SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ व्यवहारकाण्डम् सत्ययः। शम्योषा यग्यघासो न स्वामिनः प्रतिषेधयन्ति ।। स्यान्मिथ्या द्विर्दोषभाग्भवेत् ॥' इति द्वैगुण्यमाह । तद शमी बीजकोशी तस्यामुष्यन्ते दह्यन्ते कालवशेन भ्यासे द्रष्टव्यम् । 'स्तेनः प्रकीर्णकेश' इति वक्ष्यति । स पच्यन्ते इति शम्योषाः कोशीधान्यानि मुद्गमाषचणका- एव तृतीयस्य पादस्यार्थः । कर्तृभेदादपौनरुक्त्यम् । संकरः दीनि । युगं वहतीति युग्यः शकटवाही बलीवर्दः, तस्य प्रतिज्ञा प्रतिश्रवः । सत्यसंगर इति यथा। यः प्रतिश्रुत्य घासो भक्षः तृणादिः युग्यघास: । एते आदीयमानाः | न ददाति सोऽनृतसंकर इति । ककारस्तु छान्दसः । स्वामिनो न प्रतिषेधयन्ति स्वामिभिः प्रतिषेधं न तस्मिन् याचकः स्वयमेनो मार्टि । तस्मात्प्रतिश्रुतं देय कारयन्ति । एतेष्वादीयमानेषु स्वामिनो न प्रतिषेद्ध- | मिति । महन्तीत्यर्थः। स्वयंग्रहणेऽपि न स्तेयदोष इति यावत् । शुल्कस्थापना अत्र स्मृत्यन्तरे विशेषः - ‘चणकव्रीहिगोधूमयवानां धाय॑ शुल्कमवहारयेत् । मुद्गमाषयोः । अनिषिद्धग्रहीतव्यो मुष्टिरेकोऽध्वनि तत्र गौतमः-'विंशतिभागः शुल्कः पण्ये' इति स्थितैः ॥' इति । मनुस्तु-- 'द्विजोऽध्वगः क्षीण- (गौध. १०१२५ )। यदणिग्भिर्विक्रीयते हिङ्ग्वादि, वृत्तिभविष द्वे च मूलके । आददानः परक्षेत्रान दण्डं | तस्य विंशतितमं भाग राजा गृह्णीयात् । तस्य शुल्क दातुमर्हति ।। उ. इति संज्ञा । एष धार्म्यः धर्म्यः शुल्कः । तमधिकृतैअतिव्यवहारो व्युद्धो भवति । | रेवाऽवहारयेत् ग्राहयेदिति । मूलादिषु विशेषस्तेनैवोक्तः-- शम्योषादिष्वपि अतिव्यवहारो व्यद्धो दुष्टो भवति, । 'मूलफलपुष्पौषधिमधुमांसतृणन्धनानां षाष्टिक्यमिति अतिमात्रापहारे स्तेयदोषो भवतीत्यर्थः । । (गौध. १०।२६)। - उ. सर्वत्रानुमतिपूर्वमिति हारीतः। अकरः श्रोत्रियः । सर्वेषु द्रव्येषु सर्वास्ववस्थासु स्वाम्यनुमतिपूर्वमेव श्रोत्रियः करं न दाप्यः । अन्ये दाप्याः। उ.. ग्रहणमिति हारीत आचार्यों मन्यते। उ. सर्ववर्णानां च स्त्रियः । दण्ड्यादण्डने दोषः . अकराः। वर्णग्रहणात् प्रतिलोमादिस्त्रियो दाप्याः।उ. अन्नादे भ्रूणहा माष्टिं अनेना अभिशंसति । कुमाराश्च प्राक् व्यञ्जनेभ्यः । स्तेनः प्रमुक्तो राजनि याचन्ननृतसंकरे ॥ व्यञ्जनानि श्मश्वादीनि । यावत्तानि नोत्पद्यन्ते इति । तावदकराः। उ. षडङ्गस्य वेदस्याध्येता भ्रणः । तं यो हतवान् स "ये च विद्यार्थी वसन्ति । भ्रूणहा । सोऽन्नादे मार्टि लिम्पति । किं ? प्रकरणादेन विद्यामुद्दिश्य ये गुरुषु वसन्ति ते जातव्यञ्जना अप्यइति गम्यते । भ्रूणघ्नो योऽन्नमत्ति तस्मिंस्तदेनः संक्रामति । समाप्तवेदा अकराः। तस्मात्तस्योद्यतमपि अभोज्यमिति प्रकरणसंगतः पादः। तपस्विनश्च ये धर्मपराः। - इतरत् पुराणश्लोके पठ्यमाने पठितम् । अनेनसं योऽभिशंसति मिथ्यैव ब्रूते ---- इदं त्वया कृतमिति । स तपस्विनः कृच्छचान्द्रायणादिप्रवृत्ताः । धर्मपरा:, तस्मिन्नभिशंसति तदेनो मार्टि। मनुस्तु --- 'पतितं अफलाकाङ्क्षिणः नित्यनैमित्तिकधर्मनिरताः । धर्मपरा पतितेत्युक्त्वा चोरं चोरेति वा पुनः। वचनातुल्यदोषः (१) आध. २।२६।९; हिंध. २।१९. (२) आध. २।२६।१०; हिध. २।१९. (१) आध. १।२८।३; हिध. १।२६. (३) आध. २।२६।११; हिध. २।१९ (च०). (२) आध. १।२८।४ ; हिध. ११२६. (४) आध. २।२६।१२; हिध. २।१९. (३) आध. १।२८।५; हिध. १।२६. (५) आध. २।२६।१३; हिध. २।१९. (४) आध. १।१९।१५; हिध. १.१. (६) आध. २।२६।१४; हिध. २०१९.
SR No.016115
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 03
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1941
Total Pages758
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy