SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ १७५० व्यवहारकाण्डम् पक्कान्नानां कृतान्नानां मद्यानामामिषस्य च । । धान्यं दशभ्यः कुम्भेभ्यो हरतोऽभ्यधिकं वधः। सर्वेषामल्पमूल्यानां मूल्यात्पश्चगुणो दमः ॥ न्यूनं वैकादशगुणं दण्डं दाप्योऽब्रवीन्मनुः ॥ (१) इदं प्रचुरकाष्ठादिविषयम् । विचि, १४१ धान्यं दशभ्यः कुम्भेभ्योऽभ्यधिकं हरतो वधः। पुण्ड (२) काण्डशब्देन पूर्वाधन्व(?)शरादय उच्यन्ते। वर्धनश्रीवर्धनादीनामेकादशगुणमित्येव। समं मुषितस्य, तृणशब्देन दर्भमुञ्जादय उच्यन्ते । हरितशब्देन घास शेषं राज्ञः। नाभा. १९८५-६ (पृ.१८७) उच्यते यवसादिः । मूलं कन्दादि । पक्वान्नं मोदकादि । सुवर्णरजतादीनामुत्तमानां च वाससाम् । कृतान्नं सक्तुपृथुकलाजादि । रत्नानां चैव सर्वेषां शतादभ्यदिके वधः ।। नाभा. १९८२-४ (पृ.१८७) रत्नानां वज्रमणिमुक्तादीनां शतादभ्यधिकं हरतो तुलाधरिममेयानां गणिमानां च सर्वशः । नाभा. १९८६-७ (प.१८७) एभ्यस्तूत्कृष्टमूल्यानां मृल्याद्दशगुणो दमः ॥ परुषं हरतः पात्यो दण्ड उत्तमसाहसः । (१) तुलाधरिमं कर्पूरादि, मेयं व्रीह्यादि, गणिमं ___सर्वस्वं स्त्री तु हरतः कन्यां तु हरतो वधः ।। पूगादि । एभिः काष्ठादिभिः। विर. ३२३ (१) हस्ताविति छित्त्वेति शेषः । कामधेनौ- दृष्ट. (२) तुलाधरिमं कर्पूरादि । मेयं ब्रीह्यादि । गणिमं मिति पठितम् । सर्वस्वमिति नारी हरतः सर्वस्त्रग्रहण पूगैलाप्रभृति । एभिः काष्ठादिभिः । तेन पूर्वोक्तकाष्ठाद्य दण्ड इत्यर्थः। . 'दंवि. १२६ पेक्षयाऽधिकमूल्यानां धरिममेयगणिमानामन्यतमस्यापहारे (२) पुरुषस्त्वविशिष्टः । हरत उत्तमसाहसः । स्त्रियं तन्मूल्याद्दशगुणो दण्ड इत्यर्थः। विचि. १३८ हरतः सर्वस्वम् । कन्यां तु वधः । (३) तुलाधारिमं कार्पासादि । मेयं व्रीह्यादि । नाभा. १९८७-८ (पृ. १८७) गणिमं हरीतकीविभीतकादि । एतेषां हृतानां यन्मूल्यं, साहसेषु य एवोक्तस्त्रिषु दण्डो मनीषिभिः । तस्य पञ्चगुणो दण्डः । एभ्यः काष्ठादिभ्यः उत्कृष्ट . स एव दण्डः स्तेयेऽपि द्रव्येषु त्रिष्वनुक्रमात् ।। मूल्यानां वस्त्रकुङ्कुमचन्दनादीनां हरणे मूल्याद् दशगुणो दण्डः । दीनारमूल्ये हृते दश दीनारा दाप्याः, (१) नासं. १९८५-६ न्यूनं वै (घृते त्वे ); नास्मृ. एको मुषितस्य, नव राज्ञः । २११२६. . नाभा.१९८४-५ (पृ. १८७) (२) नासं. १९८६-७ सुवर्ण (हिरण्य) सर्वेषां (१) नासं. १९८३-४; नास्मृ. २१।२४; मिता. (मुख्यानां ); नास्मृ. २११२७ सर्वेषां (मुख्यानां ); अपु. २।२७५ मद्या ( मत्स्या ) षामल्पमूल्यानां (षां मूल्यभूतानां ); २२७।३६ (सुवर्णरजतादीनां नृस्त्रीणां हरणे वधः) एतावदेव; अप. २१२७५ मद्या ( मधू) क्रमेण मनुः; ब्यक. ११५ व्यक. ११४; विर. ३२४, रत्न. १२५, दवि. १४४; मामिष ( मोदन); विर. ३२७-८ व्यकवत् ; पमा. ४४३ नृप्र. २६४ (=); व्यम. १०२; विता. ७८३-४. मद्या ( मत्स्या); विचि. १४१ व्यकवत् ; दवि. ३७ उत्त.: (३) नासं. १९८७-८ पात्यो दण्ड उ (वासो दण्डस्तू) १५० षामल्प (षां स्वल्प ) शेष व्यकवत् ; सवि. ४५७ हर...वधः ( कन्यां तु हरतो वध एव च); नास्मृ. २१।२८; पमावत् ; व्यप्र. ३९१ थानामामिष (त्स्यानामौषध ); व्यउ. व्यक. ११४ पात्यो ( हस्ती) स्त्री तु हरतः (हरतो नारी); १२८ व्यप्रवत् ; विता. ७८४ व्यप्रवत् , पू.; सेतु. २४२ रत्न. १२५ स्त्री तु हरतः ( हरतो नारी) उत्त.; दवि. ल्यात्पञ्चगुणो (ल्यात्स्यात् षड्गुणो) शेषं व्यकवत् ; समु. १२६ व्यकवत् ; व्यप्र. ३८९ रत्नवत् , उत्त.; व्यउ. १२७ १५१ न्नानां (नां तु) शेषं पमावत्. रत्नवत् , उत्त.; व्यम. १०२ रत्नवत् , उत्त.; विता. ७८३ (२) नासं. १९८४-५ धरि ( धारि ); नास्मृ. २११२५ तु (च) शेषं रत्नवत् , उत्त.; बाल. २।२७५ (सर्वस्वं शः (त:) दश (दष्ट ); अप. २।२७५ क्रमेण मनुः; व्यक. | हरतः स्त्री तु कन्यापहरणे वधः ।) उत्त., कात्यायनः; समु११४ धरि ( धारि) एभ्य ( एभि ); विर. ३२३ एभ्य | १५० रत्नवत् , उत्त. (एमि); विचि. १३८, दवि. १४३ भ्यरतू (भिरु); (४) नासं. १५२२०; नास्मृ. १७२१; मिता. २।२७०, सेतु. २४० धरि (परि ) शेषं विरवत्. | २७५, अप. २।२७५ द्रव्येषु त्रि ( त्रिषु द्रव्ये);
SR No.016115
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 03
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1941
Total Pages758
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy