SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ दण्डपारुष्यम् १८०९ (४) अपवर्तते व्यातर्वते युग्यं रथादि । वैगुण्याद- (४) प्राजक आप्तश्चेन्मनुष्यपश्वादिहिंसायां प्राजक ज्ञानात् । स्वामी दण्ड्यः तादृकसारथिकरणात् । अङ्ग- एव दण्डमर्हति न स्वामी। नन्द. भङ्गादिरूपायां हिंसायां भूतायां द्विशतं पणान् दण्ड्यो सचेत्तु पथि संरुद्धः पशुभिर्वा रथेन वा । नान्यथा । मवि. प्रमापयेत्प्राणभृतस्तत्र दण्डोऽविचारितः ॥ (५) प्राजकस्य नोदकस्य, शकटादिनेतुरिति यावत्। (१) उक्तो हिंसायां दमः । तत्र विशेषं वक्तुमिदद्विशतग्रहणं तत्तत्प्राणिहिंसायां विशेषविहितदण्डोप- माह । स प्राजकः पथि संरुद्धोऽग्रजघनावसर्पिणा सरुद्धो लक्षणार्थम् । प्राजकस्य वैगुण्यात् एकहस्तत्वादिकात् निरुद्धगतिः पश्चास्थितेन असुशिक्षितत्वात् प्रमास्वामिना वेतनलाघवार्थमनुमतात् । स्मृच. ३२९-३० - दाद्वा वेगेन धुर्याश्चोदिताः पुनः स्थिरयतश्चेन्निकटो (६) यत्र निमित्ते युग्यं यानं रथादिकं प्राजकस्य रथस्तेन च तस्य वेगनिरोधे कृते यदि पुरोरथस्थावैगण्यात सारथेरसामर्थ्यात अपवर्तते विषमं प्रवर्तते तत्र वेगपातात पशुभी रथयुक्तैरश्वादिभिः रथेन रथावयवैवा निमित्ते मनुष्यपश्वादिहिंसायां द्विशतं दमं स्वामी दण्ड्यो प्राणिनो मनुष्यादीन् मारयेत् ततो दण्डस्य विचारो भवेदनाप्तप्राजकनियोगात् । प्राजकस्य 'मनुष्यमारणे क्षिप्रं नास्ति । स्थित एव दण्डः । अथवा जवोत्पतिता अश्वाः चोरवदि'त्यादिश्लोकद्वये वक्ष्यमाणः, सर्वजनसामान्येऽपि पथि संरोधकसंमुखीनरथदर्शनेन बलाद्विधार्यमाणाएवं दण्ड इत्यवगन्तव्यम् । नन्द. स्तिर्यग्गत्या गच्छेयुः पार्श्वकीयान् प्रत्यगवस्थितत्वात्तथा प्राजकश्चेद्भवेदाप्तः प्राजको दण्डमहति। | हन्युस्तत्र दण्डोऽविचारितो, नास्ति प्राजके दोषाभावात् । यग्यस्थाः प्राजकेऽनाने सर्वे दण्ड्याः शतं शतम।। अथवा पथि स्थितो वर्तमानः, संरुद्धो' विध्रियमाणः, (१) यदि पुनः सारथिः कुशलस्तदा सारथिरेव विचारितो विशेषेण विहितो विशेषित इतिवत् । 'मनष्यमारणे' इत्यादिवक्ष्यमाणं अर्हति दण्डं, न स्वामी मेधा. द्विशतं, अकुशले तु सारथौ स्वाम्यतिरिक्ता अन्येऽपि (२) स प्राजकः संमुखागतयानान्तरादवरुद्धबलीयानारूढाः अकुशलसारथिकयानारोहणात् सर्वे शतं शतं वर्दादिभिः संरुद्धयानो रथान्तरेण वा भमिवैषम्यात्प्रत्यदण्ड्याः । सारथेस्तु 'मनुष्यमारणे' इत्यादिः स्थित एव। गपसर्पिणा अकुशलत्वात प्राणिनो रथेन प्रमापयेत्तत्र * गोरा. दण्डो मन्वादिभिर्विचारितः । गोरा. (२) आप्तो विज्ञ: प्राजको दण्ड्यः स्वाम्यपराधा- । (३) अशक्यविषये तु हिंसायामाह—स चेदिति । स भावात् । तत्रानाते अज्ञे युग्यस्थानरथस्थाः सारथि युग्यादिः। पशुभिहस्त्यादिभिः । उपलक्षणं चैतत् । प्रपातपक्षपुरकतया विज्ञाताः स्वामिना नियुक्तास्ते दण्ड्याः। गमनोच्चारोहणतियग्गमनादिनाऽपीत्यशक्यप्रतीकारागन्तु - अनःस्वामी ते च सर्व शतं प्रत्येकं दण्ड्याः । -मवि. निमित्तवशादित्यर्थः । दण्डोऽविचारतो न निर्णीतो (३) प्रगुणप्राजकप्रमादादिना प्रवृत्ते युग्ये न स्वामी मुनिभिः नास्त्येवेत्यर्थः। * मवि. दण्ड्यः, किन्तु प्राजक इत्याह स एव - प्राजकश्चे * भाच. मविवत्। दण्डविवेके रत्नाकरसर्वशनारायणोलेखः । दिति । आप्तः प्रगुण इत्यर्थः। स्मृच. ३३० - (१) मस्मृ. ८।२९५ [. ऽविचारितः ( विचरितः, * ममु., मच. गोरावत् । x भाच. मविवत् । विचलितः) Noted by Jha ]; अप. २०२९८ पथि (१) मस्मृ. ८१२९४; मिता. २।३०० पू.; अप. (प्रति ) ऽविचारितः (विचारतः); व्यक. १०८ ऽविचारितः २।२९८, व्यक. १०८; स्मृच. ३३० पू.; विर. २८२ | (विचारतः ); विर. २८२; दवि. २२६; बाल. २।२२९ पमा. ४२२ पू.; दवि. २२५ केऽनाप्ते ( कोऽनाप्तः ); उत्त. : २।३००, सेतु. २२५-६ चेत्तु पथि संरुद्धः (चे पथि व्यप्र. ३७६ पू.; व्यउ. ११६ प्रा (वा) पू.; विता. न संरुद्धं ) ऽविचारितः (विचारितः ). ७६३ दाप्त: (प्राप्तः) पू.; बाल. २।३०० उत्त.; सेतु १ पथितो न स्थि. २ द्धो न विध्रियमाणोऽथवा वि. २२५ पू.; समु. १६३ प्रा (वा) पू. ३ चेत्।
SR No.016115
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 03
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1941
Total Pages758
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy