SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ वाक्पारुष्यम् १७७१ कार्षापणावरं कार्षापणद्वयं कार्षापणोऽवरः कनिष्ठो तत्प्रसादो वाक्पारुष्यकृता कार्यः, दण्डो राज्ञस्त्रयो यस्येति व्युत्पत्त्या। विर. २४८ वा कार्षापणा देयाः । वाशब्दः समुच्चये । शुक्तं परुषं रूक्षयोः सम एव दण्डः । परुषवाक्येऽतिदेशात्तदन्यवाक्पारुष्यपरः । उत्तमवर्णासमासमवर्णाक्रोशक्षेपादिषु दण्डाः क्षेप इत्यत्राक्षेपशब्दः यथारूपविशिष्टस्य जात्या दिमतोसमवर्णाक्रोशने द्वादश पणान् दण्ड्यः । हीन ऽविशिष्टेन जात्यादिहीनेनाक्षेपे कृते तस्य चतुर्विशति: वर्णाक्रोशने षट् । पणाः । अविशिष्टस्य विशिष्टेनाक्षेपे कृते वाक्पारुष्ये यथाकालमुत्तमसवर्णाक्षेपे तत्प्रमाणो दण्डः । तदर्धमित्यर्थः । विर. २४८ त्रयो वा कार्षापणाः । शुक्तवाक्याभिधाने त्वेवमेव । वर्णभेदेन आक्रोशदण्डाः (१) अल्पधनविषयमेतत् । अप. २०४ आक्रोशे ब्राह्मणस्य क्षत्रियः पणशतं दण्ड्यः , (२) समवर्णाक्रोशने समवर्णमात्राक्रोशने । | शताधे वैश्यस्य, पञ्चविंशतिं शूद्रस्य । विर. २४७ अधिकृतविप्रगुरुभर्सने दण्डाः (३) कालोऽत्राक्षेपकालस्तमनतिक्रम्येति यथाकालम् । तथाऽधिकृतान् विप्रान् गुरूंश्च निर्भर्त्सनं तत्प्रमाणः षट्कार्षापणप्रमाणो दण्डः कार्यः। वै. मुण्डनं ताडनं वा, गोमयानुलेपनं खरारोहणं शङ्खः शङ्खलिखितौ च | दर्पहरो दण्डो वा। समासमवर्णाक्षेपातिक्रमादिषु दण्डाः, - (१) आक्रोश इत्यधिकृत्याहतु: शंखलिखितौ-- यथाकालमुत्तमवर्णाक्षेपे तत्प्रसादो दण्डस्त्रयो तथेति । अप. २।२०५ वा कार्षापणाः । शुक्तवाक्याभिधानेऽप्येवमेव । (२) क्रोशत इत्यनुवृत्तौ शङ्खलिखितौ-- तथेति । सवर्णव्यतिक्रमे द्वादश कार्षापणाः । यथारूप- अपराधतारतम्यमपेक्ष्यात्र व्यवस्थितविकल्पः । विशिष्टाक्षेपे.ह्यविशिष्टस्य चतुर्विंशतिरविशिष्टातिक्रमे विर. २५० च विशिष्टस्य ततोऽर्धम् । कौटिलीयमर्थशास्त्रम् (१). सवि. ४७७. वाक्पारुष्यम् - (२) विस्मृ. ५३५-६ षट्+( दण्ड्यः ); अप. २।२०४ वाक्पारुष्यम् । वाक्पारुष्यमुपवादः कुत्सनषट् (तु घट ); व्यक. १०२ (सम...... दण्ड्यः०); विर. : मभिभर्त्सनमिति । २४७; विचि. ११० ( सवर्णाक्रोशने सार्धद्वादशपणो दण्डः । शरीरप्रकृतिश्रुतवृत्तिजनपदानां शरीरोपवादेन हीनवणे काकिण्यधिकषट्पणो दण्डः ।) बृहस्पतिः; व्यप्र. ३८० (हीन......षट०); व्यउ. ११९ व्यप्रवत् ; व्यम. ९९ काणखञ्जादिभिः सत्ये त्रिपणो दण्डः । मिथ्योपव्यप्रवत् ; सेतु. २१० समव (सव ) पणान् (पणा ); समु. वादे षट्पणो दण्डः। १६० शने (शे) शेषं व्यप्रवत्. (३) विस्मृ. ५।३७-९ (ख) शुक्त (शुष्क); अप. (१) व्यक. १०३, विर. २५१ णस्य (णः) यः २।२०४ सव (समव) शुक्त (शुल्क ). पणशतं ( यस्य शतं ); व्यप्र. ३८१; व्यउ. १२०. (४) व्यक. १०२ वर्णा ( सवर्णा ); विर. २४८ . (२) अप. २१२०५ सनं (र्ल्सयतो) (ताडनं वा०) (५) अप. २।२०४ ; व्यक. १०२ ष्टाक्षेपे नुले (ले) रोह (रोप ) हरो (हारो); व्यक. १०२ ताडनं (टे क्षेपे ) ष्टातिक्रमे + (च); विर. २४८ (ह्य०) वा ( ताडनं ) नुले (ले) दर्पहरो (द्रव्यहारो); विर. २५० ( अविशिष्टांतिक्रमे ... ... ... ... धम्०); व्यप्र. ३८० विप्रान् गुरूंश्च ( गुरून् विप्रांश्च ) मुण्डनं ताडनं वा (ताडनं ); सवर्ण ...... पणाः (समवर्णव्यतिक्रमे दादशपणाः ) दवि. २१२ नुले (प्रले) शेषं विरवत् ; व्यप्र. ३८२ भर्स धतिक्रमे (त्यातिक्रमे ); व्यउ. १२० (कार्षा) ष्टातिक्रमे (सि) हरो दण्डो (हरणं वाग्दण्डो); व्यउ. १२१ व्यप्रवद. (ष्टस्यातिक्रमे). (३) कौ. ३११८.
SR No.016115
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 03
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1941
Total Pages758
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy