________________
१६६०
व्यवहारकाण्डम्
...
(२) तथा धर्मस्य पशुबन्धादेः प्रवृत्तस्य यत्तन्त्रमङ्ग-नाभुक्त्वा सप्तम्यां वेलायां यावता वृत्तिस्तावदननुमतममश्वादि तस्य संयोगेऽविच्छेदसिद्धयर्थे यावता तन्निवर्तते । प्यादेयम् । अनिचयः पुनस्तेन निचयो न कर्तव्यः । श्वो तावदननुज्ञातमप्यादेयम् ।
गौमि.| भोज्यमपि नादेयम् । ... .. गौमि. - शुद्रांत् ।।
अप्यहीनकर्मभ्यः । कुतस्तदादेयमित्यत आहे-शूद्रादिति । यज्ञार्थ हि
, अस्यामवस्थायामहीनकर्मभ्योऽप्यादेयम् । अपिशब्द: धनम् । न च शद्रस्य वैदिकेषु कर्मवधिकारः। अतः
कथञ्चिदस्यानुज्ञातमिति दर्शयति । तेन प्राणसंशय एवेदं प्रथमं तावच्छूद्रादाददीत ।
'मभा. | भवति ।
गौमि. -- अन्यत्रापि शूद्रात् । बहुपशोहीनकर्मणः । आचक्षीत राज्ञा पृष्टः। ___इतराभ्योऽपि दृश्यन्त इति पञ्चम्यास्त्रल् । शूद्राद
| (१) यद्यसावेवं कुर्वन् स्वामिभिहीतो राजसकाशं न्यतोऽपि द्रव्यमादेयं स चेद्बहपशुस्तथा हीनकर्मा भवति
नीतस्तेन पृष्टः किमित्थमकार्षीरिति तदा स्वामवस्थामातदनुरूपं कर्म न करोति निषिद्धं वा कर्म सेवते । शूद्र
| चक्षीत । न तु मिथ्या वदेत् ।
गौमि. ग्रहणं विधिरयं यथा स्यादिति । तेन शूद्रालाभे वैश्यात् ।
(२) न तु स्वयं गत्वा कथयेत् । मभा. तदलाभे क्षत्रियात् ।
. गौमि. शैतगोरनाहिताग्नेः। ..
तेन हि भर्तव्यः श्रुतशीलसंपन्नश्चेत् ।
. . ... अन्यकर्मकृतोऽपि शतगोः अग्न्याधानमकुर्वतः ।
- (१) हिशब्दो यस्मादर्थे । यस्मात्तेन हि भर्तव्यः
| 'बिभृयात् ब्राह्मणान् श्रोत्रियान्' इति वचनात् । श्रुतशतग्रहणं द्रव्यपरिमाणोपलक्षणार्थ, शतनिष्कस्येत्यर्थः ।
शीलसंपन्नो यदि भवति । श्रुतेन वेदार्थविज्ञानेन, शीलेन एवं सर्वत्र । ... ... मभा.
तच्चोदितकर्मानुष्ठानेनापि संपन्न: सम्यक् स्तुतः । 'बिभृ। सहस्रगोश्वासोमपात् । ....
यात् ब्राह्मणान् श्रोत्रियान्मइति श्रोत्रियाणां भरणो.. यश्चाहिताग्निरपि सहस्रगुः सोमं न पिबति तस्माद
पदेशात् भैर्नव्यवचनेनैव श्रुतिशीलसंपन्नता सिद्धेति चेत्, प्याददीत । चशब्दादन्यतोऽपि । यः प्रभूतधनत्वे सति
उच्यते- अश्रोत्रियाणामपि भरणोपदेशात् 'निरुत्साहांश्च तदनुरूपं कर्म न करोति तस्मादप्याददीत । मभा.
ब्राह्मणान्' इति । एवं च परस्वापहरणे अब्राह्मणो न ' सप्तमी चाभुक्त्वाऽनिचयाय । ..
भर्तव्य इति प्रदर्शितम् । तेनेति वचनं राज्ञो धर्मार्थ(१) न केवलं निमित्तद्वयमेव परद्रव्यादाने। किंच- मेवास्य भरणं न वृत्त्यर्थमिति ।
मभा. सप्तमीमिति । सप्तमी वेलामभुक्त्वा धनक्षयात् ,
(२) हिश्वार्थे, तेन च राज्ञा स न केवलमदण्ड्यः परद्रव्यादानं कुर्यात् । तथाह मनु:-'तथैव सप्तमे भक्ते
किं तर्हि तत आरभ्य भर्तव्यः तवेयमवस्था मया न भक्तानि षडनश्नता । अश्वस्तनविधानेन हर्तव्यं हीन
ज्ञातेति सान्त्वयित्वा स चेच्छतवृत्तशीलसंपन्नो भवति । कर्मणः ॥' इति । हीनकाधिकारार्थश्चकारः। तथोदा
श्रतं शास्त्रपरिज्ञानं शीलं तदनुकूल हृतं च मनुवचनम् । अनिचयाय उदरपूरणमात्रम् ।
आचारः । ।
इतरोऽपि न दण्ड्यो भरणं तु तस्य तादृशं न कार्यम् ।
मभा. (२) सप्तम्यर्थे द्वितीया । षटसु वेलासु भोज्यालाभे
दण्डाभावः पूर्वयोरपि निमित्तयोः समानः ।
गौमि. (१) गौध. १८।२७ मभा.; गौमि. १८।२४.
) गौध. १८१२८-९; मभा,; गौमि. १८०२५. . * शेषं गौमिवत् । (३) गौध. १८।३०; मभा. ; गौमि. १८।२६. (१) गौध. १८६३३; मभा. ; गौमि. १८।२९. " (४) गौध.. १८६३१; मभा. ; गौमि. १८।२७. (२) गौध. १८।३४; मभा. ; गौमि. १८।३०. (५) गौध. १८१३२; मभा.; गौमि. १८।२८. ) (३) गौध. १८।३५; मभा.; गैमि. १८३१.