SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ व्यवहारकाण्डम् वदतः कर्तुमशक्तस्य दशपणो दण्डः । शक्तस्तु | (३) मध्यमसाहसादिकं प्राग्लक्षितम् । इदं च प्रागुक्तदण्डं दाप्यः । त्रासापनोदनाय च समर्थ क्षेमाय | समानगुणादिपरम् । उत्तमाधमभेदेन न्यूनाधिक्यं प्रतिभुवं दाप्यः । विश्व. २।२१३ चोहनीयम् । वीमि. (२) यः पुनवरादिना क्षीणशक्तिस्त्वबाह्वाद्यङ्ग 'विद्यनृपदेवानां क्षेप उत्तमसाहसः। भङ्गं करोमीत्येवं शपत्यसौ दशपणान् दण्डनीयः । मध्यमो जातिपूगानां प्रथमो ग्रामदेशयोः ॥ यः पुनः समर्थः क्षीणशक्ति पूर्ववदाक्षिपत्यसौ __ (१) नृपग्रहणमाचार्यपितृश्रोत्रियादीनामपि सामान्यापूर्वोक्तशतादिदण्डोत्तरकालं तस्याशक्तस्य क्षेमार्थ प्रति लक्षणार्थम् । पूगशब्दश्चात्र गणमात्रवचनः । ततश्च भुवं दापनीयः। मिता. जातिपूगानां जातिमतां गणानां क्षत्रियादिसमुदायाना मित्यर्थः । स्पष्टमन्यत् । । विश्व. २।२१५ (३) सामान्यनोक्तस्य विषयविशेषे व्यवस्थामाहअशक्तस्त्विति । बाह्वादिच्छेदं कर्तुं समर्थः स यदि तं (२) विद्याः वेदत्रयसंपन्नास्तेषां, राज्ञां, देवानां ब्रूयात्तदोक्तं दण्डं गृहीत्वा क्षिप्तस्य क्षेमाय परिरक्षणार्थ च क्षेपे उत्तमसाहसो दण्डः । ये पुनर्ब्राह्मणमूर्धावप्रतिभुवं दाप्यः । बाह्वादिच्छेदासमर्थस्तु चेद्दशैव पणान् सिक्तादिजातीनां पूगाः संघास्तेषामाक्षेपे मध्यमसाहसो दाप्यः । अप. दण्डः। ग्रामदेशयोः प्रत्येकमाक्षेपे प्रथमसाहसो दण्डो वेदितव्यः । ... मिता. (४) तशब्देनाधिकतमशक्तिकव्यवच्छेदः । तथा (३) ऋग्यजुःसामवेदिनां नृपतेाह्मणादिदेवानां वा शब्देन प्रतिभुवोऽभावे राज्ञा बन्धनीय इति समुच्चीयते। क्षेप्तुरुत्तमसाहसो दण्डः कार्यः । ब्राह्मणादिजातीनां उत्तमाघमभेदेनात्रापि न्यूनाधिक्यम् । *वीमि. पूगानां परिषदादीनां व्यवहारनिर्णयाद्येककार्यकारिणां पंतनीयकृते क्षेपे दण्डो मध्यमसाहसः। विदुषामाक्षेप्तुर्मध्यमसाहसः, ग्रामस्य जनपदस्य वा उपपातकयुक्ते तु दाप्यः प्रथमसाहसम् ॥ | क्षेपं कुर्वत: प्रथमसाहसः। (१) ब्रह्महा गोनो वा त्वमित्येवमादिके क्षेपे- (४) ग्रामदेशयोः प्रथम इत्यत्राप्युपपातकयक्त 'पतनीयकृते क्षेपे दण्ड्यो मध्यमसाहसम् । उपपातकयुक्ते इत्यनुषङ्गो युक्तः साहचर्यादिति केचित् । तन्न । तु दाप्यः प्रथमसाहसम् ॥' विश्व. २।२१४ | आक्षेपविशेषेणैवाप्यनाक्षेप्याक्षेप्यतारतम्यापेक्षया यथोत्तरं (२) तीव्राक्रोशे दण्डमाह-पतनीयेति । पातित्य दण्डापकर्षविधानात् पापपरत्वस्य स्मृत्यन्तरसंवादात् । हेतुभिर्ब्रह्महत्यादिभिर्वर्णिनामाक्षेपे कृते मध्यमसाहसं दवि.२०९ दण्डः। उपपातकसंयुक्ते पुनर्गोघ्नस्त्वमसीत्येवमादिरूपे इति याज्ञवल्क्यवचनं तत्र लघुतः क्षेपो विविक्षितः । क्षेपे प्रथमसाहसं दण्डनीयः । दवि.२१४ (५) क्षत्रिवादेस्तु द्वैगुण्यादिकमूहनीयम् । पतनीया . * शेषं मितावत् । x अप, मितावत् । क्रोशे मनुः - 'ब्राह्मणक्षत्रियाभ्यां तु दण्डः कार्यों (१) यास्मृ. २०२१०; अपु. २५८।७; विश्व. २१२१४ ण्डो ( ण्ड्यो ) सः ( सम् ); मेधा. ८।२६७ नीय ( नीये) (१) यास्मृ. २।२११; अपु. २५८८ जाति ( ज्ञाति); पू., स्मृत्यन्तरम् ; मिता.; अप.; व्यक. १०३; विर. २५५ । विश्व. २:२१५; मिता.; अप.; व्यक. १०४; विर. नीय ( नीये ) सः ( स्त्रम् ); पमा. ४३३, रत्न. १२१ नीय | २५६-७ देवा ( देशा); पमा. ४३४, रत्न. १२१ क्षेप (नीये); दवि. २०८ कृते ( कृता) सः ( सम् ); सवि. ( दण्ड ) पू.; व्यनि. ४८८; दवि. २०९ : २१४ पू.; ४७८ कृते ( कृति ) तु (च); वीमि.; व्यप्र ३८३ ण्डो सवि. ४७९; वीमि.; व्यप्र. ३८४ उत्त.; व्यउ. १२२ मध्य ( ण्ड उत्त); व्यउ. १२१ व्यप्रवत् ; विता. ७३०; उत्त.; व्यम. ९९ रत्नवत् , पू.; विता. ७३०; सेतु. २१४ राकौ. ४८९ रत्नवत् ; सेतु. २११ विरवत् ; समु. १६०. विरवत् ; समु. १६१. xमिता.
SR No.016115
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 03
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1941
Total Pages758
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy