________________
कृतं शतसहस्रं हि श्लोकानामिदमुत्तमम् ।
नारदः. .. लोकतन्त्रस्य कृत्स्नस्य यस्माद्धर्मः प्रवर्तते ॥ इह हि भगवान्मनुः प्रथमं सर्वभूतानुग्रहार्थमाप्रवृत्तौ च निवृत्तौ च यस्मादेतद्भविष्यति । चारस्थितिहेतुभूतं शास्त्रं चकार । यत्र लोकसृष्टियजुर्ब्रक्सामभिर्जुष्टमथर्वाङ्गिरसैस्तथा ॥ ... ' भतप्रविभागः, सद्देशप्रमाणं, पर्षल्लक्षणं; वेदवेदाङ्गयथाप्रमाणं हि मया कृतो ब्रह्मा प्रसादतः। - यज्ञविधानमाचारो, व्यवहारः, कण्टकशोधनं, रुद्रश्च क्रोधजो विप्रा यूयं प्रकृतयस्तथा ॥ .. राजवृत्तं, वर्णाश्रमविभागौ, विवाहन्यायः, स्त्रीसूर्याचन्द्रमसौ वायुभूमिरापोग्निरेव च। पुंसविकल्पो, दायानुक्रमः, श्राद्धविधानं शौचासर्वे च नक्षत्रगणा यच्च भूताभिशब्दितम् ॥ चारविकल्पो, भक्ष्याभक्ष्यलक्षणं, विक्रेयाविक्रेयअधिकारेषु वर्तन्ते यथास्वं ब्रह्मवादिनः । ! मीमांसा, पातकभेदाः, स्वर्गनरकानुदर्शनं, प्रायसर्वे प्रमाणं हि यथा तथा तच्छास्त्रमुत्तमम् ॥ श्चित्तानि, उपनिषदो, रहस्यस्थानानि । एवं चतुभविष्यति प्रमाणं वै एतन्मदनुशासनम् ॥ विंशतिप्रकरणानि ॥११॥ तदेतदत्र श्लोकशतसहस्रेण तस्मात्प्रवक्ष्यते धर्मान् मनुः - स्वायम्भुवः साशीतिनाध्यायसहस्रेण च भगवान्मनुरुप
स्वयम् ॥ निबध्य देवर्षये नारदाय प्रायच्छत् । स च उशना ब्रहस्पतिश्चैव यदोत्पन्नौ भविष्यतः। तस्मादधीत्य महत्वान्नायं ग्रन्थः सकरो मनष्यैरेव तदा प्रवक्ष्यतः शास्त्रं युष्मन्मतिभिरुद्धृतम् ॥ धारयितुमिति द्वादशभिः सहस्रैः संचिक्षेप तं च स्वायम्भुवेषु धर्मेषु शास्त्रे चौशनसे कृते। महर्षये मार्कण्डेयाय प्रायच्छत् ॥२॥ स बृहस्पतिमते चैव लोकेषु प्रतिचारिते॥ च तस्मादधीत्य तथैवायःशक्तिमपेक्ष्य मनुयुष्मत्कृतमिदं शास्त्रं प्रजापालो वसुस्ततः ।। ष्याणामष्टभिः सहस्रैः संचिक्षेप तं च सुमतये बृहस्पतिसकाशाद्वै प्राप्स्यते द्विजसत्तमाः ॥ भार्गवाय प्रायच्छत् ॥३॥ सुमतिरपि भार्गवस हि सद्भावितो राजा मद्भक्तश्च भविष्यति । स्तस्मादधीत्य तथैवायुह्रींसादल्पीयसी शक्तितेन शास्त्रेण लोकेषु क्रियाः सर्वाः करि- मनुष्याणामिति चतभिः सहस्रैः संचिक्षेप ॥४॥
ष्यति ॥ तदेतत्पितृमनुष्या ह्यधीयन्ते विस्तरेण शतसहस्रं एतद्धि युष्मच्छास्त्राणां शास्त्रमुत्तमसंज्ञितम् । देवगन्धर्वादयः । तत्रायमाद्यः श्लोकःएतदर्थ्य च धयं च रहस्यं चैतदुत्तमम् ।। आसीदिदं तमोभूतं न प्राज्ञायत किंचन । अस्य प्रवर्तनाच्चैव प्रजानन्तो भविष्यथ । ततः स्वयंभूर्भगवान् प्रादुरासीच्चतुर्मुखः ।।५।। सच राजश्रिया युक्तो भविष्यति महान् वसुः॥ इत्येवमधिकृत्य क्रमात्प्रकरणात्प्रकरणमनुक्रासंस्थिते तु नृपे तस्मिन् शास्त्रमेतत्सनातनम्। न्तम् । तत्र नवमं प्रकरणं व्यवहारो नाम यत्रेअन्तर्धास्यति तत्सर्वमेतद्वः कथितं मया ॥ मामादौ देवर्षि रदः सूत्रीयां मातृकां चकार । एतावदुक्त्वा वचनमदृश्यः पुरुषोत्तमः। अस्यायमाद्यः श्लोकः ॥६॥ विसृज्य तानृषीन् सर्वान् कामपि प्रसृतो दिशम्॥ धर्मैकतानाः पुरुषा यदासन सत्यवादिनः । ततस्ते लोकपितरः सर्वलोकाथेचिन्तकाः। तदा न व्यवहारोऽभून्न द्वेषो नाऽपि मत्सरः ।। प्रावर्तयन्त तच्छास्त्रं धर्मयोनि सनातनम् ॥ (१) नमः सकलकल्याणहेतवे वृषकेतवे। अमोघासारउप्तन्नेऽङ्गिरसे चैव युगे प्रथमकल्पिते। दुष्पारसंसाराम्भोधिसेतवे । सर्वप्रकरणारम्भसिद्धिबुद्धिसाङ्गोपनिषदं शास्त्रं स्थापयित्वा बृहस्पती॥ विधायिने । सगिरिगणनाथाय नमः कल्याणदायिने । जग्मुर्यथेप्सितं देशं तपसे कृतनिश्चयाः । धारणाः सर्वलोकानां सर्वधर्मप्रवर्तकाः ॥ (१) नास्मृ.११.६ (प्रस्तावना).