SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ १६४८ व्यवहारकाण्डम् गृहीतः शङ्कया यस्तु न तत्कार्य प्रपद्यते। | भृगुः ।।' इति । तप:स्वाध्यायजन्मत उत्कृष्टे ब्राह्मणे न . शपथेन विशोद्धव्यः सर्ववादेष्वयं विधिः॥ वध इत्यर्थः । यच्च बृहस्पतिनोक्तं-'आततायिनमुत्कृष्ट दिव्यैर्विशुद्धो मोच्यः स्यादशुद्धो वधमर्हति। । वृत्तस्वाध्यायसंयुतम् । यो न हन्याद्वधप्राप्तं सोऽश्वमेधनिग्रहानुग्रहाद्राज्ञः कीर्तिर्धर्मश्च वर्धते ॥ । फलं लभेत् ॥' उत्कृष्टं ब्राह्मणमित्यर्थः । वधप्राप्त तत्काय हननरूपं, न प्रतिपद्यते पृष्टः सन्नानुमन्यते । - 'स्वाध्यायिन कुले जातं यो हन्यादाततायिनम्' 'न तेन विर. ३७७ भ्रूणहा भवेत्' 'मन्युस्तं मन्युमृच्छति' इत्यादिवचना पातमात्राद्धप्रातमित्यर्थः । तदेतद्वचनद्वयं पूर्वोक्तात्म- आत्महत्यादोषः विषोद्वन्धनशस्त्रेण य आत्मानं प्रमापयेत् । त्राणव्यतिरिक्तविषये ब्राह्मणाततायिनि द्रष्टव्यम् । स्मृच. ३१५ मृतोऽमेध्येन लेप्तव्यो नान्यं संस्कारमर्हति ॥ साहसकल्पदोषाः निमित्तविशेषे साहसानुज्ञा अधारितब्रह्मसूत्रं वृषलाशनसेविनम् । स्वाध्यायिनं कुले जातं यो हन्यादाततायिनम् । प्रत्यब्दं सर्वमादाय वेदविद्भयो निवेदयेत ॥ अहत्वा भ्रूणहा स स्यान्न हत्वा भ्रूणहा भवेत् ॥ नाततायिवधे हन्ता किल्बिषं प्राप्नुयात् कचित्। त्यक्ताग्निं संध्यया हीनं नित्यमस्नायिनं द्विजम् । विनाशार्थिनमायान्तं घातयन्नापराध्नुयात् ॥ अर्कोपस्थानहीनं च शूद्रप्रेष्यकर तथा ॥ आततायिनमुत्कृष्ट वृत्तस्वाध्यायसंयुतम् । अकर्ता नित्ययज्ञानां प्रत्यहं पणमाप्नुयात् ॥ यो न हन्याद्वधप्राप्तं सोऽश्वमेधफलं लभेत् ॥ कात्यायन: यत्त कात्यायनेनोक्तं-'आततायिनि चोत्कृष्ट तप: साहसनिरुक्तिः स्वाध्यायजन्मतः । वधस्तत्र तु नैव स्यात्यापे हीने वधो सहसा यत्कृतं कर्म तत्साहसमुदाहृतम् ॥ (१) व्यक. १२३ थेन (थैः स ); विर. ३७७; रत्न. सौन्वयस्त्क्पहारो यः प्रसह्य हरणं च यत् । १२६ न विशो (नावबो); विचि. १६९; व्यनि. ५१९ साहसं च भवेदेवं स्तेयमुक्तं विनिह्नवः ॥ वादे (पापे) शेषं व्यकवत् , नारदः; व्यप्र. ३९४ रत्नवत् ; व्यउ. १३२ रत्नवत् ; विता. ७५१ रत्नवत् ; सेतु. २६०; (१) अन्वयो रक्षणकालक्रमप्राप्तपालकनरनैरन्तयं, तस्मिन् सति योऽपहारः स सान्वयोऽपहारः। स च समु. १४६ व्यकवत्. प्रसह्य क्रियमाणः साहसं च स्तेयं च इत्येवं द्विरूपमाप (२) अप. २।२८१ मोच्यः (मेध्यः ) हाद्रा ( है रा); व्यक. १२४; स्मृच. ३१२ मोच्यः (मान्यः ) पू.; विर. द्यते । उक्तप्रकारविपरीतोऽपि निह्नवो द्रव्यापहारः स्तेय३७८; विचि. १६९; व्यनि. ५१९ नारदः; सेतु. २६१; रूपमेवापद्यत इति स्मृतावुक्तमित्यर्थः। स्मृच. ३१६ समु. १४६ स्मृचवत् , मनु:. (२) अत्र सान्वयो रक्षकपुरुषसमक्षं तदनभिभवेन (३) दीक. ५६. विवक्षितः । प्रसह्य हरणमित्यनेन रक्षकमभिभय हरणं (४) रत्न. १२७; व्यम. १०४; समु. १४७ दात विवक्षितम्। विर. २८७ (नात). ___(१) व्यनि. ५१६ सूत्रं ( सूत्रः ) सेविनम् (सेविकः ) (५) स्मृच. ३१४, रत्न. १२७ पू. व्यनि. ५१९ । शार्थिन ( शनार्थ ); व्यप्र. १८; व्यउ. ११; विता. ७५७ | पण (पाप); समु. १५८. पू.; समु. १४७. (२) सवि. ४५१. . (६) स्मृच. ३१५; रत्न. १२८; व्यनि. ५२०, व्यप्र. __(३) ब्यक. १०९ हरणं ( करणं); स्मृच. ३१६; विर, १९; व्यउ. ११ युत (वृत); ग्यम. १०४; विता. | २८७ स्त्वप (स्तु प्र) सं च (संतु); सवि. ४५७ वः ७५८-९ दूध (द्वद्ध); समु. १४७. | (वे); समु. १४८ सं च (सं तु).
SR No.016115
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 03
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1941
Total Pages758
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy