SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ .वाक्पारुष्यम् १७८५ .. (१) देशादीनामाक्रोशं न्यङ्गसंयुतम् । उच्चैर्भाषण- | देशादिविषयं प्रतिकूलाभिधेयं वचः (वाक् )पारुष्य माक्रोशः, न्यङ्गमवद्यं तदुभययुक्तं यत्प्रतिकूलार्थ- मुच्यते । नाभा. १६,१७४१ (पृ. १६५) नार्थ वाक्यं तद्वाक्पारुष्यं कथ्यते । तत्र कलह- | 'निष्ठुराश्लीलतीव्रत्वात्तदपि त्रिविधं स्मृतम् । . बलु गौडा इति देशाक्रोशः । नितान्तं लोलुपाः | गौरवानुक्रमात्तस्य दण्डोऽपि स्यात् क्रमाद्गुरुः॥ खलु विप्रा इति जात्याक्रोशः । करचरिता ननु | अपि तावत् साहसं त्रिविधमित्युक्तं, तथैव वाक्पावैश्वामित्रा इति कुलाक्षेपः । आदिग्रहणात्स्वविद्या- रुष्यमपि त्रिविधं निष्ठरत्वादश्लीलत्वात् तीव्रत्वाच्च । शिल्पादिनिन्दया विद्वच्छिल्पादिपरुषाक्षेपो गृह्यते ।। गौरवानुक्रमादस्य त्रिविधस्य गौरवं क्रमेण । निष्ठुरा मिता.२।२०४ | दश्लीलं गुरु. ततोऽपि तीव्र, तेनैव क्रमेण दण्डोऽपि (२) क्रोशनं आक्रोशनमाक्षेपः। न्यङ्गमसभ्यवचनम् । त्रिविध एव लघुर्लघौ गुरौ गुरुः । - +अप. २।२०४ नाभा १६,१७।२ (पृ. १६५) (३) यद्ववचनं देशाद्याक्षेपार्थबोधकं, यच्चात्यन्त- साक्षेपं निष्ठुरं ज्ञयमश्लीलं न्यङ्गसंयुतम् । दुःखकरार्थकं तद्वाक्पारुष्यम् । स्मृच. ६ पतनीयैरुपक्रोशैस्तीव्रमाहुर्मनीषिणः ॥ (४) आक्रोश आक्षेपः । आदिशब्देन बुद्ध्या- (१) तत्र धिङ्मूर्ख जाल्ममित्यादि साक्षेपम् । अत्र देरुपादानम् । न्यङ्गसंज्ञितं निकृष्टाङ्गसंज्ञावत् ।। - मितावद्भावः । xबिर. २४२ (१) नासं. १६,१७२ त्तस्य (दस्य ) स्यात् क्रमादगुरु: (५) आक्रोश उच्चैर्भाषणं, न्यङ्घ अवयं ताभ्यां | (त्रिविधः स्मृतः); नास्मृ. १८।२ पि स्यात् (प्यत्र); संयुतं यत्प्रतिकूलार्थकं वचः तद्वाक्पारुष्यमिति सामान्य मिता. १२०४ (क) त्तदपि त्रि (दपि तस्त्रि); अप. लक्षणम् । मिताक्षराऽप्येवम् । अन्यत्तु सकलमपि २।२०४ पू., कात्यायनः; व्यक. १०१ पि स्यात् (प्युक्तः); व्याख्यानमयुक्तम् । सामान्यलक्षणाक्षमत्वात् । स्मृच. ६ पू.; विर. ०४२-३ व्यकवत् ; पमा. ४२९ विचि. १०९ नास्मृवत् ; रत्न. ११९; विचि. १०९ त्तस्य (त्तेषां ) पि स्यात् (प्युक्त); व्यनि. ४८४ त्तस्य (दस्य ) शेषं नास्मृवत् , (६) यत्तु आक्रोशन्यकुसंयुतमिति पठित्वा उच्चै कात्यायनः; स्मृचि. २४ त्तस्य (त्तेषां ) शेष मितावत् ; भाषणमाक्रोशः, न्यकु अवद्यं तदुभयसंयुक्तं यत् दवि. १९६ त्तस्य (त्तेषां) शेष व्यकवत् ; नृप्र. २७५; व्यप्र. प्रतिकूलार्थमुद्वेगजनकं वाक्यं तद्वाक्पारुष्यमिति सामान्य ३७९; व्यउ. ११९ ( =); विता. ७२२; सेतु. २०३ लक्षणपरमिति मिताक्षराकृता व्याख्यातम् । तचिन्त्यम् ।। दविवत् ; समु. १५९ व्यकवत्. यत्रोच्चैरवद्यभाषणं नास्ति तत्र हूकारानुकारादावव्याप्तेः। (२) नासं. १६,१७१३; नास्मृ. १८१३ पत (पात); . दवि. १९६-७ | मिता. २१२०४ रुप (रुपा); अप. २।२०४ साक्षेप (७) यो यस्मिन् देशे जातस्तद्देशसंबद्धं, जातिाह्म- | ( आक्षेपो) संयु (संशि) रुप (रुपा) कात्यायनः; व्यक. णादिः तजातिसंबद्धं च, तत्कुलसंबद्धं च, विद्याशिल्प- | १०१ न्यङ्गयु (व्यङ्गशि) रुप (रुपा); स्मृच. ६; विर. स्वजनादिसर्वसंबद्धं चाक्रोशन न्यङ्गरूपम् । तेषां तत्रा- २४३ संयु (संशि) पत (तप); पमा. ४२९ पत (पात); क्रोशः प्रसिद्ध एव । न्यङ्गं मर्मगोप्यम् । तदभयसंयुक्तं रत्न. ११९ मितावत् ; विचि. १०९ न्यङ्ग (न्यकु ) शेष विरवत् ; व्यनि. ४८४ संयु ( संशि); स्मृचि. २४ विचिवत् ; ___ * सवि., व्यप्र., व्यउ., विता. मितावत् । दवि. १९६ न्यङ्गसंयु (न्यकुसंशि) क्रोशै (न्यासै ); नृप्र. + शेषं मितावत् । x उदाहरणानि मितावत् । २७५ न्यङ्ग (व्यङ्ग) पक्रोशैः (पाक्रोशं); व्यप्र. ३७९ वीमि. २।२०४ क्रोश (क्षेपं ); व्यप्र. ३७९; व्यउ. ११८; मितावत् ; व्यउ. ११९ विरवत् ; विता. ७२२ मितावत् ; विता. ७२.१ मितावत् ; राकौ. ४८८; सेतु. २०२ विचि- राकौ. ४८८ व्यनिवत् ; सेतु. २०३ पूर्वाध व्यनिवत् , पत वत् ; समु. १५९ कोश (क्षेप); विग्य. ४९ विचिवत् . (ताप); समु. १५५, विव्य. ५० विचिवत्.
SR No.016115
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 03
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1941
Total Pages758
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy