक्रिया हिताचरणं, केलिर्नर्म, उत्तम- * ममु., मच. गोरावत् मिति शेषः। +विर. ३८१ (१) मस्मृ. ८१३५८ [मते (मतेः) Noted by (५) संग्रहणान्याह-उपचारेति द्वाभ्याम् । उपचार- Jha]; मिता. २१२८४ त्तया (त्तथा ); व्यक. १२४ क्रिया सक्सुगन्धानुलेपनकेशप्रसाधनजलक्षेपादि । केलि- मितावत् , नारदः मनुश्च; पमा. ४६३, रत्न. १३२ मितावत् ; * शेषं गोरावत् । भाच. मविवत् । विचि. १७१ स्पृशेद (स्पृशत्य ) ष्टो ... ... त्तया (ष्टा x मच. ममुवत् । चामर्षयेत या ) क्रमेण व्यासः; स्मृचि. २६ मितावत् ; दवि. : ममु. गोरावत्। + विचि. विरवत् । १५६ मते सर्व (मतं तच्च ); नृप्र. २०७; सवि. ४६८ (१) मस्मृ. ८१३५७; व्यक. १२४ चार (कार) त्तया (त्तदा); व्यप्र. ३९८ मितावत् ; व्यड. १२५ मितानारदः मनुश्च; स्मृच. ९ (=) व्यकवत् ; विर. ३८१ वत् ; विता. ७९९ मितावत् ; सेतु. २६३ मितावत् ; समु. चार (कार) खट्वा ( शय्या); विचि. १७१ विरवत् , क्रमेण १५३. व्यासः; म्यनि. ३९९ व्यकवत् ; स्मृचि. २६; सेतु. २६३ स्य य. २ कस्तत्सहते भवेन का, ३ खलं पुरु... विरवद; समु. १५३ व्यकवत. . ४ ताशुल्क प.
SR No.016115
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 03
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1941
Total Pages758
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy