SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ हातेय वदचोरस्यापि होढसंभवात् यावदव्यभिचांसरि लिङ्गं असद्ययात् द्यूतपानदास्यादिधुं व्ययात् । पूर्वचौर्यात् दृष्टमिति । तदभाव भयोत्पादनश्चित्रैस्ताडननिर्भर्त्सनषुत्र- पूर्वकाले चोरत्वेनोपलब्धत्वात् संदिग्धत्वेऽपि संभाव्यते। दारच्छेदनागस्तिप्रदानरूपाभि (१)र्यथा ते संत्रस्ताः | दुष्टैः सह संसर्गात् । एतैर्लिङ्गैलेंसैरपि ग्राह्याः। न सत्यं वदन्ति तथा । नाभा. १९।६८ (पृ. १८४) | लोपत्रेणैव, लोप्त्राभावे एतैर्लिङ्गैर्ग्रहीयात् । 'देशं ग्रामं दिशं नाम जाति वा संप्रतिश्रयम् । . नाभा. १९१७१(पृ. १८५) कृतं कार्य सहायाश्च प्रष्टव्याः स्युर्निगृह्य ते ॥ दस्युवृत्ते यदि नरे शङ्का स्यात् तस्करेऽपि वा । देशं कुतस्त्या यूयमिति, कस्मिन् काले इहागता:, यदि स्पृश्येत लेशेन कार्यः स्याच्छपथं नरः ॥ कस्यां दिशि कस्मिन् देशे कुतो वा प्रविष्टाः, जातिर्भवतां (१) लेशेन युक्तिलेशेन मुखशोषणादिना। का, किं नाम रूपं च, केन वेषेण प्रविष्टा इहेति, प्रति , विर. ३३८ श्रयश्चेह क्कासीदागच्छतां वेति, चौर्येण चेहत्या भक्त (२) अशुभवृत्ते मनुष्ये चोरो न वेति शङ्का दानोपकरणप्रच्छादनादिना साहाय्यं के कृतवन्त इति स्याद् यदि, स यथोक्तानामन्यतमेन लेशेन युक्तः स्यात् , निगृह्य प्रष्टव्याः । नाभा. १९६९ (पृ. १८४) गोबीजकाञ्चनपुत्रमस्तकादिभिः दिव्यैर्वा शपथं कारवर्णस्वराकारभेदात् ससंदिग्धनिवेदनात् । यितव्यः । 'तस्करेऽपि चेति पाठे दस्युवृत्ते शङ्कायां अदेशकालदृष्टत्वान्निवासस्याविशोधनात् ॥ मानुषः शपथः, तस्करे दिव्य इति । वर्णभेदात् पृष्टः सन् विवों भवति । स्वरभेदात् ___ नाभा. १९।७२ (पृ. १८५) सगद्गदो भवति । आकारभेदात् त्रासविषादादियोगास्पृष्टः गेवादिषु प्रनष्टेषु द्रव्येष्वपहृतेषु वा। स्पष्टं ब्रवीति । अदेशे च विविक्ते शून्ये, अकाले च पदेनान्वेषणं कुर्युरा मूलात्तद्विदो जनाः ॥ राज्यादौ दृष्टे, क्वोषित इति तस्य स्पष्टं निर्णयावचनात् (१) गवादिषु द्रव्येषु प्रनष्टेषु स्वयमेवापभ्रष्टेषु परिच्छिद्यते चोर इति । नाभा. १९।७० (पृ.१८४) | केनापि हृतेषु वा तत्पादेनान्वेषणं कार्यम् । विर. ३३६ असद्वययात्पूर्वचौर्यादसत्संसर्गकारणात् । (२) गवादिषु गोऽजाविमहिषाश्वादिषु प्रनष्टेष. लेशैरप्यवगन्तव्या न होढेनैव केवलम् ॥ द्रव्येषु वा संधिच्छेदनादिनाऽपहृतेषु गवादिषु, मनुष्य(१) नासं. १९१६९ पूर्वार्धे (देशं कालं तथा आतिं नाम | पदेन यतोऽपहृतं द्रव्यं तत आरभ्य यत्र प्रविष्टं गच्छेत् रूपं प्रतिश्रयम् ) कृतं......याश्च (कृत्यं कर्म सहायांश्च); नास्मृ. | घोषे वा तावदन्वेषणं कुर्युः अपूर्वमानुषादिपदज्ञान२११९ ग्राम (कालं) नाम जाति (जाति नाम) उत्तरार्थे (कृत्यं कुशलाधिष्ठिताः। नाभा. १५।२१ (पृ. १६३) कर्मकरा वा स्युः प्रष्टव्यास्ते विनिग्रहे ); अप. २।२६८ कृतं कार्य (कतकार्य) नि (वि): व्यक. ११६ वा सं (वास) कृतं | व्यक. ११६ प्यव (प्यनु, विर. ३३४ व्यकवत् ; व्यनि. कार्य (कृतकार्य); विर. ३३४ याश्च (यास्तु) शेषं व्यकवत् ; ५०६ (= ) लेशै (एतै) व्या (व्यो) ढेनैव केवलम् (द्वैरपि व्यनि. ५०६ (= ) नि (वि); सेतु. २४५ विरवत् ; समु. केवलैः); सेतु. २४५ लेशैरप्यव ( शेषैरप्यनु ); समु. १४९ १४९ सहायाश्च (सभायां च) स्मृत्यन्तरम्. लेशै ( एतै) ढेनैव केवलम् (तैरेव केवलैः) स्मृत्यन्तरम् . (२) नासं. १९।७० निवासस्या (दासस्याप्य ); नास्मृ. (१) नासं. १९७२ रेऽपि (रो न); नास्मृ. २१।१२ २१११० ससंदिग्ध (संसदि त्व) शेषं नासंवत् ; अप. २१२६८ | नरः (ततः); व्यक. ११७, विर. ३३८ शङ्का स्यात् (शङ्कते) दृष्टत्वान्निवासस्या (दष्ट्रत्वान्निवेशरय); व्यक. ११६ काल (काले) श्येत (शति) पथं नरः (पथस्तथा). स्यावि (स्य वि); विर. ३३४ ससंदिग्ध ( संदिग्धवि ) दृष्ट । (२) नासं. १५।२१; नास्मृ. १७१२२ पदेना (पदस्या); (वृत्त); व्यनि. ५०६ स्यावि (स्य वि); सेतु. २४५ विरवत् ; . अप. १२६८ वा (च); व्यक, ११६ अपवत् , पू.; विर. समु.. १४९ कर्णस्वरा (स्वरवर्णा) शोध (रोध) स्मृत्यन्तरम्.. ३३५ वा (च) पदे (पादे); सेतु. २४६-७ षु प्र. (प्वप) (३) नासं. १९७१, नास्म,२१११ लेशै (लेख्य प्वपह (धूपह) वा (च).
SR No.016115
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 03
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1941
Total Pages758
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy