SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ स्तेयम् र १७२७ त्वात् । च प्रयच्छति । शेषोऽर्थवादः। - मेधा. अतस्तदपहृत्य यागसंपादनेन देवस्वं कर्तव्यम् । (२) यो हीनकर्मादिभ्यः संप्रयच्छति स कृत्वा प्लव xगोरा, मात्मानमुक्तेभ्यो विहितेषु निमित्तेषु उक्तरूपं यज्ञाङ्गादि । (३) यज्वाऽयज्वनोधनेषु देवासुरस्वदृष्टिमारोपयतिधनं हत्वा साधुभ्य ऋत्विगादिभ्यो ददाति स यस्याप- | यदिति । मच. हरति तं धनसंरक्षणदुःखाद्यस्मै ददाति तं दौर्गत्यादेरि- । (४) अत्रोपपत्तिमाह--यद्धनं यज्ञशीलानामिति । त्येवं द्वावपि तौ नौरूपमात्मानं कृत्वा दुःखान्मोचयति । नन्द. गोरा. न तस्मिन् धारयेद्दण्डं धार्मिकः पृथिवीपतिः । (३) आत्मानं प्लवं कृत्वेत्यात्मनस्तरणं तारणं पर- क्षत्रियस्य हि बालिश्याद्ब्राह्मणः सीदति क्षुधा ॥ स्येति दर्शयति । तथा च राज्ञा दस्युनिष्क्रिययोर्द्रव्यं (१) अस्मिन्निमित्ते चौरत्वेनानीतेभ्यो राज्ञा दण्डो गृहीत्वाऽपि देयमित्यर्थः । तावुभावित्यर्थलाभेन साधून- न कर्तव्यो यतस्तस्यैव बालिश्यान्मौात् क्षुधाऽवन्यांश्च तद्वित्तविनियोगेन । मवि. सीदन्ति । क्षुधेत्यविवक्षितम् । उभयोः प्रकरणादर्थवाद(४) यो हीनकर्मादिभ्य उत्कृष्टेभ्योऽभिहितेष्वपि मेधा. निमित्तेषूक्तानुरूपं यज्ञाङ्गादि साधनं कृत्वा साधुभ्य (२) तस्मिन्निमित्तेषु चौर्य कुर्वाणे ब्राह्मणे धर्मप्रधानो उत्कृष्टेभ्य ऋत्विगादिभ्यो धनं ददाति स यस्यापहरति राजा दण्डं न कुर्यात् । यस्माद्राजमौात् ब्राह्मणः तदुरितं नाशयति यस्मै तद्ददाति तदौर्मत्याभिधातादि- क्षुदवसादं प्राप्नोति । xगोरा. त्येवं द्वावप्यात्मानं उडुपं कृत्वा दुःखान्मोचयति । (३) आरोपस्य फलमाह---- नेति । मच. Xममु. स्तेनप्रकरणोपसंहारः (५) चातुर्वर्ण्यस्य बलबुद्धिमतः उपायान्तरमाह-- अनेन विधिना राजा कुर्वाणः स्तेननिग्रहम् । य इति । असाधुभ्यो दस्वादिभ्यः। साधुभ्यो यागादि यशोऽस्मिन् प्राप्नुयाल्लोके प्रेत्य चानुत्तमं सुखम् ।। शीलेभ्यः । उभौ दातृप्रतिग्राहकौ । प्लवं प्लवस्थानीयम् । अनेनानन्तरप्रक्रान्तेन मार्गेण चौरनिग्रहं कुर्वाणो, मच. यश: सकलजनसाधुवादो, अस्मिँल्लोके यावजीवं, प्रेत्य मृतश्चानुत्तमं स्वर्गाख्यं सुखमश्नुते इति । प्रकरणोप(६) अपरमपि परस्वादानविषयमाह-योऽसाधुभ्योऽर्थमादायेति । असाधुभ्योऽयज्ञशीलेभ्यः, तो उभौ संहारोऽयम् । मेधा. करग्रहणविचारः तानुभयान् । नन्द. अन्धो जडः पीठसी सप्तत्या स्थविरश्च यः । यद्धनं यज्ञशीलानां देवस्वं त श्रोत्रियेषूपकुर्वश्च न दाप्याः केनचित्करम् ।। अयज्वनां तु यद्वित्तमासुरस्वं तदुच्यते ॥ (१) सप्तत्या स्थविरः, प्रकृत्या विरूप इतिवत्तृतीया । (१) अयमस्यार्थवाद एव । गुणवद्भयो नापहर्तव्यं सप्ततिवर्षाणि यस्य जातस्य स एवमुच्यते । श्रोत्रियेषु निर्गुणेभ्यस्तु न दोषः। मेधा. वेदाध्यायिषूपकुर्वन् पादशुश्रूषादिना कारुकर्मणा वा, (२) यजनस्वभावानां संबन्धि यद्रव्यं तद्यागादौ एते न कर्मवत्कारुशिल्पिनो, 'मासि मासीत्यादि दाप्याः। विनियोगाद्देवस्वं विद्वांसो मन्यन्ते । यागशन्यानां x ममु. गोरावत् । यत्पुनद्रव्यं तद्विकर्मविनियोगाद्धाभावादसुरसंबन्धि । (१) मस्मृ. ११।२१. (२) मस्मृ. ८।३४३; व्यनि. ५१६. X भाच. ममुबत्। (३) मस्मृ. ८१३९४ [दाप्याः केनचित्करम् (दाप्यः (१) मस्मृ. ११२०व्यनि. ५१६ तु (च) मासु केनचिद्दमम् ) Noted by Jha]; मच. दाप्याः (दाप्यः). (मसु ); समु. १५२ मासु ( मसु ). १ त्वाच्च. २ नान्त. व्य.कां. २१७
SR No.016115
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 03
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1941
Total Pages758
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy