SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ १७१९ तैलंशब्दः स्नेहवाची, न तिलविकार एव । तेनातसी-। (४) पुष्पेषु, हरिते क्षेत्रस्थे धान्ये, गुल्मलतावृक्षेष्वप्रियङ्गुपञ्चागुलतैलादयोऽपि गृह्यन्ते । मेधा. | परिवृतेषु अनपावृतवृक्षेषु, वक्ष्यमाण श्लोके ' (२) ऊर्णादिसूत्रस्य कार्पासिकस्य च किण्वस्य | निर्देशात्परिपवनसंभवाच्च धान्येषु अन्येषु समर्थपुरुषभारसुराबीजद्रव्यस्य च, सूक्ष्मवेणुखण्डनिर्मितजलाहरणभाण्डा- हार्येषुः हृतेषु देशकालाद्यपेक्षया सुवर्णस्य रौप्यस्य वा दीनां, यदप्यन्यत्पशुसंभवं च मृगचर्मखड्गशङ्गादि, पञ्चकृष्णलमाषपरिमाणो दण्डः स्यात् । ममु. अन्येषामप्येवंविधानामसारप्रायाणां मन:शिलादीनां, । (५) हरिते धान्ये क्षेत्रस्थघासरूपे धान्येऽपहृते । मद्यानां द्वादशानां, पक्वान्नानामोदनव्यतिरिक्तानामप्य- नगो वृक्षः। अल्पेषु एकपुरुषोद्वाह्यादपि न्यनेष । अपरिपूपमोदकादीनां च कार्पासादिशब्दार्थानां प्रसिद्धानां | पतेषु अनपहृतकल्केषु । धान्येष्विति वचनविपरिणामेचापहारे कृते मूल्याद्विगुणो दण्ड: कार्यः। ममु. नान्वयः। *विर. ३२५ (३) किण्वं सुराप्रकृतिद्रव्यम् । आद्यानां भक्ष्या- (६) सुवर्णमाष: ‘पञ्चकृष्णलको माष' इत्युक्तेः, न णाम् । - नन्द. तु रूप्यमाषकः। ४मच. (४) अद्यानां अदनीयानाम् । भाच. परिपूतेषु धान्येषु शाकमूलफलेषु च। पुष्पेषु हरिते धान्ये गुल्मवल्लीनगेषु च। निरन्वये शतं दण्डः सान्वयेऽर्धशतं दमः ॥ अन्येष्वपरिपूतेषु दण्डः स्यात्पश्चकृष्णलः॥ (१) मूलं इक्षुः, फलं द्राक्षादि। निरन्वये द्रव्यहरणे । (१) नवमालिकादीनि पुष्पाणि । हेरितं' धान्यं अन्वयोऽनुनयः स्वामिनः प्रीत्यादिप्रयोगः। यत्त्वदीयं क्षेत्रस्थं अपक्वम् । नगा वृक्षाः । अन्येष्वपरिपूतेषु बहु तन्मदीयमेवेत्यनया बुद्धयाऽहं प्रवृत्तो न चेदेवं तद्गृहाणेवचनात्परिपवनस्य च धान्येष्वेव तुषपलालादिविमोक्ष त्येवमादिवचनं, तद्यत्र न क्रियते तन्निरन्वयम् । साहसरूपस्य संभवादुत्तर श्लोके धान्यग्रहणमेवाकृष्यते । गुल्मा प्रकारत्वादधिको दण्डः । अन्वयेन सह सान्वयः । येन दीनां हि सत्यपि पलाशव्यामिश्रत्वे पुष्पाणां च, ने परि सह कश्चिदपि संबन्धो नास्त्येकग्रामवासादिस्ततः पूतव्यवहारः । सप्तमी हरणापेक्षा । तत्तु पूर्वस्मादनुवर्तते। शतं दण्ड्यः । अथवा अनारक्षं निरन्वयम् । सति तु अत्र पञ्चकृष्णलो दण्डः । कृष्णलानां द्रव्यजातिः अल्प रक्षके उभयांपराधादल्पो दण्डः। खलस्थेषु धान्येष्वयं दण्डः । तत्र हि परिपूयन्ते । गृहस्थेषु त्वेकादशगुण: त्वमहत्त्वप्रयोजनापेक्षा । सुवर्णस्येति पूर्वे। मेधा. प्रागुक्तः । +मेधा. (२) पुष्पेषु नीलीक्षेत्रेषु धान्येषु गुल्मलतावृक्षेषु पुरुषभारप्रायेषु वक्ष्यमाणात् श्लोकात् परिपवनसंभवाच्च धान्येषु __(२) अपासितेषु शेषेषु शाकादिषु वाऽपहृतेषु स्वामिना सह सग्रामेऽपहारे पणशतं दण्डः। संगतेषु खलवासितापहृतेषु, देशकालापेक्षया सुवर्णस्य रूप्यस्य वा पञ्चकृष्णलपरिमाणो दण्डः स्यात् । गोरा. पुनः पञ्चाशतं दण्डः । गोरा. (३) हरिते माषादौ शमीधान्ये, धान्ये शूकधान्ये । (३) परिपूतेष्वपास्तबुसेषु । . शाकमलफलेषु बहुएष्वल्पेषु तथाऽपरिपृतेष्वपृथक्कृतबुसेषु। . मचि. मूल्यात्यन्तोपयुक्तेषु । निरन्वये तद्व्यसंबन्धयोग्यता * दवि. विरवत् मचवच्च । x शेषं ममुवत् । (१) मस्मृ. ८१३३० [ पुष्पेषु ( लतासु) Noted by ____ + विर. भेधावत् । भाच. मेधातिथ्युक्तद्वितीयपक्षवत् । Jha]; गोरा. [अन्ये ( अल्पे ) Noted by Jha]; (१) मस्मृ. ८।३३१; व्यक. ११५ मनुयमौ; विर. व्यक. ११५ अन्ये ( अल्पे ) लः (लाः); मवि. अन्ये (अल्पे); | ३२४; विचि. १३९; दवि. १३७, १४६ दण्डः (दण्ड्यः ); विर. ३२५ व्यकवत् ; विचि. १३९ पुष्पे... धान्ये (पुप्पे सेतु. २३९ उत्तरार्षे ( निरन्वयः शतं दण्ड्यः सान्वयोsहरितधान्ये च ) शेष व्यकवत् ; दधि. १३८ मविवत् : १४६ र्धशतं दमम् ); समु. १५१ उत्तरार्थे (निरन्वयः शतं दण्ड्यः न्यकवत् ; सेतु. २३९ व्यकवत् ; समु. १५१. सान्चयो द्विशतं दमम् ). १ हरन्ति धा. २ शे व्या. ३ (न०). १ मूलमिक्षुद्राक्षादि ।. छ. कां. २१६
SR No.016115
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 03
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1941
Total Pages758
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy