SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ १६९१ (१) कोशो राज्ञां धनसंचयस्थानं, तत्रापहर्तारो प्रयोगतया शास्त्रे परिचितेऽपि वाऽतत्परतयाऽर्थलिप्सया। द्रव्यजातिपरिमाणानपेक्षमेव वध्याः । ये च प्रातिकूल्येन अमानुषेषु गवाश्वहस्त्यादिषु प्रथमः साहसदण्डोऽनुषवर्तन्ते, यद्राज्ञां देशान्तरादानेतुमभिप्रेतं तद्देशदुर्लभम- क्तव्यः। एवं मानुषेषु तु मध्यम इति । तथाप्रचारेण जाविकावादि, प्राच्यानामुदीच्यानां कलिङ्गदेशोद्भव- । यद्याश्वेव विपद्येत तदा महान् दण्डः कल्पनीयः। हस्त्यादि तदानयनप्रतिबन्धे ये वर्तन्ते, तथा यानि । मेधा. मित्राणि तानि शत्रन् कुर्वते कृत्वा शत्रुभिः संयोज- (२) सर्वेषां कायशल्यादिभिषजां दुश्चिकित्सां कुर्वतां यन्ति । अरीणामपजापकाः प्रोत्साहकास्तान् घातयेत् . दण्डः कर्तव्यः । तत्र गवाश्वादिविषये दुश्चिकित्सायां स्वतन्त्रप्रयोजनत्वान्नावश्यं घातनमित्युक्तम् । - मेधा. प्रथमसाहसदण्डो मानुषविषये पुनर्मध्यमसाहसः । ममु. (२) अरीगां संबन्धिन उपजापकान् स्वप्रकृति- चौरादिकण्टकनिग्रहो राशो धर्मः। भेदकान् । मवि. परमं यत्नमातिष्ठेत्स्तेनानां निग्रहे नृपः । (३) राज्ञो धनगृहाद्धनापहारिणः, तथा तदाज्ञा- स्तेनानां निग्रहादस्य यशो राष्ट्रं च वर्धते ॥ व्याघातकारिणः, शत्रणां च राज्ञा सह वैरवृद्धिकारिणोऽप- (१) कश्चित् करुणावान् 'करं हिसाकर्म' इति राधापेक्षया करचरणजिह्वाच्छेदनादिभिर्नानाप्रकारदण्डै- मन्यमानो न प्रवर्तते । अतस्तत्प्रवृत्त्यर्थ स्तेननिग्रहधांतयेत् । . ममु. स्तुत्यर्थवादः प्रक्रम्यते। नात्र हिंसादोषोऽस्ति प्रत्युत दृष्टा(४) उपजापकान् तत्पक्षपातिनो भत्वा राज्ञश्छिद्र- दृष्टापकारहतुत्वात्स्तनाहसव श्रेयस्करा। वेदतुल्यता च प्रकटकान् । मच. ख्यापयितुमर्थवादा भूयांसस्तत्र हि प्रायेण सार्थवादका (५) अरीण त्राण्यरयो यथा भवेयुस्तथा । विध्युद्देशा इति तत्प्रतीत्यनसरणेन वैदिकोऽयमर्थ इति प्रसिद्धिः । भवन्ति चात्र केचित्प्रतिपत्तारो ये स्तुतिभेदकान इत्यर्थः । कृतसन्धीनामरीणामुपजापकानिति भिरतितरां प्रवर्तन्ते । परमं यत्नं प्रकृष्टमतिशयबत्तात्पर्य वा। नन्द. आश्रयेत् चरैश्चारयेत् साक्षात्प्रकाशं चातिप्रयत्नतः । "चिकित्सकानां सर्वेषां मिथ्याप्रचरतां दमः। स्तेनाः चौराः। निग्रहो नियमनवधबन्धनादि । एवं अमानुषेषु प्रथमो मानुषेषु तु मध्यमः ॥ कते यशः ख्यातिर्भवति । निरुपद्रवोऽस्य राज्ञो देश:, (१) चिकित्सका भिषजस्तेषां मिथ्याप्रचाराणा- स्तेना नाभिभवन्ति, निशा दिवा तुल्या तत्र, इति मौषधदानमुभयथा संभवति । यदि वाऽविज्ञातशास्त्र- सर्वत्र स्थितं भवति । राष्टं वर्धते । राष्ट्र जनपदस्त५०८ ( राशः कोशापहर्तृश्च हन्यादेवाविचारयन् ) नारदः, स्मिन्निवासिनश्च पुरुषाश्चौरैरनपद्रयमाणा वर्धन्ते । श्रीभिः एतावदेव : ५०८ प्रतिकूलेषु च (प्रातिकूल्येष्वव ) उत्तरार्धे प्रमोदमाना बहुपर्यन्तैदेशान्तरस्था अपि निरुपद्रवं राष्ट्र.( अरीणामुपजाश्च शातयेद्विविधैर्वधैः ); दवि. ३१६ विरवत् ; माश्रयन्ते । ततो वर्धते । मेधा. सवि. ४९३ (= ) मितावत् ; वीमि. २।३०२ षु च (२) चौरनियमे प्रकृष्टमाभियोगं राजा कुर्यात् । ( व्यव ) जाप ( जाय ); व्यप्र. ५६९ षु च (वव ) शेषं । यस्मात्तन्निग्रहात् राज्ञः प्रजा निरुपद्रवतया च देशो पमावत् ; व्यउ. १६५ जाप ( जीव ) क्रमेण याज्ञवल्क्यः ; जनधनबाहुल्येन वृद्धिमेति । व्यम. ११० षु च (वव ); विता. ८२७; बाल. २।२७६; सेतु. ३०६ पूर्वार्धे ( कोषाणामपहन्तुंश्च प्रतिकूले- । * ममु. गोरावत् ।। ववस्थितान् ) याशवल्क्यः ; समु. १६५ व्यमवत् ; भाच. (१) मस्मृ. ८।३०२ [ हाद ( हाचा) Noted by जाप ( याज). Jha ]; गोरा. यशो (प्रजा ); व्यक. ११० राष्ट्र च (१) मस्मृ. ९।२८४; व्यनि. ५१० बृहस्पतिः; समु. (राज्यं वि ); विर. २९३; विचि. १२४; स्मृचि. २५; १५८ क्रमेण यमः. सेतु. २२९; विव्य. ५१ हाद ( हेणा ). १माजानेयाश्वादि. । १ शब्दोऽनु. २ रिति. ३ न्ते दे. *गोरा.
SR No.016115
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 03
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1941
Total Pages758
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy