SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ स्तेयम् मत्स्यपुराणम् | चतुःशतांशं रजतं तानं न्यूनं शतांशकम् । प्रकाशतस्करदण्डः वङ्गं च जसदं सीसं हीनं स्यात्षोडशांशकम् ॥ वासांसि फलके सूक्ष्मे निर्णेज्यानि शनैः शनैः। अयोऽष्टांशं त्वन्यथा तु दण्ड्यः शिल्पी सदा नृपैः। अतोऽन्यथा यः कुर्वीत दण्डः स्याद्रूप्यमाषकम् ॥ सुवर्ण द्विशतांशं तु रजतं च शतांशकम् ॥ स्तेयदोषप्रतिप्रसवः हीनं सुघटिते कार्ये सुसंयोगे तु वर्धते । पुषोर्वारुके द्वे द्वे तावन्मानं फलेषु च। षोडशांशं त्वन्यथा हि दण्ड्यः स्यात्स्वर्णकारकः ।। णेन गढानो नैव दुष्यति ॥ . संयोगघटनं दृष्ट्वा वृद्धि हासं प्रकल्पयेत् । शुक्रनीतिः | स्वर्णस्योत्तमकार्ये तु भृतिस्त्रिंशांशकी मता ॥ कूटपण्यविक्रेतृदण्डः, रतेयप्रसङ्गेन शिल्पिनां विविधभृति- षष्ट्यंशकी मध्यकार्ये हीनकार्ये तदर्धकी। . विचारश्च तदर्धा कटके ज्ञेया विद्रुते तु तदर्धकी ॥ कूटपण्यस्य विक्रेता स दण्ड्यश्चौरंवत्सदा ॥ | उत्तमे राजते त्वर्धा तदर्धा मध्यमा स्मृता । दृष्टवा कार्याणि च गुणान् शिल्पिनां भृतिमावहेत् । हीने तदर्धा कटके तदर्धा संप्रकीर्तिता ॥ पञ्चमांशं चतुर्थाशं तृतीयांशं तु कर्षयेत् ॥ पादमात्रा भृतिस्ताने वङ्गे च जसदे तथा । अर्ध वा राजताद्राजा नाधिकं तु दिने दिने । | लोहेऽर्धा वा समा वाऽपि द्विगुणा त्रिगुणाऽथवा ॥ वित्तं न तु हीनं स्यात्स्वर्ण पलशतं शुचि ॥ धातूनां कूटकारी तु द्विगुणो दण्डमर्हति । - (१) दवि. ११२... (२) दवि. ४०. लोकप्रचारैरुत्पन्नो मुनिभिर्विधृतः पुरा ॥ (३) शुनि. ४।८१५-२६. व्यवहारोऽनन्तपथः स वक्तुं नैव शक्यते ॥ 8800
SR No.016115
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 03
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1941
Total Pages758
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy