SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ १८१८ व्यवहारकाण्डम् (३) चेष्टा गमनागमनमत्रपुरीषोत्सादिः। भोजन- । 'यमेव ह्यतिवर्तेरन्नेते सन्तं जनं नृषु । स एव विनयं मभ्यवहारः। वाग्व्याहारः । एषां कस्यचिद्रोधे प्रति- कुर्यान्न तद्विनयभाङ् नृपः ॥' इति । एतच्छद्रविषयं बन्धे, नेत्रादेश्च ज्ञानेन्द्रियाधिष्ठानस्य प्रतिभेदने तदधि- द्रष्टव्यम् । शूद्राणां ह्युत्कृष्टापराधे राज्ञा अर्थदण्डो न ष्ठानत्वविनाशे, कन्धराया ग्रीवाया बाहोः सक्नो जघन- | ग्राह्यः । किं तर्हि । अनावेद्य स्वयमेवोत्कृष्टैरर्थदण्डेन स्याङ्ग्रेः पादस्य वा भने मध्यमसाहस एव दण्डः। विनयः कार्यः । राज्ञा त्वावेदिते वध एव । तथा चानपूर्वमिदं च वाक्यं ब्राह्मणव्यतिरिक्तस्य समानजाती- न्तरमेवाह-'मला ह्येते मनुष्येषु धनमेषां मलात्मकम्। यस्यापराधवतो दण्डविधायकम् । विष्णुः—'चेष्टा- अतस्तान् घातयेद्राजा नार्थदण्डेन दण्डयेत् ॥' इति । भोजनवाग्रोधे प्रहारदाने च नेत्रकन्धराबाहुसक्थिभङ्गे स्पष्टमन्यत् । - विश्व. २।२२६ चोत्तमम्' (विस्मृ. ५।६९-७०)। उत्तममुत्तमसाहसः, (२) यदा पुनर्बहवो मिलिता एकस्याङ्गभङ्गादिकं दण्ड इति शेषः । अत्र क्षत्रियस्य वैश्यमपराध्नुवतो | कुर्वन्ति तदा यस्मिन् यस्मिन् अपराधे यो वैश्यस्य क्षत्रियमपराभुवतों यथाक्रमं दण्डदाने मध्यमोत्तम- | यो दण्ड उक्तस्तत्र तस्माद्विगुणो दण्डः प्रत्येकं वेदिसाहसयोर्विषयव्यवस्था । अथवा मध्यमसाहसविधिः तव्यः । अतिक्रूरत्वात्तेषां प्रातिलोम्यानुलोम्यापराधयोशूद्रस्य समानजातीयापराधे । उत्तमसाहसस्तु समान- रप्येतस्यैव सवर्णविषयेऽभिहितस्य दण्डजातस्य वाक्पाजातीयापराध एव क्षत्रियवैश्ययोः। अप. रुष्योक्तक्रमेण हानि वृद्धिं च कल्पयेत् । 'वाक्पारुष्ये (४) चकारेण पाणिप्रभृतिसंग्रहः। वीमि. य एवोक्तः प्रातिलोम्यानुलोमतः। स एव दण्डपारुष्ये एक नतां बहूनां च यथोक्ताद्विगुणो दमः । दाप्यो राज्ञा यथाक्रमम् ॥' इति स्मरणात् । कलहापहृतं देयं दण्डश्च द्विगुणस्ततः ।। किञ्च । कलहे वर्तमाने यद्येनापहृतं तत्तेन प्रत्यर्प(१) सर्वत्रैवास्मिन् प्रकरणे-- 'एकं घ्नतां बहूनां णीयम् । अपहृतद्रव्याद्विगुणश्चापहारनिमित्तो दण्डो तु यथोक्ताद् द्विगुणा दमाः । कलहापहृतं देयं दण्डश्च देयः। *मिता. द्विगुणस्ततः॥' कलहापहृतादित्यर्थः । एतच्चाभिहतायैव (३) यदा पुनरेकं प्रति बहवो हन्तारो दण्डपारुष्यदेयं राजदण्डव्यतिरेकेणेत्यवसेयम् । तथा च बहस्पति:- कर्तारो भस्मकर्दमपांसुसंयोगकर्तारो भवन्ति तदा तेषां 'दण्डस्त्वभिहतायैव दण्डपारुष्यकल्पितः । हृते तदद्विगुणं तस्मिन् विषये यो दण्ड उक्तस्तस्मादद्विगुणो दण्डः प्रत्येक चान्यद् राजदण्डस्ततोऽधिकः॥' इति। यत्तु नारदीयं- कार्यः । कलहे च वर्तमाने येन यस्य यदपहृतं तेन तस्मै तद्दत्त्वा ततो द्विगुणं धनं राज्ञे देयम् । अप. * शेष मितावत् । (४) बहनां प्रत्येक द्विगुणो दमो न पन: समदा(१) यास्मृ. १२२१; अपु. २२७१५९ उत्त.: २५८।१८ णो दमः (णा दमाः ) ण्डश्च (ण्डस्तु) णस्ततः यस्य प्रहारकस्य, प्रत्यकमवापराधाधिक्यात् । अत एव (णः स्मृतः ); विश्व. २१२२६ नां च (नां तु ) णो दमः | विष्णु:- 'एकं नतां बहूनां प्रत्येकस्योक्तदण्डो द्विगुणः' (णा दमाः ); मिता.; अप. नां च (नां तु) स्ततः | इंति (विस्मृ. ५७३ ) । प्रत्येकस्य प्रत्येकमित्यर्थः । ( स्तथा ); व्यक. १०६ दण्डश्च ... ... स्ततः ( दण्डं च xस्मृच. ३२९ द्विगुणं ततः ) शेषं विश्ववत् ; स्मृच. ३२९ नां च ( नां तु) (५) एकं बहवो यत्र नन्ति तत्रैकस्य हन्तृत्वे यो पू., विर. २६९-७०; पमा. ४१६ पू. : ४२० स्ततः दण्डो यत्रोक्तस्तद्विगुणस्तस्मिन्नपरे दण्ड इत्यर्थः, न ( स्तथा ) उत्त.; विचि. ११९ णस्ततः (णः स्मृतः); दवि. २२० उत्त. : २४९ पू., नृप्र. २७४ णो (णं) पू. हीनोत्तमभेदे । न चात्र दण्डाधिक्यन्यूनते द्रष्टव्ये । सवि. ४८३ (=) पू.; वीमि.; व्यप्र. ३७३ पू.:३७५ xवीमि. उत्त.; व्यउ. ११४ पू. : ११५ श्च (श्चेत् ) उत्त.; विता. ७३८ पू. : ७४१ उत्त.; सेतु. २२१ विचिवत् ; समु. १६२ * विर., पमा., विचि., दवि., व्यप्र.; व्यउ., विता. नां च (नां तु) पू.: १६३ उत्त. | मितावत् । x शेष अपवत् ।
SR No.016115
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 03
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1941
Total Pages758
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy