SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ विषयानुक्रमणिका 019 माक्षिणां सत्यवचनापवादविषयः; साक्षिलक्षणम् ; कुलीन- | .:..... उपनिधिः . स्त्रियः सभायां न नेयाः. अग्निपुराणम्-(१९६४)। ...... (पृ. १९७१). .. .. कौटसाक्ष्यदण्ड:.: : महाभारतम्-( १९७१ ) न्यासलिङ्गम्. अग्नि... दिव्यम् .... ... पुराणम्-( १९७१ ) निक्षेपभोगनाशादौ दण्डः. - (पृ. १९६४-६७) अस्वामिविक्रयः महाभारतम-( १९६४ ) अनिविधिः. स्कन्द (पृ. १९७२) पुराणम्-(१९६५-७) शपथकोशधटविषामितप्तमाष अग्निपुराणम्--( १९७२ ) अस्वामिविक्रेतुर्दण्डः. फालतन्दुलजलानि दिव्यानि १९६५. संभूयसमुत्थानम् ___ • मानसंज्ञाः (पृ. १९७२) (पृ. १९६७-६८) गौतमः-( १९७२ ) ऋत्विगाचार्यत्यागनियमः. अनिर्दिष्टकर्तृकवचनानि-(१९६७-८) मान- | अग्निपुराणम्-( १९७२ ) मूल्यं गृहीत्वा शिल्पादाने संज्ञाः १९६७; पाञ्चरात्रवैखानसानुसारी निष्कप्रमाणम् | दण्ड्यः. १९६८. विष्णुगुप्तः--( १९६८ ) मानसंज्ञाः. दत्ताप्रदानिकम् निर्णयकृत्यम् (पृ. १९७२-७३) (पृ. १९६८) गौतमः-(१९७२) दानाङ्गनियमः. आपस्तम्बःनारदः, अग्निपुराणम्- ( १९६८ ) पराजित- (१९७३ ) दानाङ्गनियमः. भारद्वाजः- (१९७३) दण्डविचारः. भयदानलक्षणम्. स्मृत्यन्तरम्-(१९७३) दानाङ्ग. पुनायः नियमः. अग्निपुराणम्-(१९७३) प्रतिश्रुत्याप्रदाने (पृ. १९६९) दण्डः . अग्निपुराणम्- (१९६९) निवर्तनीयं कार्यम् | ___ अभ्युपेत्याशुश्रूषा पुनायवादिनो दण्ड:. (पृ. १९७३-७४) दण्डमातृका आपस्तम्बः-(१९७३-४ ) अन्तेवासिगुरुवृत्तिः (पृ. १९६९-७०) १९७३. बौधायनः-(१९७४ ) अध्याप्य: शिष्यः. __ महाभारतम्--(१९६९) ब्राह्मणाः स्त्रियश्चा वसिष्ठः-(१९७४) अध्याप्यः शिष्यः. मनु:-(१९७४) वध्याः. मनु:-(१९६९) शूद्रदण्डधनविनियोगः, अनि- अध्याप्याः शिष्याः. अग्निपुराणम्-(१९७४ ) भार्यार्दिष्टकर्तृकवचनानि-(१९६९) दण्डप्रयोजनम् ; दण्डा- पुत्रदासशिष्यादिताडनविशेषे दोषः. नचिन्ता. अग्निपुराणम्-(१९६९-७०)दण्डेन प्रजा . वेतनानपाकर्म रक्षणं राजधर्मः १९६९; महापातकेषु अङ्कनानि. मान (पृ. १९७५) सोल्लास:-( १९७० ) अपराधकृत्सवों दण्ड्यः ; क्लेश- कात्यायनः-(१९७५ ) भाण्डवाहकधर्मः. लघुदण्डप्रकाराः; अर्थदण्डप्रकारा; दण्डप्रयोजनम्; सप्त- हारीतः-(१९७५)भाटकम्. अग्निपुराणम्-(१९७५) विंशतिः राज्यस्थैर्यनिमित्तानि. स्वामिभृत्ययोः दोषे दण्डः; वेश्याधर्मः. ऋणादानम् क्रयविक्रयानुशयः (पृ. १९७१) (पृ. १९७५) .. वेदाः-(.१९७१) ऋणलिङ्गानि. निरुक्तम्- निरुक्तम्-(१९७५) स्त्रीपुरुषविक्रयविचारः. (१९७१) कुसीदिनः............ .. विष्णुः-(१९७५) कन्याविषयानुशयादौ दण्डविधिः विषयानु. २
SR No.016115
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 03
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1941
Total Pages758
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy