SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ वाक्पारुष्यम् १७६१ त्रैवर्णिककृतवाक्पारुष्ये दण्डः यत् ब्राह्मणक्षत्रिययोः परस्पराक्रोश उक्तं तत् क्षत्रियशतं क्षत्रियो ब्राह्मणाक्रोशे। वैश्ययोरपि द्रष्टव्यम् । क्षत्रिये शतं वैश्ये पञ्चाशदिति । क्षत्रियश्चेद ब्राह्मणमाक्रोशेद्वाचा परुषया निन्देत् तत: । एवमन्तरजानामपि द्रष्टव्यम् । तथाह जमदग्निः--- शतं दण्ड्यः । दण्डप्रकरणे सर्वत्र ताम्रिकस्य कार्षापणस्य 'मातृतुल्यमनुलोमानां पितृतुल्यं प्रतिलोमानाम्' इति । ग्रहणमिति स्मातों व्यवहारः । शतं कार्षापणानि दण्ड्यः। मभा. दण्डपारुष्ये द्विगुणम् । अथाह बृहस्पतिः- 'वाक्पारुष्ये हारीतः कृते यस्य यथा दण्डो विधीयते । तस्यैव द्विगुणं दण्डं असमवर्णकृतवाक्पारुष्यदण्डसामान्यविधिः कारयेन्मरणादृते ॥' इति । X गौमि. अधोवर्णानामुत्तमवर्णाक्रोशाक्षेपाभिभवे अष्टो अध्यधं वैश्यः। पुराणाः +। वैश्यस्तु ब्राह्मणाक्रोशेऽध्यर्ध शतं दण्ड्योऽर्धाधिकं ! अनृताभिशंसने तदङ्गच्छेदः पञ्चशतं वा । पञ्चाशदधिकं शतं दण्ड्यः । . गौमि. आद्येषु पादो न वा किञ्चित् । स्वामित्वादादिब्राह्मणस्तु क्षत्रिये पञ्चाशत् । वर्णत्वाच्च । उत्तमानामीशानतमो ब्राह्मणः + । आक्रष्टे इति वर्तते । ब्राह्मणेन क्षत्रिये आऋष्टे ब्राह्मण वेदाध्यायिशूद्रदण्ड:अश्रोत्रियश्चेत् कुत:? तुशब्दोपादानात्, पञ्चाशद्दण्ड्यः। तस्माद्वेदश्रुतिश्रवणे शूद्रस्य त्रपुसीसौ विप्लाव्य समवर्णेषु द्वादश वा कल्प्यं अवचनीयेषु .द्विगुणं | कर्णौ पूरयेत् । कल्प्यम्। मभा. विप्लाव्य द्रवीकृत्य । विर. २५४ तदर्ध वैश्ये। मिथ्यावाक्पारुष्ये दण्डसामान्यविधिः वैश्ये आक्रुष्टे ब्राह्मण: पञ्चविंशतिर्दण्ड्यः। मभा. मिथ्यादूषिणां मेलकानां च राजा जिह्वां शंद्रे न किञ्चित । छिन्द्यात् दण्डयेद्वा सहस्रम् । आष्टे न किञ्चिद् ब्राह्मणो दण्ड्यः । अवचनादेव मिथ्यादूषिणां मिथ्यावाक्पारुष्यकारिणां, मेलकानां सिद्धमिति चेत् न, क्षत्रियवैश्ययोर्दण्डप्रापणार्थत्वात् ।। वाक्पारुष्यमेलयितुणां, क्वचित्पाठो मिथ्यादृष्टीनामिति, एवञ्च तद्विषये दण्डः कल्प्यः, क्षत्रिये चतुर्विंशतिपणं, तत्रापि स एवार्थो विवक्षितः । विर. २५९ षट्त्रिंशतं वैश्य इति । तथाह उशना -'शूद्रमाक्रुश्य क्षत्रियश्चतुर्विशतिदण्डभाग वैश्यः षट्त्रिंशत्' इत्यादि । आपस्तम्बः शूद्रकृतवाक्पारुष्ये दण्डः - मभा. ब्राह्मणराजन्यवत्क्षत्रियवैश्यौ । । 'जिह्वाच्छेदनं शूद्रस्य आर्य धार्मिकमाक्रोशतः । मभा. गौभिवत् । * गौमि. मभावत् । * गौमि. मभावत् । (१) गौध. १२२६; मभा.; गौमि. १२१६. + व्याख्यासंग्रहः स्थलादिनिर्देशश्च दण्डपारुष्यप्रकरणे (२) गौध. १२।७; मभा.; गौमि. १२१७. द्रष्टव्यः । (३) गौध. १२१८; मभा. गौमि. १२१८. (१) विर. २५४; दवि. ३२१. (४) गौध. १२१९; मभा.; गौमि. १२१९. (२) व्यक. १०४ (च०) छिन्यात् (छित्त्वा); विर. (५) गौध. १२११०; मभा.; गौभि. १२।१० शद्रे न २५८ (च राजा०) 'मिथ्यादृष्टीनां' इति क्वचित्पाठः, दवि. (न शूद्रे ). २१५ षिणां (षितानां ) (च राजा०) सह ( साह); व्यप्र. (६) गौध. १२।११; मेधा. ८।२६८; मिता. २१२०७ ३८४ (सहस्रम्०); व्यउ. १२२ च्यप्रवत्. श्यौ (श्ययोः); मभा.; गौमि. १२।११; नृप्र. २७७ (३) आध. २।२७।१४; हिध. २।१९; ब्यक. १०३; (वत्० ) श्यौ (श्ययोः); विता. ७२७ मितावत्. विर. २५३ आर्य (अति); व्यप्र. ३८२, व्यउ. १२१.
SR No.016115
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 03
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1941
Total Pages758
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy