SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ वाक्पारुष्यम् १७८७ उत्तरपदस्याक्रियावचनात् । तस्माच्चिन्त्यम् । अथवा | भाक् तद्व्यतिक्रमादाक्रोशकर्ता यतः। विर. २५५ अयमर्थः- वाक्पारुष्ये पठितत्वात् पतितं पतितबुद्धथैव (२) कृतशास्त्रोक्तप्रायश्चित्तं राज्ञा च दण्डितं, न अदुष्टकर्मा क्रीडार्थक्रियया वा पतितेति समक्षमा- व्यस्तसमस्तग्रहणं, न दोषेण दूषयेत् । दूषयन्तं दण्डयेत् । मन्त्र्य । 'पूर्वत्रासिद्धम्' (व्यासू. ८।२।१) इति नाभा. १६,१७।१८ (पृ. १६८) चासिद्धत्वादसंहिता (१)। ततश्च पतित इत्युक्त्वा | लोकेऽस्मिन् द्वाववक्तव्याववध्यौ च प्रकीर्तितौ । रोषेण चोरमपि तथैव । सकृदचनात् द्विरित्युक्तम् । ब्राह्मणश्चैव राजा च तौ हीदं बिभृतो जगत् ॥ अत्र वचनात् तुल्यदोषः स्यात् । तुल्यशब्दः साधारण- अत्र हेतुरुच्यते - लोकेऽस्मिन्निति । यतो लोकेऽदोषः स्याद्वा । दोषसंबन्धे वचनमात्रानुरूपो दण्डः। स्मिन् द्वाववक्तव्यौ यथावतां तथा कर्तव्यम् । यच्च मिथ्या ब्रुवन् सकृदज्ञानाद् वदन्ननुरूपदण्ड इति द्वि- ताभ्यां कृतं तन्न विचार्य प्रमाणीकर्तव्यम् । अदण्ड्यौ च वचनादपेक्ष्यते। तथा च सुजर्थः संपन्नो भवति । अन्यथाकृतेऽपि । तत् प्रमाणमेव ब्राह्मणश्च राजा च । सकृत् प्रमादाद् ब्रूयात् । दितीयं न प्रमादेन ब्रवीति, यतस्तौ जगद् बिभृतः । ब्राह्मणः प्रतिग्रहादि तरान् धर्मे बुद्धिपूर्व परोपघातार्थमेव । अतः परोपघातसामान्याद् स्थापयति । 'अग्नौ प्रास्ताहतिः सम्यगादित्यमुपतिष्ठते । दोषभाग भवति । पूर्वमंशस्योक्तत्वादिति समस्तचोर- आदित्याजायते वृष्टिवृष्टेरनं ततः प्रजाः ॥' इत्यादिना । दोषभाग् भवेत् । बुद्धिपूर्वमुभयोः परोपघातस्य तुल्य- राजा च पालनदानादिना । तस्मान्नापवदेत् ताभ्यां त्वात् । नाभा. १६,१७।२० (पृ. १६९-७०) शोधितमिति । नाभा. १६,१७।१९ (पृ. १६८-९) दुष्टस्यैव तु यो दोषान् कीर्तयेत् क्रोधकारणात् । सवर्णक्षेपादौ दण्डाः . अन्यापदेशवादी च वाग्दुष्टं तं नरं विदुः ॥ सेमवर्णे द्विजातीनां द्वादशेव व्यतिक्रमे । (१) क्रोधकारणादिति वदन् दुष्टपरिहरणकारणाद्दोष- | वादेष्ववचनीयेषु तदेव द्विगुणं भवेत् ॥ कीर्तनं न दोषकारीति दर्शयति । * स्मृच. ३२७ ब्राह्मणस्य ब्राह्मणे क्षत्रियस्य क्षत्रिये वैश्यस्य वैश्येड (२) अदुष्टस्यैवेत्येवकारोऽप्यर्थः । अन्यापदेशवादी तिक्रम आक्रोशे प्रकृतत्वाद् द्वादशैव सर्वथा वचने पणः । योऽन्यमपदिश्यान्यदोषान् वदति । वाग्दुष्टं वाक्पारुष्य- अवचनीयेषु चतुर्विंशतिः । कर्तारम् । xविर. २४५ नाभा. १६,१७।१६ (पृ. १६८) ने किल्बिषेणापवदेत् शास्त्रतः कृतपावनम् । ब्राह्मणोऽपि स्वजातीयमृणादिव्यपदेशतः । न राज्ञा धृतदण्डं च दण्डभाक्तद्व्यतिक्रमात् ॥ वाक्पारुष्यं प्रकुर्वाणः स भवेदुपपातकी ॥ (१) कृतपावनं कृतकिल्बिषनाशनं, अपवदेत् काणं वाऽप्यथवा खञ्जमन्यं वाऽपि तथाविधम्। आक्रोशेत् , उद्धृतदण्डं कृतदण्डम् । अत्र हेतुर्दण्ड तथ्येनापि ब्रुवन् दाप्यो दण्डं कार्षापणावरम् ॥ * व्यप्र. स्मृचवत् । - दवि. विरवत् । (१) नासं. १६,१७११९ वध्यौ ( दण्ड्यौ ); नास्मृ. (१) व्यक. १०२ तु यो ( हि यान् ) कात्यायनः; १८२० विभृ (विभ्र); व्यक. १०४, विर. २५७; व्यनि. ‘स्मृच. ३२७; विर. २४५ दुष्टस्यैव तु ( अदुष्टस्यैव ) क्रोध ४८९ बिभृ (बिभ्र) शेषं नासंवत् ; दवि. २१३; सेतु. २१३; ( दोष ) क्रमेण कात्यायनः; रत्न. १२१; व्यनि. ४८५ दुष्ट समु. १६१ न्यनिवत्. . स्यैव तु ( अदुष्टस्यैव ) क्रोध ( कोप) कात्यायनः; दवि. - १९९ क्रोध ( दोष ) क्रमेण कात्यायनः; व्यप्र. ३८०; व्यउ. (२) नासं. १६,१७।१६ णे (ण) जाती (जादी); नास्मृ. १८११७ णे द्वि (गदि ); व्यक. १०२ मनुनारदौ; ११८; समु. १६०. विर. २४९ मनुनारदौ, दवि. २०४ मनुनारदी; व्यप्र. (२) नासं. १६,१७।१८ भाक्त ... मात् (येत् तब्यति ३८० मनुनारदौ. क्रमे ); नास्मृ. १८११९; अप. २०२०७ शा (शो) च | -(तु); व्यक. १०३ शा धृ ( शोद्ध); विर. २५५ ( =) (३) व्यनि. ४८९. व्यकवत् ; दवि. २०९ व्यकवत् . (४) नासं. १६,१७११७ ऽप्यथ (यदि) णावरम्
SR No.016115
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 03
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1941
Total Pages758
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy