SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ " स्तेयम्। १६८५ लब्धस्य देशकाललाभोपलिङ्गनेन देशादीनां विभावनेन, भेदनं, आरोहणावतरणे च कुड्यस्य वेधं पदन्यासशुद्धिः अभियोक्तुः। अशुद्धः अविभावितदेशादि: सः, स्थानकरणं, गृढद्रव्यनिक्षेपग्रहणोपायं कुड्यगृहितस्य तच्च तावच्च दण्डं दद्यात् यत् स्वीयमित्युक्तं तत्सम द्रव्यनिक्षेपस्य ग्रहणं प्रत्युपायभतं, उपदेशोपलभ्यं उपदेअन्यच्च तत्समपरिमाणं दण्डं दद्यात् । अभियोक्ता। शैकविज्ञेयं, अभ्यन्तरच्छेदोत्करपरिमर्दोपकरणं अन्तर्गतअन्यथा स्तेयदण्डं भजेत देशाद्यपलिङ्गनेन स्वत्वस्या- कुड्यच्छेदपांसूत्करपरिमर्दनसाधनं, उपखननं वा कुड्यविभावने, चौर्यदण्डभाग् भवति । इति रूपाभिग्रह इति। समीपभखननं वा, अभ्यन्तरकृतं आभ्यन्तरजनकृतं, व्याख्यात इति शेषः। श्रीम. विद्याद् अभ्यहेत् । विपर्यये उक्तलक्षणवैपरीत्ये, बाह्यकृतं कर्माभिग्रहस्तु । मुषितवेश्मनः प्रवेशनिष्कसन- | विद्यात् । उभयत: उभयलक्षणसत्त्वे, उभयकृतं विद्यात्। मद्वारेण, द्वारस्य संधिना बीजेन वा वेधं, उत्तमा- । अभ्यन्तरकृतत्वशङ्कायां परीक्षणमाह-अभ्यन्तरकृत गारस्य जालवातायननीव्रवेधं, आरोहणावतरणे च इति । अभ्यन्तरजनकृतं चौर्यमित्यूहे सति, पुरुषं आसन्नं कुड्यस्य वेधं उपखननं वा गढद्रव्यनिक्षेपग्रहणो- आभ्यन्तरं, परीक्षेत, कथम्भूतं परीक्षेत, व्यसनिनं द्यूतमद्यपायमुपदेशोपलभ्यं अभ्यन्तरच्छेदोत्करपरिमर्दोप- प्रसक्तं, करसहायं क्ररास्त्यक्तात्मानस्तेषां सहायं, तस्करोकरणमभ्यन्तरकृतं विद्यात् । विपर्यये बाह्यकृतम् । पकरणसंसर्ग, स्त्रियं वा दरिद्रकुलां, अन्यप्रसक्तां स्त्रियं उभयत उभयकृतम्। वा, परिचारकजनं वा, तद्विधाचारं अन्यस्त्रीप्रसक्तं, अभ्यन्तरकृते पुरुषमासन्नं व्यसनिनं क्रूरसहायं अतिस्वप्नं मोषणानन्तरदिवसेऽतिमात्रनिद्रं, निद्राक्लान्तं तस्करोपकरणसंसर्ग स्त्रियं वा दरिद्रकुलामन्यप्रसक्तां स्वापाभावश्रान्तं, आधिक्लान्तं, आविमं भीतं, शुष्कभिन्नवा परिचारकजनं वा तद्विधाचारमतिस्वप्नं निद्रा- | स्वरमुखवणं, अनवस्थितं,अतिप्रलापिनं,उच्चारोहणसंरब्धक्लान्तमाधिक्लान्तमाविग्नं शुष्कभिन्नस्वरमुखवर्णम- गात्रं उच्चारोहणपरवशवपुषं, विलूननिघृष्टभिन्नपाटितनवस्थितमतिप्रलापिनमुच्चारोहणसंरब्धगात्रं वि- शरीरवस्त्रमित्यादि विशेषणसप्तकं स्फुटार्थम् । पांसुपिच्छिलूननिघृष्टभिन्नपाटितशरीरवस्त्रं जातकिणसंरब्ध- लेषु तुल्यपादपदनिक्षेपं पांसुषु पङ्किलेषु च स्वपाद विलूनभुग्नकेशनखं वा सदृशचरणन्यासं, प्रवेशनिष्कसनयोर्वा प्रवेशनिर्गमनयोर्वा, सम्यक्स्नातानुलिप्तं तैलप्रमृष्टगात्र सद्योधौतहस्त- तुल्यमाल्यमद्यगन्धवस्त्रच्छेदविलेपनस्वेदं मुषितवेश्मगतेन पादं वा पांसुपिच्छिलेषु तुल्यपादपदनिक्षेपं प्रवेश- माल्यमद्यगन्धेन समानगन्धं वस्त्रच्छेदेन समानवस्त्रच्छेदं निष्कसनयोवा तुल्यमाल्यमद्यगन्धवस्त्रच्छेदविले- विलेपनस्वेदेन तुल्यविलेपनस्वेदम् । चोरं पारदारिकं वा पनस्वेदं परीक्षेत । चोरं पारदारिकं वा विद्यात् । विद्यादिति । पूर्वोक्तविशेषणविशिष्टं परीक्ष्य तस्कर इति सगोपस्थानिको बाह्यं प्रदेष्टा चोरमार्गणम् । वा पारतल्पिक इति वा जानीयात् । कुर्यान्नागरिकश्चान्तर्दुर्गे निर्दिष्टहेतुभिः ॥ विधिशेषं श्लोकेनाह - सगोपस्थानिक इति । गोपो कर्माभिग्रहस्त्विति । उच्यत इति शेषः। चौर्य दशकुलीपञ्चकुलीरक्षक: स्थानिको दर्गजनपदचतुर्भागनाम त्रिविधं---- आभ्यन्तरकृतं बाह्यकृतं उभयकृत रक्षी ताभ्यां सहितः , प्रदेष्टा कण्टकशोधनाधिकृतः, बाह्यं मिति । तत्राभ्यन्तरचौर्यमाह--- मुषितवेश्मन इति । चोरमार्गणं कुर्यात् । नागरिकश्च, अन्तर्दुर्गे दुर्गान्तर्भागे, चोरितगृहस्य, अद्वारेण पश्चाद्वारेण प्रवेशनिष्कसनं निर्दिष्टहेतुभिः , चोरमार्गणं कुर्यात् । श्रीमू. प्रवेशो निर्गमनं च, द्वारस्य संधिना सुरुङ्गया बीजेन वाक्यकर्मानुयोगः वेधसाधनेन वा वेधं निर्माण, उत्तमागारस्य उपरि वाक्यकमानयोगः । मुषितसंनिधौ बाह्यानामभूमिकायाः जालवातायननीबवेधं आनायगवाक्षवलीक- भ्यन्तराणां च साक्षिणमभिशस्तस्य देशजातिगोत्र नामकर्मसारसहायनिवासाननुयुञ्जीत । तांश्चापदेशः (१) कौ. ४.६. (१) कौ. ४।८.
SR No.016115
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 03
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1941
Total Pages758
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy