________________
16
व्यवहारकाण्डम्
दण्डः १८४५आर्यस्त्रीणां शद्रदूषितानां शुद्धिविधिः | कात्यायन:- (१८८७-८) संग्रहणलक्षणानि १८८७ १८४६. विष्णुः-- (१८४६-७) स्त्रीसंग्रहणलक्षणानि | संग्रहणदोषप्राप्रिसवः; स्त्रीपुरुषयोः संग्रहणे दण्डविधिः; वर्णानुसारेण परस्त्रीगमने दण्डविधिः १८४६; गुरु- | स्वैरिणीगमनविचारः १८८८. व्यास:-(१८८९-९०) तल्पगमने दण्डः; सकामहीनस्त्रीगमने न उच्चपुरुषो संग्रहणलक्षणानि; स्त्रीसंग्रहणे दण्डविधिः; साधारणस्त्रीदुष्यति; कन्यादूषणे दण्डः; पशुगमने दण्डः १८४७. गमने दण्डविधिः १८८९. यमः-(१८९०) मातृशङ्खः शङ्खलिखितौ च--(१८४७-८) स्वदार- श्वस्रादिगमने पातित्यम् ; वर्णभेदेन स्त्रीसंग्रहणे दण्डविधिः:. नियमाद्यतिक्रमे दण्डविधिः: वर्णानुसारेण परस्त्रीगमने | बन्धकीगमने दण्डविधिः; साहसिकादिदुष्टरहितराज्यदण्डविधिः १८४७; कन्यादूषणे वर्णानुसारेण | स्तुतिः.संवर्त:--(१८९०-९१) स्त्रीसंग्रहणलक्षणानि, दण्डविधिः;स्त्रीकृतकन्यादूषणे दण्डः १८४८. कौटिलीय- | स्त्रीसंग्रहणनिर्णयश्च १८९०. वृद्धहारीतः- (१८९१) मर्थशास्त्रम् - (१८४८-५१) कन्याप्रकर्म १८४८; | परस्त्रीगमने दण्डविधिः. स्मृत्यन्तरम्- (१८९१) अतिचारदण्डः १८५०. मनु:- (१८५१-७०) वर्णभेदेन परस्त्रीगमने दंडविधिः. अग्निपुराणम् -- संग्रहणलक्षणानि १८५१; परस्त्रीसंभाषायां दोषविचारः (१८९१) संग्रहणोपक्रमनिषेधः; स्वयंवरानुज्ञा; वर्ण१८५३;चारणदारादिस्त्रीभिः सह संभाषणे उपकारादौ च भेदेन स्त्रियाः व्यभिचारदण्डः; वर्णानुलोम्येन व्यभिचारे दोषविचारः १८५४; परदाराभिमर्शदोषेषु दण्डः तत्प्रयो- दण्डः. मत्स्यपुराणम् -- (१८९२) प्रतिषिद्धानां जनं च १८५५; वर्णभेदेन परदाराभिमशेषु दण्डविधिः, परस्त्रियाः अगारप्रवेशे दण्डः; परस्त्रीसंग्रहणे दण्डतत्र अब्राह्मणस्यैव शारीरदण्डः; ब्राह्मणस्य तु मौण्ड्य- विधिः; कन्यादूषणे दण्डविधिः; पशुगमनदण्ड:. विष्णुप्रवसनादिः १८५६; भर्तारं विलध्य अन्यपुरुष- | पुराणम्-(१८९२) पशुगमनायोनिगमननिषेधः. गामिन्याः स्त्रियाः तल्लमपुरुषस्य च दण्डः १८६५; सव
द्यूतसमाह्वयम् सवर्णादिकृते कन्यादूषणे दण्डविधिः १८६६; साहसादीनां परस्त्रीसंग्रहणान्तानां दण्ड निबन्धनानां पदानां
(पृ. १८९३-१९१५ ) उपसंहारः १८६९. याज्ञवल्क्यः -- (१८७०-८०) वेदाः-- (१८९३-१९०३ ) द्यूतानुमतिः; स्त्रीसंग्रहणस्वरूपम् ;संग्रहणलक्षणानि,परस्त्रीपुरुषसंभाषायां अक्षक्रीडा दोषः; अक्षक्रीडायामनृतकरणे दोषः; अक्षदण्डविधिः, वर्णभेदेन संग्रहणे दण्डविधिश्च १८७०, क्रीडा निषेधः १८९३; द्यूतविधिः १८९६; द्यूतनिन्दा; कन्याहरणे कन्यादूषणे च वर्णभेदेन दण्डविधिः १८७५; | द्यूतपरिभाषा १८९७; द्यूते जयाथै देवताह्वानं जयकर्म कन्यादोषख्यापनपशुगमनहीनस्त्रीगमनादौ दण्डविधिः च १८९८; द्यूतकृतर्णदोषः १९०२. आपस्तम्बः -- १८७६; दास्यादिसाधारणस्त्रीगमने दण्डविधिः, प्रसङ्ग- (१९०३ ) राजाधिकृतसभैवाधिदेवनार्हा. विष्णुः-- विशेषेषु वेश्यावेतनविचारश्च १८७७; अयोनिपुरुषप्रव- (१९०३) द्यूतसमाययोर्मध्ये सभिक-जयि-राजभिजितान्यतमगमने, दण्डविधिः १८७९. नारदः-- | ग्राह्याः पणांशाः, राजसभिकजयिजितानां कृत्यं च; (१८८०-८४ ) संग्रहणलक्षणानि १८८०; संग्रहणदोष द्यूतसमाह्वययो: मिथ्याचारिणां दण्डविधिः. कौटिलीप्रतिप्रसवः १८८१; वर्णभेदेन संग्रहणे दण्डविधि: | यमर्थशास्त्रम्--(१९०४-५) द्यूतसमाह्वयम् १९०४. १८८२; कन्यादूषणे वर्णभेदेन दण्डविधिः; दास्यादि. मनुः--(१९०५-७) द्यूतसमाह्वयप्रतिज्ञा; द्यूतसमाह्वसाधारणस्त्रीगमने दोषविचारः १८८३; अन्त्यजपशु- ययोर्लक्षणम् ; द्यूतोपकरणानि; द्यूतसमाह्वयनिषेधः; द्यूतवेश्यागमने दण्डविधिः; अगम्यागमने प्रायश्चित्तं राज- समाह्वयकारिणां दण्डः, इतरकण्टकदण्डश्च १९०५; दण्डो वा १८८४. बृहस्पतिः- (१८८४-७) संग्रहण- अष्टादशपदोपसंहारः १९०७. याज्ञवल्क्यः -- प्रकाराः, तल्लक्षणानि च १८८४; वर्णभेदेन संग्रहणे दण्ड- (१९०७-१०) द्यूतसमायस्वरूपम् १९०७; समिकेन विधिः १८८५; स्त्रीसंग्रहणे स्त्रीणां दण्डविधिः १८८६. द्यूते वृत्त्यर्थ ग्राह्याः पणांशाः; सभिककृत्यं राज्ञे जेत्रे च