SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ मेधा. mस्नेयम् । १७२५ तथाविधंस्य धनादित्याह-- आहरेदिति । यज्ञेषु परि- रित्ययागशीलस्यापि द्रष्टव्यम् । ग्रहो यज्ञनिमित्तधनपरिग्रहो, यज्ञार्थता धनस्य । मवि. (२) प्रतिग्रहादिना आदानं धनग्रहणं नित्यं (४) यज्ञस्य द्विव्यङ्गवैकल्ये सति तानि त्रीणि | यस्यासौ आदाननित्यो ब्राह्मणस्तस्मादिष्टापूर्तदानरहितात् चाऽङ्गानि द्वे वाऽङ्गे वैश्यादलाभे सति निर्विशङ्क यज्ञाङ्गयाञ्चायां कृतायामददन् चौर्येण हरेत् । एवंकृते शद्रस्य गृहालेन चौयण वाहरेत् । यस्माच्छद्रस्य अस्यापहर्तुः ख्यातिः प्रकाशते धर्मश्च वृद्धिमेति । क्वचिदपि यज्ञसंबन्धो नास्ति । 'न यज्ञार्थ धनं शद्राद्विप्रो * गोरा. भिक्षेत' इति वक्ष्यमाणप्रतिषेधः शूद्राद्याचनस्य न तु ... (३) अदातुरदानशीलादादाननित्यान्नित्यार्जकात् अबलग्रहणादेः। ममु. प्रयच्छतः तदा तद्धनमददतोऽपि त्रैवर्णिकादाहरेत् । (५) कश्चिदिति यज्ञोद्देशेन 'न यज्ञार्थं धनं' एकमङ्गं द्वयं त्रयमित्यन्येषूक्तमतस्तु बह्वपि ग्राह्यम् । इत्यादिवचनविरोधात् तत्समाप्त्यर्थं तु न दोषः । मच. ब्राह्मणस्य त्वयज्वनोऽपि धनमनादेयमिति वक्ष्यति । (६) वैश्याभावे राजा किं कुर्यादित्यपेक्षायामाह एतच्च राजा स्वकोशे सत्यपि गृहीत्वा दद्यादिति ग्राह्यम् । आहरेत् त्रीणि वा द्वे वेति । न केवलमङ्गं राजा शद्रस्य मवि. (४) आदाननित्यात् प्रतिग्रहपरात् । अदातुः स्वरगृहादाहरेत् किन्तु त्रिभिरङ्गैः। यज्ञप्रतिग्रहहेतरुत्तरार्धे सतः। अप्रयच्छतः अनिषेधकात् । अस्य अयज्वनो नोक्तः, परिग्रहः संबन्धः। - नन्द. यज्वनो वा। यशोऽमुकस्य धनेनास्मद्यागः समाप्त इति योऽनाहिताग्निः शतगुरयज्वा च सहस्रगुः । | वर्धते परधर्मोत्पादकत्वोपकारात्। मच. तयोरपि कुटुम्बाभ्यामाहरेदविचारयन् । (५) एवं कुर्वतो राज्ञः फलमाह-- आदाननित्या(१) ब्राह्मणक्षत्रियाभ्यामप्येवंविधाभ्यां आहर्तव्यमिति चादातुरिति । अदातुरित्यप्रयच्छतोऽदातुः कदर्यादिति श्लोकार्थः । गोग्रहणं तावत्परिमाणधनोपलक्षणार्थम् । यावत् । तद्रव्यमाहरेत्तथा कर्वतो राज्ञो यश: प्रथते । अयज्वाऽसोमयाजी। मेधा. नन्द. (२) योऽनाहितानिगाँशतपरिमाणधन आहिताग्निरपि तथैव सप्तमे भक्ते भक्तानि षडनभता । वा असोमयाजी गोसहस्रपरिमाणधनस्तयोरपि गृहाभ्यां अश्वस्तनविधानेन हर्तव्यं हीनकर्मणः ॥ प्रकृतमङ्गद्वयं त्रयं वा क्षिप्रमाहरेत् । वैश्यादपहरण (१) आत्मकुटुम्बावसादेऽपि पूर्ववत्परादानं कर्तस्योक्तत्वात् ब्राह्मणाच्च वक्ष्यमाणत्वात् इदं क्षत्रिय व्यम् । अश्वस्तनग्रहणादेकदिननिवृत्त्यर्थमेवानजानाति xगोरा. नाधिकम् । हीनकर्मण इति 'किमर्थम् ? स्मृत्यन्तरे-- (३) द्वित्राणामाहरणे तेषां क्लेशाभावात् । मच. 'हीनादादेयमादौ स्यात्तदलाभे समादपि । असंभवे आदाननित्याच्चादातुराहरेदप्रयच्छतः। त्वाददीत विशिष्टादपि धार्मिकात् ॥' सप्तमे भक्ते, त्र्यह - तथा यशोऽस्य प्रथते धर्मश्चैव प्रवर्धते । येन न भुक्तं चतुर्थेऽहनि प्रातर्भोजनार्थ परादाने प्रव(१) अयं सर्ववर्णविषयः श्लोकः । आदाननित्यो तेत । 'सायंप्रातर्भुजीते'त्यहन्यहनि भक्तद्वयं विहितम् । यः सर्वकालं कृषिप्रतिग्रहकुसीदादिभिर्धनमर्जयति, न मेधा. च ददाति, तत उपायान्तराण्याश्रयणीयानि । अदातु * ममु. गोरावत्। * ममु., मच., नन्द,, भाच. मेधावत् । - (१) मस्मृ. ११।१६; मिता. २।२७५ क्ते (क्तं ); x मवि. गोरावत् । पमा. ४४४, दवि. ४१; नृप्र. २६५ मितावत् ; व्यप्र. - (१) मस्मृ. ११:१४ [ तयोरपि (द्वयोरपि ) Noted ३९१ भक्ता (नक्ता ) कर्मणः ( कर्मणा) : ४२४; व्यउ. by Jha ]; व्यनि. ५१६; समु. १५२. १२९ श्नता (श्नतः ) पू.; विता. ७९७; समु. १५२; (२) मस्मृ. ११।१५ [ तथा ( यथा ) प्रवर्धते ( विवर्धते, नन्द. विधा ( निधा ). प्रवर्तते ) Voted by Jha]. . १ कर्मार्थम्. विषयम् ।
SR No.016115
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 03
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1941
Total Pages758
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy