________________
१७४४
व्यवहारकाण्डम्
(३) पुष्पपट्टानी , रोमविद्धस्य छेदकृतः क्षयः अर्धेति । पञ्चमादारभ्याष्टमो भागोऽपचीयते । पञ्चमे त्रिंशांशः । उत्पादितशिल्पविशेषाणां तु कौशेयानां साष्टभागमर्धम् । षष्ठे सपादम् । एवं यावत् क्षीणदशं वल्कलानां च न वृद्धिर्न च क्षयः समान्येव सूत्राण्येतानि | जीर्णम् । ततः क्षयनियमो नास्ति । इच्छातः क्रयः । मवन्ति । नाभा. १०।१५ (पृ. ११३)
नाभा. १०८-९ (पृ.११२) मूल्याष्टभागो हीयेत. सुकृद्धौतस्य वाससः ।
अप्रकाशतस्करदण्डाः द्विः पादस्त्रिस्त्रिभागस्तु चतुधौतेऽर्धमेव च ॥ स्वदेशघातिनो ये स्युस्तथा मार्गनिरोधकाः । अर्धक्षयात्तु परतः पादांशापचयः क्रमात् ।
तेषां सर्वस्वमादाय राजा शूले निवेशयेत ॥ * जीर्णस्यानियमः क्षये ॥ (१) यस्य राज्ञो देशे चौरा वसन्ति, तद्राजदेशः (१) सकृद्धौतस्य वासस: अष्टपणमूल्यवाससः तेषां चौराणां स्वदेशः, तद्धातिनः, स्वदेशघातिनः, मल्याष्टमभागमपनीय सप्तपणान् रजको दाप्यः । द्वि:- एतेन परदेशघाते चौरैः क्रियमाणे तेषां सर्वस्वग्रहां - कृत्वो धौतस्य पादश्चतुर्थों भागः, त्रि:कृत्वो धौतस्य कर्तव्यं तद्राजानुकूलत्वात् , परेण तु करणीयमेव सामर्थ्य तृतीयो भागः, चतु:कृत्वो धौतस्यार्धम् । अर्धक्षयात्त | सतीति भावः ।
विर. ३१७ परत: यावत्क्षीणदशं वस्त्रं, तावत् क्रमेण पादस्यां- (२) अत्र वाक्यस्यास्य. रत्नाकरादौ पान्थमुषमुपशस्यापचयः। जीर्णे त्वनियमः, तत्र मध्यस्थैरुक्तानु- क्रम्यावतारणेऽपि तत्र परिसंख्यायकस्य स्वदशीयमार्गसारेणोहः कर्तव्य इत्यर्थ:।
xविर. ३१४ निरोधस्य समभिव्याहारदर्शनेऽपि परदेशीयद्विचतुष्पद(२) मल्येति । सकृद्धौतस्य दीनारमूल्यस्य पादाध हारिणोऽपि दण्डाभावो न्यायसाम्यादिति प्रतिभाति ।। हीयेत । तन्मूल्याधैकादशभिग्राह्यम् । द्विोतस्येत्येवं एवञ्च 'परदेशाहृतं द्रव्यमित्यादिकात्यायनपचनेन सर्वत्र । द्विधौतस्य पाद ऊनः, त्रिर्धातस्य त्रिभागोनः, | सममेकमूलकत्वमेवेति ।
दवि. १२५ एवं चतुर्धातमधमल्यं भवति ।
(३) स्वदेशं नन्ति ये मार्ग च, तेषां सर्वस्वं * श्लोकद्वयस्य मिता.व्याख्यानं " वसानस्त्रीन् पणान् | गृहीत्वा धनं भूयो हस्तपादादिच्छेदनं, मरणं न विद्यते दण्ड्यः ' इति याज्ञवल्क्यवचने (पृ. १७३६) 'द्रष्टव्यम् ।
द्रष्टव्यम् । । । निन्दा यस्यां क्रियायामिति (तां) प्रवर्तयेत् । " दवि. विरवत्।
नाभा. १९/६७ (पृ. १८४), (१) नासं. १०८ स्तु (श्च); नास्मृ. १२१८ चतुधौंते .. अप्रकाशस्तेये दण्डविवेकसाधनो न्यायः । (चतुःकृत्वो); मिता. २।२३८ स्त्रिभागस्तु (स्तृतीयांशः);
प्रथमे प्रन्थिभेदानामगुल्यगुष्ठयोर्वधः । अप. २११८१ व च (व तु) शेष नास्मृवत् ; व्यक. ११३
द्वितीये चैव यच्छेषं तृतीये वधमर्हति ।। अपवत् ; विर. ३१४ चतुः......च (चतुःकृत्वाऽर्षमेव तु); पमा. ४५६ मितावत् ; दवि. ११३ नास्मृवत् ; नृप्र. १८५
(१) अगुल्यगुष्ठयोर्वधः छेदनम् । शेषमत्र अपवत् ; व्यप्र. २८९ मितावत् ; म्यम. ८५ गो (गे) शेषं (१) नासं. १९।६७ मार्गनिरोधकाः (मार्गोपरोधिनः) मितावत् ; विता. ५६८ पू. : ५६९ मितावत् , उत्त. : ७६७ राजा ... ...येत् (भूयो निन्दा प्रवर्तयेत्); नास्मृ. २११७ मितावत् ; राकौ. ४९२ मितावत् ; समु. ८९ मितावत्.. मार्गनिरोधकाः (यशावरोधिनः) राजा ... ...येत् (भूयो निन्दा (२) नासं. १०१९; नास्मृ. १२१९; मिता. २२२३८
प्रकल्पयेत्); व्यक. ११३ रोधकाः (रोधिनः); विर. ३१७ (क) क्षये (क्षयः); अप. २।१८१ जीर्ण (वस्त्रं) क्षये (क्षयः); नारदकात्यायनी, व्यनि. ५०८ व्यकवत् , नारदकात्यायनौ; व्यक. ११३ दांशाप (दशोऽप) जीर्ण (वस्त्रं); विर. ३१४ दवि. १२५ नारदकात्यायनौ; सेतु. २३६ नारदकात्यायनौ. जीर्ण (वस्त्र); पमा. ४५६ क्षये (क्षयः); दवि. ११३ जीर्ण (२) नासं. १९।९०-९१ तृती......ति ( दण्डः पूर्वश्च जीर्णस्या (वस्त्रं जीर्णः स्यात्); नृप्र. १८३-४; व्यप्र. २८९ साहसः); नास्मृ. २१।३२ यच्छे......ति (तज्ज्ञेयं दण्डः यू.; ब्यम. ८५ पू.; विता. ५६९ पू., ७६७, राकौ. ४९२ पूर्वस्तु साहसः); विर. ३२२; पमा. ४४१, रत्न. १२५ विरवत् ; समु. ८९ पू.: ९० पमावत्, उत्त.
| पू.; व्यप्र. ३८९ ल्यङ्गुष्ठ (छहस्त) पू.; व्यउ. १२७.